Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 4

पर वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम |
यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति ||
स गर्त्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः |
सं यो वना युवते शुचिदन भूरि चिदन्ना समिदत्ति सद्यः ||
अस्य देवस्य संसद्यनीके यं मर्तासः शयेतं जग्र्भ्रे |
नि यो गर्भं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच ||
अयं कविरकविषु परचेता मर्तेष्वग्निरम्र्तो नि धायि |
स मा नो अत्र जुहुरः सहस्वः सदा तवे सुमनसः सयाम ||
आ यो योनिं देवक्र्तं ससाद करत्वा हयग्निरम्र्तानतारीत |
तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति ||
ईशे हयग्निरम्र्तस्य भूरेरीशे रायः सुवीर्यस्य दातोः |
मा तवा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः ||
परिषद्यं हयरणस्य रेक्णो नित्यस्य रायः पतयः सयाम |
न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ||
नहि गरभायारणः सुशेवो.अन्योदर्यो मनसा मन्तवा उ |
अधा चिदोकः पुनरित स एत्या नो वाज्यभीषाळ एतु नव्यः ||
तवमग्ने वनुष्यतो ... ||
एता नो अग्ने सौभगा ... ||

pra vaḥ śukrāya bhānave bharadhvaṃ havyaṃ matiṃ cāghnaye supūtam |
yo daivyāni mānuṣā janūṃṣyantarviśvāni vidmanā jighāti ||
sa ghṛtso aghnistaruṇaścidastu yato yaviṣṭho ajaniṣṭa mātuḥ |
saṃ yo vanā yuvate śucidan bhūri cidannā samidatti sadyaḥ ||
asya devasya saṃsadyanīke yaṃ martāsaḥ śyetaṃ jaghṛbhre |
ni yo ghṛbhaṃ pauruṣeyīmuvoca durokamaghnirāyave śuśoca ||
ayaṃ kavirakaviṣu pracetā marteṣvaghniramṛto ni dhāyi |
sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma ||
ā yo yoniṃ devakṛtaṃ sasāda kratvā hyaghniramṛtānatārīt |
tamoṣadhīśca vaninaśca gharbhaṃ bhūmiśca viśvadhāyasaṃ bibharti ||
īśe hyaghniramṛtasya bhūrerīśe rāyaḥ suvīryasya dātoḥ |
mā tvā vayaṃ sahasāvannavīrā māpsavaḥ pari ṣadāma māduvaḥ ||
pariṣadyaṃ hyaraṇasya rekṇo nityasya rāyaḥ patayaḥ syāma |
na śeṣo aghne anyajātamastyacetānasya mā patho vi dukṣaḥ ||
nahi ghrabhāyāraṇaḥ suśevo.anyodaryo manasā mantavā u |
adhā cidokaḥ punarit sa etyā no vājyabhīṣāḷ etu navyaḥ ||
tvamaghne vanuṣyato ... ||
etā no aghne saubhaghā ... ||


Next: Hymn 5