Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 71

 1 tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ
  uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam
 2 acintyāny aprameyāni kulāni narapuṃgava
  ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaś cana
 3 sadṛśo dharmasaṃbandhaḥ sadṛśo rūpasaṃpadā
  rāmalakṣmaṇayo rājan sītā cormilayā saha
 4 vaktavyaṃ na naraśreṣṭha śrūyatāṃ vacanaṃ mama
 5 bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ
  asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi
  sutā dvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe
 6 bharatasya kumārasya śatrughnasya ca dhīmataḥ
  varayema sute rājaṃs tayor arthe mahātmanoḥ
 7 putrā daśarathasyeme rūpayauvanaśālinaḥ
  lokapālopamāḥ sarve devatulyaparākramāḥ
 8 ubhayor api rājendra saṃbandhenānubadhyatām
  ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ
 9 viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā
  janakaḥ prāñjalir vākyam uvāca munipuṃgavau
 10 sadṛśaṃ kulasaṃbandhaṃ yad ājñāpayathaḥ svayam
   evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime
   patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau
11 ekāhnā rājaputrīṇāṃ catasṝṇāṃ mahāmune
   pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ
12 uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ
   vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ
13 evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ
   ubhau munivarau rājā janako vākyam abravīt
14 paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā
   imāny āsanamukhyāni āsetāṃ munipuṃgavau
15 yathā daśarathasyeyaṃ tathāyodhyā purī mama
   prabhutve nāsit saṃdeho yathārhaṃ kartum arhathaḥ
16 tathā bruvati vaidehe janake raghunandanaḥ
   rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim
17 yuvām asaṃkhyeya guṇau bhrātarau mithileśvarau
   ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ
18 svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam
   śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt
19 tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā
   munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ
20 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ
   prabhāte kālyam utthāya cakre godānam uttamam
21 gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ
   ekaikaśo dadau rājā putrān uddhiśya dharmataḥ
22 suvarṇaśṛṅgāḥ saṃpannāḥ savatsāḥ kāṃsyadohanāḥ
   gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ
23 vittam anyac ca subahu dvijebhyo raghunandanaḥ
   dadau godānam uddiśya putrāṇāṃ putravatsalaḥ
24 sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā
   lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ
 1 तम उक्तवन्तं वैदेहं विश्वामित्रॊ महामुनिः
  उवाच वचनं वीरं वसिष्ठसहितॊ नृपम
 2 अचिन्त्यान्य अप्रमेयानि कुलानि नरपुंगव
  इक्ष्वाकूणां विदेहानां नैषां तुल्यॊ ऽसति कश चन
 3 सदृशॊ धर्मसंबन्धः सदृशॊ रूपसंपदा
  रामलक्ष्मणयॊ राजन सीता चॊर्मिलया सह
 4 वक्तव्यं न नरश्रेष्ठ शरूयतां वचनं मम
 5 भराता यवीयान धर्मज्ञ एष राजा कुशध्वजः
  अस्य धर्मात्मनॊ राजन रूपेणाप्रतिमं भुवि
  सुता दवयं नरश्रेष्ठ पत्न्यर्थं वरयामहे
 6 भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः
  वरयेम सुते राजंस तयॊर अर्थे महात्मनॊः
 7 पुत्रा दशरथस्येमे रूपयौवनशालिनः
  लॊकपालॊपमाः सर्वे देवतुल्यपराक्रमाः
 8 उभयॊर अपि राजेन्द्र संबन्धेनानुबध्यताम
  इक्ष्वाकुकुलम अव्यग्रं भवतः पुण्यकर्मणः
 9 विश्वामित्रवचः शरुत्वा वसिष्ठस्य मते तदा
  जनकः पराञ्जलिर वाक्यम उवाच मुनिपुंगवौ
 10 सदृशं कुलसंबन्धं यद आज्ञापयथः सवयम
   एवं भवतु भद्रं वः कुशध्वजसुते इमे
   पत्न्यौ भजेतां सहितौ शत्रुघ्नभरताव उभौ
11 एकाह्ना राजपुत्रीणां चतसॄणां महामुने
   पाणीन गृह्णन्तु चत्वारॊ राजपुत्रा महाबलाः
12 उत्तरे दिवसे बरह्मन फल्गुनीभ्यां मनीषिणः
   वैवाहिकं परशंसन्ति भगॊ यत्र परजापतिः
13 एवम उक्त्वा वचः सौम्यं परत्युत्थाय कृताञ्जलिः
   उभौ मुनिवरौ राजा जनकॊ वाक्यम अब्रवीत
14 परॊ धर्मः कृतॊ मह्यं शिष्यॊ ऽसमि भवतॊः सदा
   इमान्य आसनमुख्यानि आसेतां मुनिपुंगवौ
15 यथा दशरथस्येयं तथायॊध्या पुरी मम
   परभुत्वे नासित संदेहॊ यथार्हं कर्तुम अर्हथः
16 तथा बरुवति वैदेहे जनके रघुनन्दनः
   राजा दशरथॊ हृष्टः परत्युवाच महीपतिम
17 युवाम असंख्येय गुणौ भरातरौ मिथिलेश्वरौ
   ऋषयॊ राजसंघाश च भवद्भ्याम अभिपूजिताः
18 सवस्ति पराप्नुहि भद्रं ते गमिष्यामि सवम आलयम
   शराद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत
19 तम आपृष्ट्वा नरपतिं राजा दशरथस तदा
   मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः
20 स गत्वा निलयं राजा शराद्धं कृत्वा विधानतः
   परभाते काल्यम उत्थाय चक्रे गॊदानम उत्तमम
21 गवां शतसहस्राणि बराह्मणेभ्यॊ नराधिपः
   एकैकशॊ ददौ राजा पुत्रान उद्धिश्य धर्मतः
22 सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदॊहनाः
   गवां शतसहस्राणि चत्वारि पुरुषर्षभः
23 वित्तम अन्यच च सुबहु दविजेभ्यॊ रघुनन्दनः
   ददौ गॊदानम उद्दिश्य पुत्राणां पुत्रवत्सलः
24 स सुतैः कृतगॊदानैर वृतश च नृपतिस तदा
   लॊकपालैर इवाभाति वृतः सौम्यः परजापतिः


Next: Chapter 72