Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 67

तवं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे |
पवस्व मंहयद्रयिः ||
तवं सुतो नर्मादनो दधन्वान मत्सरिन्तमः |
इन्द्राय सूरिरन्धसा ||
तवं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत |
दयुमन्तं शुष्ममुत्तमम ||
इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया |
हरिर्वाजमचिक्रदत ||
इन्दो वयव्यमर्षसि वि शरवांसि वि सौभगा |
वि वाजांसोम गोमतः ||
आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम |
भरा सोम सहस्रिणम ||
पवमानास इन्दवस्तिरः पवित्रमाशवः |
इन्द्रं यामेभिराशत ||
ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः |
आयुः पवत आयवे ||
हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम |
अभि गिरा समस्वरन ||
अविता नो अजाश्वः पूषा यामनि-यामनि |
आ भक्षत कन्यासु नः ||
अयं सोमः कपर्दिने घर्तं न पवते मधु |
आ भक्षत कन्यासु नः ||
अयं त आघ्र्णे सुतो घर्तं न पवते शुचि |
आ भक्षत कन्यासु नः ||
वाचो जन्तुः कवीनां पवस्व सोम धारया |
देवेषु रत्नधा असि ||
आ कलशेषु धावति शयेनो वर्म वि गाहते |
अभि दरोणा कनिक्रदत ||
परि पर सोम ते रसो.असर्जि कलशे सुतः |
शयेनो न तक्तोर्षति ||
पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ||
अस्र्ग्रन देववीतये वाजयन्तो रथा इव ||
ते सुतासो मदिन्तमाः शुक्रा वायुमस्र्क्षत ||
गराव्णा तुन्नो अभिष्टुतः पवित्रं सोम गछसि |
दधत सतोत्रे सुवीर्यम ||
एष तुन्नो अभिष्टुतः पवित्रमति गाहते |
रक्षोहा वारमव्ययम ||
यदन्ति यच्च दूरके भयं विन्दति मामिह |
पवमानवि तज्जहि ||
पवमानः सो अद्य नः पवित्रेण विचर्षणिः |
यः पोतास पुनातु नः ||
यत ते पवित्रमर्चिष्यग्ने विततमन्तरा |
बरह्म तेन पुनीहि नः ||
यत ते पवित्रमर्चिवदग्ने तेन पुनीहि नः |
बरह्मसवैः पुनीहि नः ||
उभाभ्यां देव सवितः पवित्रेण सवेन च |
मां पुनीहि विश्वतः ||
तरिभिष टवं देव सवितर्वर्षिष्ठैः सोम धामभिः |
अग्ने दक्षैः पुनीहि नः ||
पुनन्तु मां देवजनाः पुनन्तु वसवो धिया |
विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ||
पर पयायस्व पर सयन्दस्व सोम विश्वेभिरंशुभिः |
देवेभ्य उत्तमं हविः ||
उप परियं पनिप्नतं युवानमाहुतीव्र्धम |
अगन्म बिभ्रतोनमः ||
अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम |
आखुं चिदेव देव सोम ||
यः पावमानीरध्येत्य रषिभिः सम्भ्र्तं रसम |
सर्वंस पूतमश्नाति सवदितं मातरिश्वना ||
पावमानीर्यो अध्येत्य रषिभिः सम्भ्र्तं रसम |
तस्मै सरस्वती दुहे कषीरं सर्पिर्मधूदकम ||

tvaṃ somāsi dhārayurmandra ojiṣṭho adhvare |
pavasva maṃhayadrayiḥ ||
tvaṃ suto nṛmādano dadhanvān matsarintamaḥ |
indrāya sūrirandhasā ||
tvaṃ suṣvāṇo adribhirabhyarṣa kanikradat |
dyumantaṃ śuṣmamuttamam ||
indurhinvāno arṣati tiro vārāṇyavyayā |
harirvājamacikradat ||
indo vyavyamarṣasi vi śravāṃsi vi saubhaghā |
vi vājāṃsoma ghomataḥ ||
ā na indo śataghvinaṃ rayiṃ ghomantamaśvinam |
bharā soma sahasriṇam ||
pavamānāsa indavastiraḥ pavitramāśavaḥ |
indraṃ yāmebhirāśata ||
kakuhaḥ somyo rasa indurindrāya pūrvyaḥ |
āyuḥ pavata āyave ||
hinvanti sūramusrayaḥ pavamānaṃ madhuścutam |
abhi ghirā samasvaran ||
avitā no ajāśvaḥ pūṣā yāmani-yāmani |
ā bhakṣat kanyāsu naḥ ||
ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu |
ā bhakṣat kanyāsu naḥ ||
ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci |
ā bhakṣat kanyāsu naḥ ||
vāco jantuḥ kavīnāṃ pavasva soma dhārayā |
deveṣu ratnadhā asi ||
ā kalaśeṣu dhāvati śyeno varma vi ghāhate |
abhi droṇā kanikradat ||
pari pra soma te raso.asarji kalaśe sutaḥ |
śyeno na taktoarṣati ||
pavasva soma mandayannindrāya madhumattamaḥ ||
asṛghran devavītaye vājayanto rathā iva ||
te sutāso madintamāḥ śukrā vāyumasṛkṣata ||
ghrāvṇā tunno abhiṣṭutaḥ pavitraṃ soma ghachasi |
dadhat stotre suvīryam ||
eṣa tunno abhiṣṭutaḥ pavitramati ghāhate |
rakṣohā vāramavyayam ||
yadanti yacca dūrake bhayaṃ vindati māmiha |
pavamānavi tajjahi ||
pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ |
yaḥ potāsa punātu naḥ ||
yat te pavitramarciṣyaghne vitatamantarā |
brahma tena punīhi naḥ ||
yat te pavitramarcivadaghne tena punīhi naḥ |
brahmasavaiḥ punīhi naḥ ||
ubhābhyāṃ deva savitaḥ pavitreṇa savena ca |
māṃ punīhi viśvataḥ ||
tribhiṣ ṭvaṃ deva savitarvarṣiṣṭhaiḥ soma dhāmabhiḥ |
aghne dakṣaiḥ punīhi naḥ ||
punantu māṃ devajanāḥ punantu vasavo dhiyā |
viśve devāḥ punīta mā jātavedaḥ punīhi mā ||
pra pyāyasva pra syandasva soma viśvebhiraṃśubhiḥ |
devebhya uttamaṃ haviḥ ||
upa priyaṃ panipnataṃ yuvānamāhutīvṛdham |
aghanma bibhratonamaḥ ||
alāyyasya paraśurnanāśa tamā pavasva deva soma |
ākhuṃ cideva deva soma ||
yaḥ pāvamānīradhyety ṛṣibhiḥ sambhṛtaṃ rasam |
sarvaṃsa pūtamaśnāti svaditaṃ mātariśvanā ||
pāvamānīryo adhyety ṛṣibhiḥ sambhṛtaṃ rasam |
tasmai sarasvatī duhe kṣīraṃ sarpirmadhūdakam ||


Next: Hymn 68