Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 68

पर देवमछा मधुमन्त इन्दवो.असिष्यदन्त गाव आ न धेनवः |
बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रियानिर्णिजं धिरे ||
स रोरुवदभि पूर्वा अचिक्रददुपारुहः शरथयन सवादतेहरिः |
तिरः पवित्रमप्रियन्नुरु जरयो नि शर्याणि दधते देव आ वरम ||
वि यो ममे यम्या संयती मदः साकंव्र्धा पयसा पिन्वदक्षिता |
मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे ||
स मातरा विचरन वाजयन्नपः पर मेधिरः सवधया पिन्वते पदम |
अंशुर्यवेन पिपिशे यतो नर्भिः सं जामिभिर्नसते रक्षते शिरः ||
सं दक्षेण मनसा जायते कविरतस्य गर्भो निहितो यमा परः |
यूना ह सन्ता परथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम ||
मन्द्रस्य रूपं विविदुर्मनीषिणः शयेनो यदन्धो अभरत परावतः |
तं मर्जयन्त सुव्र्धं नदीष्वा उशन्तमंशुं परियन्तं रग्मियम ||
तवां मर्जन्ति दश योषणः सुतं सोम रषिभिर्मतिभिर्धीतिभिर्हितम |
अव्यो वारेभिरुत देवहूतिभिर्न्र्भिर्यतोवाजमा दर्षि सातये ||
परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत सतुभः |
यो धारया मधुमानूर्मिणा दिव इयर्ति वाचं रयिषाळ अमर्त्यः ||
अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति |
अद्भिर्गोभिर्म्र्ज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत परियम ||
एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व |
अद्वेषे दयावाप्र्थिवी हुवेम देवा धत्त रयिमस्मे सुवीरम ||

pra devamachā madhumanta indavo.asiṣyadanta ghāva ā na dhenavaḥ |
barhiṣado vacanāvanta ūdhabhiḥ parisrutamusriyānirṇijaṃ dhire ||
sa roruvadabhi pūrvā acikradadupāruhaḥ śrathayan svādatehariḥ |
tiraḥ pavitramapriyannuru jrayo ni śaryāṇi dadhate deva ā varam ||
vi yo mame yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvadakṣitā |
mahī apāre rajasī vivevidadabhivrajannakṣitaṃ pāja ā dade ||
sa mātarā vicaran vājayannapaḥ pra medhiraḥ svadhayā pinvate padam |
aṃśuryavena pipiśe yato nṛbhiḥ saṃ jāmibhirnasate rakṣate śiraḥ ||
saṃ dakṣeṇa manasā jāyate kavirtasya gharbho nihito yamā paraḥ |
yūnā ha santā prathamaṃ vi jajñaturghuhā hitaṃ janima nemamudyatam ||
mandrasya rūpaṃ vividurmanīṣiṇaḥ śyeno yadandho abharat parāvataḥ |
taṃ marjayanta suvṛdhaṃ nadīṣvā uśantamaṃśuṃ pariyantaṃ ṛghmiyam ||
tvāṃ mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhirmatibhirdhītibhirhitam |
avyo vārebhiruta devahūtibhirnṛbhiryatovājamā darṣi sātaye ||
pariprayantaṃ vayyaṃ suṣaṃsadaṃ somaṃ manīṣā abhyanūṣata stubhaḥ |
yo dhārayā madhumānūrmiṇā diva iyarti vācaṃ rayiṣāḷ amartyaḥ ||
ayaṃ diva iyarti viśvamā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati |
adbhirghobhirmṛjyate adribhiḥ sutaḥ punāna indurvarivo vidat priyam ||
evā naḥ soma pariṣicyamāno vayo dadhaccitratamaṃ pavasva |
adveṣe dyāvāpṛthivī huvema devā dhatta rayimasme suvīram ||


Next: Hymn 69