Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 50

पर वो महे मन्दमानायान्धसो.अर्चा विश्वानरायविश्वाभुवे |
इन्द्रस्य यस्य सुमखं सहो महि शरवोन्र्म्णं च रोदसी सपर्यतः ||
सो चिन नु सख्या नर्य इन सतुतश्चर्क्र्त्य इन्द्रो मावतेनरे |
विश्वासु धूर्षु वाजक्र्त्येषु सत्पते वर्त्रे वाप्स्वभि शूर मन्दसे ||
के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यमियक्षान |
के ते वाजायासुर्याय हिन्विरे के अप्सु सवासूर्वरासुपौंस्ये ||
भुवस्त्वमिन्द्र बरह्मणा महान भुवो विश्वेषु सवनेषुयज्ञियः |
भुवो नॄंश्च्यौत्नो विश्वस्मिन भरेज्येष्ठश्च मन्त्रो विश्वचर्षणे ||
अवा नु कं जयायान यज्ञवनसो महीं त ओमात्रांक्र्ष्टयो विदुः |
असो नु कमजरो वर्धाश्च विश्वेदेतासवना तूतुमा कर्षे ||
एता विश्वा सवना तूतुमाक्र्षे सवयं सूनो सहसो यानिदधिषे |
वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रोब्रह्मोद्यतं वचः ||
ये ते विप्र बरह्मक्र्तः सुते सचा वसूनां च वसुनश्चदावने |
पर ते सुम्नस्य मनसा पथा भुवन मदे सुतस्यसोम्यस्यान्धसः ||

pra vo mahe mandamānāyāndhaso.arcā viśvānarāyaviśvābhuve |
indrasya yasya sumakhaṃ saho mahi śravonṛmṇaṃ ca rodasī saparyataḥ ||
so cin nu sakhyā narya ina stutaścarkṛtya indro māvatenare |
viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsvabhi śūra mandase ||
ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyamiyakṣān |
ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsupauṃsye ||
bhuvastvamindra brahmaṇā mahān bhuvo viśveṣu savaneṣuyajñiyaḥ |
bhuvo nṝṃścyautno viśvasmin bharejyeṣṭhaśca mantro viśvacarṣaṇe ||
avā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃkṛṣṭayo viduḥ |
aso nu kamajaro vardhāśca viśvedetāsavanā tūtumā kṛṣe ||
etā viśvā savanā tūtumākṛṣe svayaṃ sūno sahaso yānidadhiṣe |
varāya te pātraṃ dharmaṇe tanā yajño mantrobrahmodyataṃ vacaḥ ||
ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaścadāvane |
pra te sumnasya manasā pathā bhuvan made sutasyasomyasyāndhasaḥ ||


Next: Hymn 51