Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 4

सना च सोम जेषि च पवमान महि शरवः |
अथा नो वस्यसस कर्धि ||
सना जयोतिः सना सवर्विश्वा च सोम सौभगा |
अथा ... ||
सना दक्षमुत करतुमप सोम मर्धो जहि |
अथा ... ||
पवीतारः पुनीतन सोममिन्द्राय पातवे |
अथा ... ||
तवं सूर्ये न आ भज तव करत्वा तवोतिभिः |
अथा ... ||
तव करत्वा तवोतिभिर्ज्योक पश्येम सूर्यम |
अथा ... ||
अभ्यर्ष सवायुध सोम दविबर्हसं रयिम |
अथा ... ||
अभ्यर्षानपच्युतो रयिं समत्सु सासहिः |
अथा ... ||
तवां यज्ञैरवीव्र्धन पवमान विधर्मणि |
अथा ... ||
रयिं नश्चित्रमश्विनमिन्दो विश्वायमा भर |
अथा .. . ||

sanā ca soma jeṣi ca pavamāna mahi śravaḥ |
athā no vasyasas kṛdhi ||
sanā jyotiḥ sanā svarviśvā ca soma saubhaghā |
athā ... ||
sanā dakṣamuta kratumapa soma mṛdho jahi |
athā ... ||
pavītāraḥ punītana somamindrāya pātave |
athā ... ||
tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ |
athā ... ||
tava kratvā tavotibhirjyok paśyema sūryam |
athā ... ||
abhyarṣa svāyudha soma dvibarhasaṃ rayim |
athā ... ||
abhyarṣānapacyuto rayiṃ samatsu sāsahiḥ |
athā ... ||
tvāṃ yajñairavīvṛdhan pavamāna vidharmaṇi |
athā ... ||
rayiṃ naścitramaśvinamindo viśvāyamā bhara |
athā .. . ||


Next: Hymn 5