Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 1

अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त परशस्तम |
दूरेद्र्शं गर्हपतिमथर्युम ||
तमग्निमस्ते वसवो नय रण्वन सुप्रतिचक्षमवसे कुतश्चित |
दक्षाय्यो यो दम आस नित्यः ||
परेद्धो अग्ने दीदिहि पुरो नो.अजस्रया सूर्म्या यविष्ठ |
तवां शश्वन्त उप यन्ति वाजाः ||
पर ते अग्नयो.अग्निभ्यो वरं निः सुवीरासः शोशुचन्त दयुमन्तः |
यत्रा नरः समासते सुजाताः ||
दा नो अग्ने धिया रयिं सुवीरं सवपत्यं सहस्य परशस्तम |
न यं यावा तरति यातुमावान ||
उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घर्ताची |
उप सवैनमरमतिर्वसूयुः ||
विश्वा अग्ने.अप दहारातीर्येभिस्तपोभिरदहो जरूथम |
पर निस्वरं चातयस्वामीवाम ||
आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक |
उतो न एभि सतवथैरिह सयाः ||
वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा |
उतो न एभिः सुमना इह सयाः ||
इमे नरो वर्त्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः |
ये मे धियं पनयन्त परशस्ताम ||
मा शूने अग्ने नि षदाम नर्णां माशेषसो.अवीरता परित्वा |
परजावतीषु दुर्यासु दुर्य ||
यमश्वी नित्यमुपयाति यज्ञं परजावन्तं सवपत्यं कषयं नः |
सवजन्मना शेषसा वाव्र्धानम ||
पाहि नो अग्ने रक्षसो अजुष्टात पाहि धूर्तेरररुषो अघायोः |
तवा युजा पर्तनायून्रभि षयाम ||
सेदग्निरग्नीन्रत्यस्त्वन्यान यत्र वाजी तनयो वीळुपाणिः |
सहस्रपाथा अक्षरा समेति ||
सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात |
सुजातासः परि चरन्ति वीराः ||
अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धेहविष्मान |
परि यमेत्यध्वरेषु होता ||
तवे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या |
उभा कर्ण्वन्तो वहतू मियेधे ||
इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमछ |
परतिन ईं सुरभीणि वयन्तु ||
मा नो अग्ने.अवीरते परा दा दुर्वाससे.अमतये मा नो अस्यै |
मा नः कषुधे मा रक्षस रतावो मा नो दमे मा वन आ जुहूर्थाः ||
नू मे बरह्माण्यग्न उच्छशाधि तवं देव मघवद्भ्यः सुषूदः |
रातौ सयामोभयास आ ते यूयं पात सवस्तिभिः सदा नः ||
तवमग्ने सुहवो रण्वसन्द्र्क सुदीती सूनो सहसो दिदीहि |
मा तवे सचा तनये नित्य आ धं मा वीरो अस्मन नर्यो वि दासीत ||
मा नो अग्ने दुर्भ्र्तये सचैषु देवेद्धेष्वग्निषु पर वोचः |
मा ते अस्मान दुर्मतयो भर्माच्चिद देवस्य सूनो सहसो नशन्त ||
स मर्तो अग्ने सवनीक रेवानमर्त्ये य आजुहोति हव्यम |
सदेवता वसुवनिं दधाति यं सूरिरर्थी पर्छमान एति ||
महो नो अग्ने सुवितस्य विद्वान रयिं सूरिभ्य आ वहा बर्हन्तम |
येन वयं सहसावन मदेमाविक्षितास आयुषा सुवीराः ||
नू मे बरह्माण्यग्न ... ||

aghniṃ naro dīdhitibhiraraṇyorhastacyutī janayanta praśastam |
dūredṛśaṃ ghṛhapatimatharyum ||
tamaghnimaste vasavo ny ṛṇvan supraticakṣamavase kutaścit |
dakṣāyyo yo dama āsa nityaḥ ||
preddho aghne dīdihi puro no.ajasrayā sūrmyā yaviṣṭha |
tvāṃ śaśvanta upa yanti vājāḥ ||
pra te aghnayo.aghnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ |
yatrā naraḥ samāsate sujātāḥ ||
dā no aghne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam |
na yaṃ yāvā tarati yātumāvān ||
upa yameti yuvatiḥ sudakṣaṃ doṣā vastorhaviṣmatī ghṛtācī |
upa svainamaramatirvasūyuḥ ||
viśvā aghne.apa dahārātīryebhistapobhiradaho jarūtham |
pra nisvaraṃ cātayasvāmīvām ||
ā yaste aghna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka |
uto na ebhi stavathairiha syāḥ ||
vi ye te aghne bhejire anīkaṃ martā naraḥ pitryāsaḥ purutrā |
uto na ebhiḥ sumanā iha syāḥ ||
ime naro vṛtrahatyeṣu śūrā viśvā adevīrabhi santu māyāḥ |
ye me dhiyaṃ panayanta praśastām ||
mā śūne aghne ni ṣadāma nṛṇāṃ māśeṣaso.avīratā paritvā |
prajāvatīṣu duryāsu durya ||
yamaśvī nityamupayāti yajñaṃ prajāvantaṃ svapatyaṃ kṣayaṃ naḥ |
svajanmanā śeṣasā vāvṛdhānam ||
pāhi no aghne rakṣaso ajuṣṭāt pāhi dhūrterararuṣo aghāyoḥ |
tvā yujā pṛtanāyūnrabhi ṣyām ||
sedaghniraghnīnratyastvanyān yatra vājī tanayo vīḷupāṇiḥ |
sahasrapāthā akṣarā sameti ||
sedaghniryo vanuṣyato nipāti sameddhāramaṃhasa uruṣyāt |
sujātāsaḥ pari caranti vīrāḥ ||
ayaṃ so aghnirāhutaḥ purutrā yamīśānaḥ samidindhehaviṣmān |
pari yametyadhvareṣu hotā ||
tve aghna āhavanāni bhūrīśānāsa ā juhuyāma nityā |
ubhā kṛṇvanto vahatū miyedhe ||
imo aghne vītatamāni havyājasro vakṣi devatātimacha |
pratina īṃ surabhīṇi vyantu ||
mā no aghne.avīrate parā dā durvāsase.amataye mā no asyai |
mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ ||
nū me brahmāṇyaghna ucchaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ |
rātau syāmobhayāsa ā te yūyaṃ pāta svastibhiḥ sadā naḥ ||
tvamaghne suhavo raṇvasandṛk sudītī sūno sahaso didīhi |
mā tve sacā tanaye nitya ā dhaṃ mā vīro asman naryo vi dāsīt ||
mā no aghne durbhṛtaye sacaiṣu deveddheṣvaghniṣu pra vocaḥ |
mā te asmān durmatayo bhṛmāccid devasya sūno sahaso naśanta ||
sa marto aghne svanīka revānamartye ya ājuhoti havyam |
sadevatā vasuvaniṃ dadhāti yaṃ sūrirarthī pṛchamāna eti ||
maho no aghne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam |
yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ ||
nū me brahmāṇyaghna ... ||


Next: Hymn 2