Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 5

पराग्नये तवसे भरध्वं गिरं दिवो अरतये पर्थिव्याः |
यो विश्वेषामम्र्तानामुपस्थे वैश्वानरो वाव्र्धे जाग्र्वद्भिः ||
पर्ष्टो दिवि धाय्यग्निः पर्थिव्यां नेता सिन्धूनां वर्षभ सतियानाम |
स मानुषीरभि विशो वि भाति वैश्वानरो वाव्र्धानो वरेण ||
तवद भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि |
वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः ||
तव तरिधातु पर्थिवी उत दयौर्वैश्वानर वरतमग्ने सचन्त |
तवं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ||
तवामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घर्ताचीः |
पतिं कर्ष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम ||
तवे असुर्यं वसवो नय रण्वन करतुं हि ते मित्रमहो जुषन्त |
तवं दस्यून्रोकसो अग्न आज उरु जयोतिर्जनयन्नार्याय ||
स जायमानः परमे वयोमन वायुर्न पाथः परि पासि सद्यः |
तवं भुवना जनयन्नभि करन्नपत्याय जातवेदो दशस्यन ||
तामग्ने अस्मे इषमेरयस्व वैश्वानर दयुमतीं जातवेदः |
यया राधः पिन्वसि विश्ववार पर्थु शरवो दाशुषे मर्त्याय ||
तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं शरुत्यं युवस्व |
वैश्वानर महि नः शर्म यछ रुद्रेभिरग्ने वसुभिः सजोषाः ||

prāghnaye tavase bharadhvaṃ ghiraṃ divo arataye pṛthivyāḥ |
yo viśveṣāmamṛtānāmupasthe vaiśvānaro vāvṛdhe jāghṛvadbhiḥ ||
pṛṣṭo divi dhāyyaghniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām |
sa mānuṣīrabhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa ||
tvad bhiyā viśa āyannasiknīrasamanā jahatīrbhojanāni |
vaiśvānara pūrave śośucānaḥ puro yadaghne darayannadīdeḥ ||
tava tridhātu pṛthivī uta dyaurvaiśvānara vratamaghne sacanta |
tvaṃ bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ ||
tvāmaghne harito vāvaśānā ghiraḥ sacante dhunayo ghṛtācīḥ |
patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaramuṣasāṃ ketumahnām ||
tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta |
tvaṃ dasyūnrokaso aghna āja uru jyotirjanayannāryāya ||
sa jāyamānaḥ parame vyoman vāyurna pāthaḥ pari pāsi sadyaḥ |
tvaṃ bhuvanā janayannabhi krannapatyāya jātavedo daśasyan ||
tāmaghne asme iṣamerayasva vaiśvānara dyumatīṃ jātavedaḥ |
yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya ||
taṃ no aghne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva |
vaiśvānara mahi naḥ śarma yacha rudrebhiraghne vasubhiḥ sajoṣāḥ ||


Next: Hymn 6