Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 45

दिवस परि परथमं जज्ञे अग्निरस्मद दवितीयं परिजातवेदाः |
तर्तीयमप्सु नर्मणा अजस्रमिन्धान एनंजरते सवाधीः ||
विद्मा ते अग्ने तरेधा तरयाणि विद्मा ते धाम विभ्र्तापुरुत्रा |
विद्मा ते नाम परमं गुहा यद विद्मा तमुत्सं यत आजगन्थ ||
समुद्रे तवा नर्मणा अप्स्वन्तर्न्र्चक्षा ईधे दिवो अग्नूधन |
तर्तीये तवा रजसि तस्थिवांसमपामुपस्थेमहिषा अवर्धन ||
अक्रन्ददग्नि सतनयन्निव दयौः कषामा रेरिहद वीरुधःसमञ्जन |
सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसीभानुना भात्यन्तः ||
शरीणामुदारो धरुणो रयीणां मनीषाणाम्प्रार्पणः सोमगोपाः |
वसुः सूनुः सहसो अप्सु राजावि भात्यग्र उषसामिधानः ||
विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अप्र्णाज्जायमानः |
वीळुं चिदद्रिमभिनत परायञ जना यदग्निमयजन्त पञ्च ||
उशिक पावको अरतिः सुमेधा मर्तेष्वग्निरम्र्तो नि धायि |
इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषाद्या इनक्षन ||
दर्शानो रुक्म उर्विया वयद्यौद दुर्मर्षमायुः शरियेरुचानः |
अग्निरम्र्तो अभवद वयोभिर्यदेनं दयौर्जनयत सुरेताः ||
यस्ते अद्य कर्णवद भद्रशोचे.अपूपं देव घर्तवन्तमग्ने |
पर तं नय परतरं वस्यो अछाभि सुम्नं देवभक्तंयविष्ठ ||
आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने |
परियः सूर्ये परियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ||
तवामग्ने यजमाना अनु दयून विश्वा वसु दधिरे वार्याणि |
तवया सह दरविणमिछमाना वरजं गोमन्तमुशिजो विवव्रुः ||
अस्ताव्यग्निर्नरां सुशेवो वैश्वानर रषिभिःसोमगोपाः |
अद्वेषे दयावाप्र्थिवी हुवेम देवा धत्त रयिमस्मे सुवीरम ||

divas pari prathamaṃ jajñe aghnirasmad dvitīyaṃ parijātavedāḥ |
tṛtīyamapsu nṛmaṇā ajasramindhāna enaṃjarate svādhīḥ ||
vidmā te aghne tredhā trayāṇi vidmā te dhāma vibhṛtāpurutrā |
vidmā te nāma paramaṃ ghuhā yad vidmā tamutsaṃ yata ājaghantha ||
samudre tvā nṛmaṇā apsvantarnṛcakṣā īdhe divo aghnaūdhan |
tṛtīye tvā rajasi tasthivāṃsamapāmupasthemahiṣā avardhan ||
akrandadaghni stanayanniva dyauḥ kṣāmā rerihad vīrudhaḥsamañjan |
sadyo jajñāno vi hīmiddho akhyadā rodasībhānunā bhātyantaḥ ||
śrīṇāmudāro dharuṇo rayīṇāṃ manīṣāṇāmprārpaṇaḥ somaghopāḥ |
vasuḥ sūnuḥ sahaso apsu rājāvi bhātyaghra uṣasāmidhānaḥ ||
viśvasya keturbhuvanasya gharbha ā rodasī apṛṇājjāyamānaḥ |
vīḷuṃ cidadrimabhinat parāyañ janā yadaghnimayajanta pañca ||
uśik pāvako aratiḥ sumedhā marteṣvaghniramṛto ni dhāyi |
iyarti dhūmamaruṣaṃ bharibhraducchukreṇa śociṣādyā inakṣan ||
dṛśāno rukma urviyā vyadyaud durmarṣamāyuḥ śriyerucānaḥ |
aghniramṛto abhavad vayobhiryadenaṃ dyaurjanayat suretāḥ ||
yaste adya kṛṇavad bhadraśoce.apūpaṃ deva ghṛtavantamaghne |
pra taṃ naya prataraṃ vasyo achābhi sumnaṃ devabhaktaṃyaviṣṭha ||
ā taṃ bhaja sauśravaseṣvaghna ukthauktha ā bhaja śasyamāne |
priyaḥ sūrye priyo aghnā bhavātyujjātena bhinadadujjanitvaiḥ ||
tvāmaghne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi |
tvayā saha draviṇamichamānā vrajaṃ ghomantamuśijo vivavruḥ ||
astāvyaghnirnarāṃ suśevo vaiśvānara ṛṣibhiḥsomaghopāḥ |
adveṣe dyāvāpṛthivī huvema devā dhatta rayimasme suvīram ||


Next: Hymn 46