Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 162

बरह्मणाग्निः संविदानो रक्षोहा बाधतामितः |
अमीवायस्ते गर्भं दुर्णामा योनिमाशये ||
यस्ते गर्भममीवा दुर्णामा योनिमाशये |
अग्निष टम्ब्रह्मणा सह निष करव्यादमनीनशत ||
यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीस्र्पम |
जातंयस्ते जिघांसति तमितो नाशयामसि ||
यस्त ऊरू विहरत्यन्तरा दम्पती शये |
योनिं योन्तरारेळि तमितो नाशयामसि ||
यस्त्वा भराता पतिर्भूत्वा जारो भूत्वा निपद्यते |
परजां यस्ते जिघांसति तमितो नाशयामसि ||
यस्त्वा सवप्नेन तमसा मोहयित्वा निपद्यते |
परजां यस्ते जिघांसति तमितो नाशयामसि ||

brahmaṇāghniḥ saṃvidāno rakṣohā bādhatāmitaḥ |
amīvāyaste gharbhaṃ durṇāmā yonimāśaye ||
yaste gharbhamamīvā durṇāmā yonimāśaye |
aghniṣ ṭambrahmaṇā saha niṣ kravyādamanīnaśat ||
yaste hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam |
jātaṃyaste jighāṃsati tamito nāśayāmasi ||
yasta ūrū viharatyantarā dampatī śaye |
yoniṃ yoantarāreḷi tamito nāśayāmasi ||
yastvā bhrātā patirbhūtvā jāro bhūtvā nipadyate |
prajāṃ yaste jighāṃsati tamito nāśayāmasi ||
yastvā svapnena tamasā mohayitvā nipadyate |
prajāṃ yaste jighāṃsati tamito nāśayāmasi ||


Next: Hymn 163