Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 72

 1 yasmiṃs tu divase rājā cakre godānam uttamam
  tasmiṃs tu divase śūro yudhājit samupeyivān
 2 putraḥ kekayarājasya sākṣād bharatamātulaḥ
  dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt
 3 kekayādhipatī rājā snehāt kuśalam abravīt
  yeṣāṃ kuśalakāmo 'si teṣāṃ saṃpraty anāmayam
 4 svasrīyaṃ mama rājendra draṣṭukāmo mahīpate
  tadartham upayāto 'ham ayodhyāṃ raghunandana
 5 śrutvā tv ahaym ayodhyāyāṃ vivāhārthaṃ tāv ātmajān
  mithilām upayātās tu tvayā saha mahīpate
 6 tvarayābhupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam
  atha rājā daśarathaḥ priyātithim upasthima
 7 dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat
  tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ
 8 ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat
  yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ
  bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ
 9 vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api
 10 rājā raśaratho rājan kṛtakautukamaṅgalaiḥ
   putrair naravaraśreṣṭha dātāram abhikāṅkṣate
11 dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi
   svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam
12 ity uktaḥ paramodāro vasiṣṭhena mahātmanā
   pratyuvāca mahātejā vākyaṃ paramadharmavit
13 kaḥ sthitaḥ pratihāro me kasyājñā saṃpratīkṣyate
   svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava
14 kṛtakautukasarvasvā vedimūlam upāgatāḥ
   mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ
15 sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣhitaḥ
   avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate
16 tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā
   praveśayām āsa sutān sarvān ṛṣigaṇān api
17 abravīj janako rājā kausalyānandavardhanam
   iyaṃ sītā mama sutā sahadharmacarī tava
   pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā
18 lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā
   pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ
19 tam evam uktvā janako bharataṃ cābhyabhāṣata
   gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana
20 śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ
   śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā
21 sarve bhavantaḥ saṃyāś ca sarve sucaritavratāḥ
   patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ
22 janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan
   catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ
23 agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca
   ṛṣīṃś caiva mahātmānaḥ saha bhāryā raghūttamāḥ
   yathoktena tathā cakrur vivāhaṃ vidhipūrvakam
24 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā
   divyadundubhinirghoṣair gītavāditranisvanaiḥ
25 nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam
   vivāhe raghumukhyānāṃ tad adbhutam ivābhavat
26 īdṛśe vartamāne tu tūryodghuṣṭaninādite
   trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ
27 athopakāryāṃ jagmus te sadārā raghunandanaḥ
   rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ
 1 यस्मिंस तु दिवसे राजा चक्रे गॊदानम उत्तमम
  तस्मिंस तु दिवसे शूरॊ युधाजित समुपेयिवान
 2 पुत्रः केकयराजस्य साक्षाद भरतमातुलः
  दृष्ट्वा पृष्ट्वा च कुशलं राजानम इदम अब्रवीत
 3 केकयाधिपती राजा सनेहात कुशलम अब्रवीत
  येषां कुशलकामॊ ऽसि तेषां संप्रत्य अनामयम
 4 सवस्रीयं मम राजेन्द्र दरष्टुकामॊ महीपते
  तदर्थम उपयातॊ ऽहम अयॊध्यां रघुनन्दन
 5 शरुत्वा तव अहय्म अयॊध्यायां विवाहार्थं ताव आत्मजान
  मिथिलाम उपयातास तु तवया सह महीपते
 6 तवरयाभुपयातॊ ऽहं दरष्टुकामः सवसुः सुतम
  अथ राजा दशरथः परियातिथिम उपस्थिम
 7 दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत
  ततस ताम उषितॊ रात्रिं सह पुत्रैर महात्मभिः
 8 ऋषींस तदा पुरस्कृत्य यज्ञवाटम उपागमत
  युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः
  भरातृभिः सहितॊ रामः कृतकौतुकमङ्गलः
 9 वसिष्ठं पुरतः कृत्वा महर्षीन अपरान अपि
 10 राजा रशरथॊ राजन कृतकौतुकमङ्गलैः
   पुत्रैर नरवरश्रेष्ठ दातारम अभिकाङ्क्षते
11 दातृप्रतिग्रहीतृभ्यां सर्वार्थाः परभवन्ति हि
   सवधर्मं परतिपद्यस्व कृत्वा वैवाह्यम उत्तमम
12 इत्य उक्तः परमॊदारॊ वसिष्ठेन महात्मना
   परत्युवाच महातेजा वाक्यं परमधर्मवित
13 कः सथितः परतिहारॊ मे कस्याज्ञा संप्रतीक्ष्यते
   सवगृहे कॊ विचारॊ ऽसति यथा राज्यम इदं तव
14 कृतकौतुकसर्वस्वा वेदिमूलम उपागताः
   मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेर इवार्चिषः
15 सज्जॊ ऽहं तवत्प्रतीक्षॊ ऽसमि वेद्याम अस्यां परतिष्हितः
   अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते
16 तद्वाक्यं जनकेनॊक्तं शरुत्वा दशरथस तदा
   परवेशयाम आस सुतान सर्वान ऋषिगणान अपि
17 अब्रवीज जनकॊ राजा कौसल्यानन्दवर्धनम
   इयं सीता मम सुता सहधर्मचरी तव
   परतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना
18 लक्ष्मणागच्छ भद्रं ते ऊर्मिलाम उद्यतां मया
   परतीच्छ पाणिं गृह्णीष्व मा भूत कालस्य पर्ययः
19 तम एवम उक्त्वा जनकॊ भरतं चाभ्यभाषत
   गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन
20 शत्रुघ्नं चापि धर्मात्मा अब्रवीज जनकेश्वरः
   शरुतकीर्त्या महाबाहॊ पाणिं गृह्णीष्व पाणिना
21 सर्वे भवन्तः संयाश च सर्वे सुचरितव्रताः
   पत्नीभिः सन्तु काकुत्स्था मा भूत कालस्य पर्ययः
22 जनकस्य वचः शरुत्वा पाणीन पाणिभिर अस्पृशन
   चत्वारस ते चतसृणां वसिष्ठस्य मते सथिताः
23 अग्निं परदक्षिणं कृत्वा वेदिं राजानम एव च
   ऋषींश चैव महात्मानः सह भार्या रघूत्तमाः
   यथॊक्तेन तथा चक्रुर विवाहं विधिपूर्वकम
24 पुष्पवृष्टिर महत्य आसीद अन्तरिक्षात सुभास्वरा
   दिव्यदुन्दुभिनिर्घॊषैर गीतवादित्रनिस्वनैः
25 ननृतुश चाप्सरःसंघा गन्धर्वाश च जगुः कलम
   विवाहे रघुमुख्यानां तद अद्भुतम इवाभवत
26 ईदृशे वर्तमाने तु तूर्यॊद्घुष्टनिनादिते
   तरिर अग्निं ते परिक्रम्य ऊहुर भार्या महौजसः
27 अथॊपकार्यां जग्मुस ते सदारा रघुनन्दनः
   राजाप्य अनुययौ पश्यन सर्षिसंघः सबान्धवः


Next: Chapter 73