Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 34

परावेपा मा बर्हतो मादयन्ति परवातेजा इरिणे वर्व्र्तानाः |
सोमस्येव मौजवतस्य भक्षो विभीदको जाग्र्विर्मह्यमछान ||
न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत |
अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम ||
दवेष्टि शवश्रूरप जाया रुणद्धि न नाथितो विन्दतेमर्डितारम |
अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामिकितवस्य भोगम ||
अन्ये जायां परि मर्शन्त्यस्य यस्याग्र्धद वेदने वाज्यक्षः |
पिता मता भरातर एनमाहुर्न जानीमो नयताबद्धमेतम ||
यदादीध्ये न दविषाण्येभिः परायद्भ्यो.अव हीयेसखिभ्यः |
नयुप्ताश्च बभ्रवो वाचमक्रतनेमीदेषां निष्क्र्तं जारिणीव ||
सभामेति कितवः पर्छमानो जेष्यामीति तन्वाशूशुजानः |
अक्षासो अस्य वि तिरन्ति कामं परतिदीव्नेदधत आ कर्तानि ||
अक्षास इदनकुशिनो नितोदिनो निक्र्त्वानस्तपनास्तापयिष्णवः |
कुमारदेष्णा जयतः पुनर्हणो मध्वासम्प्र्क्ताः कितवस्य बर्हणा ||
तरिपञ्चाशः करीळति वरात एषां देव इव सवितासत्यधर्मा |
उग्रस्य चिन मन्यवे ना नमन्ते राजा चिदेभ्योनम इत कर्णोति ||
नीचा वर्तन्त उपरि सफुरन्त्यहस्तासो हस्तवन्तं सहन्ते |
दिव्या अङगारा इरिणे नयुप्ताः शीताः सन्तो हर्दयंनिर्दहन्ति ||
जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः कवस्वित |
रणावा बिभ्यद धनमिछमानो.अन्येषामस्तमुपनक्तमेति ||
सत्रियं दर्ष्ट्वाय कितवं ततापान्येषां जायांसुक्र्तं च योनिम |
पूर्वाह्णे अश्वान युयुजे हि बभ्रून सोग्नेरन्ते वर्षलः पपाद ||
यो वः सेनानीर्महतो गणस्य राजा वरातस्य परथमोबभूव |
तस्मै कर्णोमि न धना रुणध्मि दशाहम्प्राचीस्तद रतं वदामि ||
अक्षैर्मा दीव्यः कर्षिमित कर्षस्व वित्ते रमस्व बहुमन्यमानः |
तत्र गावः कितव तत्र जाया तन मे विचष्टे सवितायमर्यः ||
मित्रं कर्णुध्वं खलु मर्लता नो मा नो घोरेण चरताभिध्र्ष्णु |
नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणाम्प्रसितौ नवस्तु ||

prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ |
somasyeva maujavatasya bhakṣo vibhīdako jāghṛvirmahyamachān ||
na mā mimetha na jihīḷa eṣā śivā sakhibhya uta mahyamāsīt |
akṣasyāhamekaparasya hetoranuvratāmapa jāyāmarodham ||
dveṣṭi śvaśrūrapa jāyā ruṇaddhi na nāthito vindatemarḍitāram |
aśvasyeva jarato vasnyasya nāhaṃ vindāmikitavasya bhogham ||
anye jāyāṃ pari mṛśantyasya yasyāghṛdhad vedane vājyakṣaḥ |
pitā matā bhrātara enamāhurna jānīmo nayatābaddhametam ||
yadādīdhye na daviṣāṇyebhiḥ parāyadbhyo.ava hīyesakhibhyaḥ |
nyuptāśca babhravo vācamakratanemīdeṣāṃ niṣkṛtaṃ jāriṇīva ||
sabhāmeti kitavaḥ pṛchamāno jeṣyāmīti tanvāśūśujānaḥ |
akṣāso asya vi tiranti kāmaṃ pratidīvnedadhata ā kṛtāni ||
akṣāsa idankuśino nitodino nikṛtvānastapanāstāpayiṣṇavaḥ |
kumāradeṣṇā jayataḥ punarhaṇo madhvāsampṛktāḥ kitavasya barhaṇā ||
tripañcāśaḥ krīḷati vrāta eṣāṃ deva iva savitāsatyadharmā |
ughrasya cin manyave nā namante rājā cidebhyonama it kṛṇoti ||
nīcā vartanta upari sphurantyahastāso hastavantaṃ sahante |
divyā aṅghārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃnirdahanti ||
jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kvasvit |
ṛṇāvā bibhyad dhanamichamāno.anyeṣāmastamupanaktameti ||
striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃsukṛtaṃ ca yonim |
pūrvāhṇe aśvān yuyuje hi babhrūn soaghnerante vṛṣalaḥ papāda ||
yo vaḥ senānīrmahato ghaṇasya rājā vrātasya prathamobabhūva |
tasmai kṛṇomi na dhanā ruṇadhmi daśāhamprācīstad ṛtaṃ vadāmi ||
akṣairmā dīvyaḥ kṛṣimit kṛṣasva vitte ramasva bahumanyamānaḥ |
tatra ghāvaḥ kitava tatra jāyā tan me vicaṣṭe savitāyamaryaḥ ||
mitraṃ kṛṇudhvaṃ khalu mṛlatā no mā no ghoreṇa caratābhidhṛṣṇu |
ni vo nu manyurviśatāmarātiranyo babhrūṇāmprasitau nvastu ||


Next: Hymn 35