Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 74

 1 rāma dāśarathe vīra vīryaṃ te śrūyate 'dhutam
  dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam
 2 tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā
  tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham
 3 tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ
  pūrayasva śareṇaiva svabalaṃ darśayasva ca
 4 tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe
  dvandvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava
 5 tasya tadvacanaṃ śrutvā rājā daśarataḥs tadā
  viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt
 6 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ
  bālānāṃ mama putrāṇām abhayaṃ dātum arhasi
 7 bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām
  sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi
 8 sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām
  dattvā vanam upāgamya mahendrakṛtaketanaḥ
 9 mama sarvavināśāya saṃprāptas tvaṃ mahāmune
  na caikasmin hate rāme sarve jīvāmahe vayam
 10 bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān
   anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata
11 ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute
   dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā
12 atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave
   tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutsha yat tvayā
13 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ
   samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam
14 tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham
   śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā
15 abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ
   virodhaṃ janayām āsa tayoḥ satyavatāṃ varaḥ
16 virodhe ca mahad yuddham abhavad romaharṣaṇam
   śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ
17 tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam
   huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ
18 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ
   yācitau praśamaṃ tatra jagmatus tau surottamau
19 jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ
   adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā
20 dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ
   devarātasya rājarṣer dadau haste sasāyakam
21 idaṃ ca viṣṇavaṃ rāma dhanuḥ parapuraṃjayam
   ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam
22 ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ
   pitur mama dadau divyaṃ jamadagner mahātmanaḥ
23 nyastaśastre pitari me tapobalasamanvite
   arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ
24 vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam
   kṣatram utsādayaṃ roṣāj jātaṃ jātam anekaśaḥ
25 pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane
   yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe
26 dattvā mahendranilayas tapobalasamanvitaḥ
   śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ
27 tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat
   kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam
28 yojayasva dhanuḥ śreṣṭhe śaraṃ parapuraṃjayam
   yadi śaknoṣi kākutstha dvandvaṃ dāsyāmi te tataḥ
 1 राम दाशरथे वीर वीर्यं ते शरूयते ऽधुतम
  धनुषॊ भेदनं चैव निखिलेन मया शरुतम
 2 तद अद्भुतम अचिन्त्यं च भेदनं धनुषस तवया
  तच छरुत्वाहम अनुप्राप्तॊ धनुर गृह्यापरं शुभम
 3 तद इदं घॊरसंकाशं जामदग्न्यं महद धनुः
  पूरयस्व शरेणैव सवबलं दर्शयस्व च
 4 तद अहं ते बलं दृष्ट्वा धनुषॊ ऽसय परपूरणे
  दवन्द्वयुद्धं परदास्यामि वीर्यश्लाघ्यम इदं तव
 5 तस्य तद्वचनं शरुत्वा राजा दशरतःस तदा
  विषण्णवदनॊ दीनः पराञ्जलिर वाक्यम अब्रवीत
 6 कषत्ररॊषात परशान्तस तवं बराह्मणस्य महायशाः
  बालानां मम पुत्राणाम अभयं दातुम अर्हसि
 7 भार्गवाणां कुले जातः सवाध्यायव्रतशालिनाम
  सहस्राक्षे परतिज्ञाय शस्त्रं निक्षिप्तवान असि
 8 स तवं धर्मपरॊ भूत्वा काश्यपाय वसुंधराम
  दत्त्वा वनम उपागम्य महेन्द्रकृतकेतनः
 9 मम सर्वविनाशाय संप्राप्तस तवं महामुने
  न चैकस्मिन हते रामे सर्वे जीवामहे वयम
 10 बरुवत्य एवं दशरथे जामदग्न्यः परतापवान
   अनादृत्यैव तद वाक्यं रामम एवाभ्यभाषत
11 इमे दवे धनुषी शरेष्ठे दिव्ये लॊकाभिविश्रुते
   दृढे बलवती मुख्ये सुकृते विश्वकर्मणा
12 अतिसृष्टं सुरैर एकं तर्यम्बकाय युयुत्सवे
   तरिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्ह यत तवया
13 इदं दवितीयं दुर्धर्षं विष्णॊर दत्तं सुरॊत्तमैः
   समानसारं काकुत्स्थ रौद्रेण धनुषा तव इदम
14 तदा तु देवताः सर्वाः पृच्छन्ति सम पितामहम
   शितिकण्ठस्य विष्णॊश च बलाबलनिरीक्षया
15 अभिप्रायं तु विज्ञाय देवतानां पितामहः
   विरॊधं जनयाम आस तयॊः सत्यवतां वरः
16 विरॊधे च महद युद्धम अभवद रॊमहर्षणम
   शितिकण्ठस्य विष्णॊश च परस्परजयैषिणॊः
17 तदा तज जृम्भितं शैवं धनुर भीमपराक्रमम
   हुंकारेण महादेवः सतम्भितॊ ऽथ तरिलॊचनः
18 देवैस तदा समागम्य सर्षिसंघैः सचारणैः
   याचितौ परशमं तत्र जग्मतुस तौ सुरॊत्तमौ
19 जृम्भितं तद धनुर दृष्ट्वा शैवं विष्णुपराक्रमैः
   अधिकं मेनिरे विष्णुं देवाः सर्षिगणास तदा
20 धनू रुद्रस तु संक्रुद्धॊ विदेहेषु महायशाः
   देवरातस्य राजर्षेर ददौ हस्ते ससायकम
21 इदं च विष्णवं राम धनुः परपुरंजयम
   ऋचीके भार्गवे परादाद विष्णुः स नयासम उत्तमम
22 ऋचीकस तु महातेजाः पुत्रस्याप्रतिकर्मणः
   पितुर मम ददौ दिव्यं जमदग्नेर महात्मनः
23 नयस्तशस्त्रे पितरि मे तपॊबलसमन्विते
   अर्जुनॊ विदधे मृत्युं पराकृतां बुद्धिम आस्थितः
24 वधम अप्रतिरूपं तु पितुः शरुत्वा सुदारुणम
   कषत्रम उत्सादयं रॊषाज जातं जातम अनेकशः
25 पृथिवीं चाखिलां पराप्य काश्यपाय महात्मने
   यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे
26 दत्त्वा महेन्द्रनिलयस तपॊबलसमन्वितः
   शरुतवान धनुषॊ भेदं ततॊ ऽहं दरुतम आगतः
27 तद इदं वैष्णवं राम पितृपैतामहं महत
   कषत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम
28 यॊजयस्व धनुः शरेष्ठे शरं परपुरंजयम
   यदि शक्नॊषि काकुत्स्थ दवन्द्वं दास्यामि ते ततः


Next: Chapter 75