Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 49

अहं दां गर्णते पूर्व्यं वस्वहं बरह्म कर्णवं मह्यंवर्धनम |
अहं भुवं यजमानस्य चोदितायज्वनः साक्षिविश्वस्मिन भरे ||
मां धुरिन्द्रं नाम देवता दिवश्च गमश्चापां चजन्तवः |
अहं हरी वर्षणा विव्रता रघू अहंवज्रं शवसे धर्ष्ण्वा ददे ||
अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः |
अहं शुष्णस्य शनथिता वधर्यमंन यो रर आर्यं नाम दस्यवे ||
अहं पितेव वेतसून्रभिष्टये तुग्रं कुत्साय समदिभंच रन्धयम |
अहं भुवं यजमानस्य राजनि पर यद भरेतुजये न परियाध्र्षे ||
अहं रन्धयं मर्गयं शरुतर्वणे यन माजिहीत वयुनाचनानुषक |
अहं वेशं नम्रमायवे.अकरमहंसव्याय पड्ग्र्भिमरन्धयम ||
अहं स यो नववास्त्वं बर्हद्रथं सं वर्त्रेव दासंव्र्त्रहारुजम |
यद वर्धयन्तं परथयन्तमानुषग दूरेपारे रजसो रोचनाकरम ||
अहं सूर्यस्य परि याम्याशुभिः परैतशेभिर्वहमानोजसा |
यन मा सावो मनुष आह निर्णिज रधक कर्षेदासं कर्त्व्यं हथैः ||
अहं सप्तहा नहुषो नहुष्टरः पराश्राव यं शवसातुर्वशं यदुम |
अहं नयन्यं सहसा सहस करं नवव्राधतो नवतिं च वक्षयम ||
अहं सप्त सरवतो धारयं वर्षा दरवित्न्वः पर्थिव्यांसीरा अधि |
अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदम्मनवे गातुमिष्टये ||
अहं तदासु धारयं यदासु न देवश्चनत्वष्टाधारयद रुशत |
सपार्हं गवामूधस्सुवक्षणास्वा मधोर्मधु शवात्र्यं सोममाशिरम ||
एवा देवानिन्द्रो विव्ये नॄन पर चयौत्नेन मघवासत्यराधाः |
विश्वेत ता ते हरिवः शचीवो.अभितुरासः सवयशो गर्णन्ति ||

ahaṃ dāṃ ghṛṇate pūrvyaṃ vasvahaṃ brahma kṛṇavaṃ mahyaṃvardhanam |
ahaṃ bhuvaṃ yajamānasya coditāyajvanaḥ sākṣiviśvasmin bhare ||
māṃ dhurindraṃ nāma devatā divaśca ghmaścāpāṃ cajantavaḥ |
ahaṃ harī vṛṣaṇā vivratā raghū ahaṃvajraṃ śavase dhṛṣṇvā dade ||
ahamatkaṃ kavaye śiśnathaṃ hathairahaṃ kutsamāvamābhirūtibhiḥ |
ahaṃ śuṣṇasya śnathitā vadharyamaṃna yo rara āryaṃ nāma dasyave ||
ahaṃ piteva vetasūnrabhiṣṭaye tughraṃ kutsāya smadibhaṃca randhayam |
ahaṃ bhuvaṃ yajamānasya rājani pra yad bharetujaye na priyādhṛṣe ||
ahaṃ randhayaṃ mṛghayaṃ śrutarvaṇe yan mājihīta vayunācanānuṣak |
ahaṃ veśaṃ namramāyave.akaramahaṃsavyāya paḍghṛbhimarandhayam ||
ahaṃ sa yo navavāstvaṃ bṛhadrathaṃ saṃ vṛtreva dāsaṃvṛtrahārujam |
yad vardhayantaṃ prathayantamānuṣagh dūrepāre rajaso rocanākaram ||
ahaṃ sūryasya pari yāmyāśubhiḥ praitaśebhirvahamānaojasā |
yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣedāsaṃ kṛtvyaṃ hathaiḥ ||
ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāva yaṃ śavasāturvaśaṃ yadum |
ahaṃ nyanyaṃ sahasā sahas karaṃ navavrādhato navatiṃ ca vakṣayam ||
ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃsīrā adhi |
ahamarṇāṃsi vi tirāmi sukraturyudhā vidammanave ghātumiṣṭaye ||
ahaṃ tadāsu dhārayaṃ yadāsu na devaścanatvaṣṭādhārayad ruśat |
spārhaṃ ghavāmūdhassuvakṣaṇāsvā madhormadhu śvātryaṃ somamāśiram ||
evā devānindro vivye nṝn pra cyautnena maghavāsatyarādhāḥ |
viśvet tā te harivaḥ śacīvo.abhiturāsaḥ svayaśo ghṛṇanti ||


Next: Hymn 50