Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 44

आ यात्विन्द्रः सवपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान |
परत्वक्षाणो अति विश्वा सहांस्यपारेणमहता वर्ष्ण्येन ||
सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नर्पतेगभस्तौ |
शीभं राजन सुपथा याह्यर्वां वर्धामते पपुषो वर्ष्ण्यानि ||
एन्द्रवाहो नर्पतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम |
परत्वक्षसं वर्षभं सत्यशुष्ममेमस्मत्रा सधमादोवहन्तु ||
एवा पतिं दरोणसाचं सचेतसमूर्ज सकम्भं धरुणा वर्षायसे |
ओजः कर्ष्व सं गर्भाय तवे अप्यसो यथाकेनिपानामिनो वर्धे ||
गमन्नस्मे वसून्या हि शंसिषं सवाशिषं भरमायाहि सोमिनः |
तवमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाध्र्ष्या तव पात्राणि धर्मणा ||
पर्थक परायन परथमा देवहूतयो.अक्र्ण्वत शरवस्यानिदुष्टरा |
न ये शेकुर्यज्ञियां नावमारुहमीर्मैवते नयविशन्त केपयः ||
एवैवापागपरे सन्तु दूढ्यो.अश्वा येषां दुर्युजायुयुज्रे |
इत्था ये परागुपरे सन्ति दावने पुरूणियत्र वयुनानि भोजना ||
गिरीन्रज्रान रेजमानानधारयद दयौः करन्ददन्तरिक्षाणि कोपयत |
समीचीने धिषणे वि षकभायतिव्र्ष्णः पीत्वा मद उक्थानि शंसति ||
इमं बिभर्मि सुक्र्तं ते अङकुशं येनारुजासि मघवञ्छफारुजः |
अस्मिन सु ते सवने अस्त्वोक्यं सुत इष्टौमघवन बोध्याभगः ||
गोभिष टरेमामतिं ... ||
बर्हस्पतिर्नः परि ... ||

ā yātvindraḥ svapatirmadāya yo dharmaṇā tūtujānastuviṣmān |
pratvakṣāṇo ati viśvā sahāṃsyapāreṇamahatā vṛṣṇyena ||
suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpateghabhastau |
śībhaṃ rājan supathā yāhyarvāṃ vardhāmate papuṣo vṛṣṇyāni ||
endravāho nṛpatiṃ vajrabāhumughramughrāsastaviṣāsa enam |
pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmamemasmatrā sadhamādovahantu ||
evā patiṃ droṇasācaṃ sacetasamūrja skambhaṃ dharuṇaā vṛṣāyase |
ojaḥ kṛṣva saṃ ghṛbhāya tve apyaso yathākenipānāmino vṛdhe ||
ghamannasme vasūnyā hi śaṃsiṣaṃ svāśiṣaṃ bharamāyāhi sominaḥ |
tvamīśiṣe sāsminnā satsi barhiṣyanādhṛṣyā tava pātrāṇi dharmaṇā ||
pṛthak prāyan prathamā devahūtayo.akṛṇvata śravasyāniduṣṭarā |
na ye śekuryajñiyāṃ nāvamāruhamīrmaivate nyaviśanta kepayaḥ ||
evaivāpāghapare santu dūḍhyo.aśvā yeṣāṃ duryujaāyuyujre |
itthā ye prāghupare santi dāvane purūṇiyatra vayunāni bhojanā ||
ghirīnrajrān rejamānānadhārayad dyauḥ krandadantarikṣāṇi kopayat |
samīcīne dhiṣaṇe vi ṣkabhāyativṛṣṇaḥ pītvā mada ukthāni śaṃsati ||
imaṃ bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ |
asmin su te savane astvokyaṃ suta iṣṭaumaghavan bodhyābhaghaḥ ||
ghobhiṣ ṭaremāmatiṃ ... ||
bṛhaspatirnaḥ pari ... ||


Next: Hymn 45