Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 5

समिद्धो विश्वतस पतिः पवमानो वि राजति |
परीणन वर्षा कनिक्रदत ||
तनूनपात पवमानः शर्ङगे शिशानो अर्षति |
अन्तरिक्षेण रारजत ||
ईळेन्यः पवमानो रयिर्वि राजति दयुमान |
मधोर्धाराभिरोजसा ||
बर्हिः पराचीनमोजसा पवमान सत्र्णन हरिः |
देवेषु देव ईयते ||
उदातैर्जिहते बर्हद दवारो देवीर्हिरण्ययीः |
पवमानेन सुष्टुताः ||
सुशिल्पे बर्हती मही पवमानो वर्षण्यति |
नक्तोषासा नदर्शते ||
उभा देवा नर्चक्षसा होतारा दैव्या हुवे |
पवमान इन्द्रोव्र्षा ||
भारती पवमानस्य सरस्वतीळा मही |
इमं नो यज्ञमा गमन तिस्रो देवीः सुपेशसः ||
तवष्टारमग्रजां गोपां पुरोयावानमा हुवे |
इन्दुरिन्द्रो वर्षा हरिः पवमानः परजापतिः ||
वनस्पतिं पवमान मध्वा समङगधि धारया |
सहस्रवल्शं हरितं भराजमानं हिरण्ययम ||
विश्वे देवाः सवाहाक्र्तिं पवमानस्या गत |
वायुर्ब्र्हस्पतिः सूर्यो.अग्निरिन्द्रः सजोषसः ||

samiddho viśvatas patiḥ pavamāno vi rājati |
prīṇan vṛṣā kanikradat ||
tanūnapāt pavamānaḥ śṛṅghe śiśāno arṣati |
antarikṣeṇa rārajat ||
īḷenyaḥ pavamāno rayirvi rājati dyumān |
madhordhārābhirojasā ||
barhiḥ prācīnamojasā pavamāna stṛṇan hariḥ |
deveṣu deva īyate ||
udātairjihate bṛhad dvāro devīrhiraṇyayīḥ |
pavamānena suṣṭutāḥ ||
suśilpe bṛhatī mahī pavamāno vṛṣaṇyati |
naktoṣāsā nadarśate ||
ubhā devā nṛcakṣasā hotārā daivyā huve |
pavamāna indrovṛṣā ||
bhāratī pavamānasya sarasvatīḷā mahī |
imaṃ no yajñamā ghaman tisro devīḥ supeśasaḥ ||
tvaṣṭāramaghrajāṃ ghopāṃ puroyāvānamā huve |
indurindro vṛṣā hariḥ pavamānaḥ prajāpatiḥ ||
vanaspatiṃ pavamāna madhvā samaṅghdhi dhārayā |
sahasravalśaṃ haritaṃ bhrājamānaṃ hiraṇyayam ||
viśve devāḥ svāhākṛtiṃ pavamānasyā ghata |
vāyurbṛhaspatiḥ sūryo.aghnirindraḥ sajoṣasaḥ ||


Next: Hymn 6