Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 75

जीमूतस्येव भवति परतीकं यद वर्मी याति समदामुपस्थे |
अनाविद्धया तन्वा जय तवं स तवा वर्मणो महिमा पिपर्तु ||
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम |
धनुः शत्रोरपकामं कर्णोति धन्वना सर्वाः परदिशो जयेम ||
वक्ष्यन्तीवेदा गनीगन्ति कर्णं परियं सखायं परिषस्वजाना |
योषेव शिङकते वितताधि धन्वञ जया इयं समने पारयन्ती ||
ते आचरन्ती समनेव योषा मातेव पुत्रं बिभ्र्तामुपस्थे |
अप शत्रून विध्यतां संविदाने आर्त्नी इमे विष्फुरन्तीमित्रान ||
बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कर्णोति समनावगत्य |
इषुधिः सङकाः पर्तनाश्च सर्वाः पर्ष्ठे निनद्धो जयति परसूतः ||
रथे तिष्ठन नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः |
अभीशूनां महिमानं पनायत मनः पश्चादनु यछन्ति रश्मयः ||
तीव्रान घोषान कर्ण्वते वर्षपाणयो.अश्वा रथेभिः सहवाजयन्तः |
अवक्रामन्तः परपदैरमित्रान कषिणन्ति शत्रून्रनपव्ययन्तः ||
रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म |
तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ||
सवादुषंसदः पितरो वयोधाः कर्छ्रेश्रितः शक्तीवन्तो गभीराः |
चित्रसेना इषुबला अम्र्ध्राः सतोवीरा उरवो वरातसाहाः ||
बराह्मणासः पितरः सोम्यासः शिवे नो दयावाप्र्थिवी अनेहसा |
पूषा नः पातु दुरिताद रताव्र्धो रक्षा माकिर्नो अघशंस ईशत ||
सुपर्णं वस्ते मर्गो अस्या दन्तो गोभिः संनद्धा पतति परसूता |
यत्रा नरः सं च वि च दरवन्ति तत्रास्मभ्यमिषवः शर्म यंसन ||
रजीते परि वरंधि नो.अश्मा भवतु नस्तनूः |
सोमो अधि बरवीतु नो.अदितिः शर्म यछतु ||
आ जङघन्ति सान्वेषां जघनानुप जिघ्नते |
अश्वाजनि परचेतसो.अश्वान समत्सु चोदय ||
अहिरिव भोगैः पर्येति बाहुं जयाया हेतिं परिबाधमानः |
हस्तघ्नो विश्वा वयुनानि विद्वान पुमान पुमांसं परि पातु विश्वतः ||
आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम |
इदं पर्जन्यरेतस इष्वै देव्यै बर्हन नमः ||
अवस्र्ष्टा परा पत शरव्ये बरह्मसंशिते |
गछामित्रान्प्र पद्यस्व मानूषां कं चनोच्छिषः ||
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव |
तत्रा नो बरह्मणस पतिरदितिः शर्म यछतु विश्वाहा शर्म यछतु ||
मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजाम्र्तेनानु वस्ताम |
उरोर्वरीयो वरुणस्ते कर्णोतु जयन्तं तवानु देवामदन्तु ||
यो नः सवो अरणो यश्च निष्ट्यो जिघांसति |
देवास्तंसर्वे धूर्वन्तु बरह्म वर्म ममान्तरम ||

jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadāmupasthe |
anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu ||
dhanvanā ghā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema |
dhanuḥ śatrorapakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema ||
vakṣyantīvedā ghanīghanti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā |
yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī ||
te ācarantī samaneva yoṣā māteva putraṃ bibhṛtāmupasthe |
apa śatrūn vidhyatāṃ saṃvidāne ārtnī ime viṣphurantīamitrān ||
bahvīnāṃ pitā bahurasya putraściścā kṛṇoti samanāvaghatya |
iṣudhiḥ saṅkāḥ pṛtanāśca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ ||
rathe tiṣṭhan nayati vājinaḥ puro yatra-yatra kāmayate suṣārathiḥ |
abhīśūnāṃ mahimānaṃ panāyata manaḥ paścādanu yachanti raśmayaḥ ||
tīvrān ghoṣān kṛṇvate vṛṣapāṇayo.aśvā rathebhiḥ sahavājayantaḥ |
avakrāmantaḥ prapadairamitrān kṣiṇanti śatrūnranapavyayantaḥ ||
rathavāhanaṃ havirasya nāma yatrāyudhaṃ nihitamasya varma |
tatrā rathamupa śaghmaṃ sadema viśvāhā vayaṃ sumanasyamānāḥ ||
svāduṣaṃsadaḥ pitaro vayodhāḥ kṛchreśritaḥ śaktīvanto ghabhīrāḥ |
citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ ||
brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā |
pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākirno aghaśaṃsa īśata ||
suparṇaṃ vaste mṛgho asyā danto ghobhiḥ saṃnaddhā patati prasūtā |
yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyamiṣavaḥ śarma yaṃsan ||
ṛjīte pari vṛṃdhi no.aśmā bhavatu nastanūḥ |
somo adhi bravītu no.aditiḥ śarma yachatu ||
ā jaṅghanti sānveṣāṃ jaghanānupa jighnate |
aśvājani pracetaso.aśvān samatsu codaya ||
ahiriva bhoghaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ |
hastaghno viśvā vayunāni vidvān pumān pumāṃsaṃ pari pātu viśvataḥ ||
ālāktā yā ruruśīrṣṇyatho yasyā ayo mukham |
idaṃ parjanyaretasa iṣvai devyai bṛhan namaḥ ||
avasṛṣṭā parā pata śaravye brahmasaṃśite |
ghachāmitrānpra padyasva mānūṣāṃ kaṃ canocchiṣaḥ ||
yatra bāṇāḥ sampatanti kumārā viśikhā iva |
tatrā no brahmaṇas patiraditiḥ śarma yachatu viśvāhā śarma yachatu ||
marmāṇi te varmaṇā chādayāmi somastvā rājāmṛtenānu vastām |
urorvarīyo varuṇaste kṛṇotu jayantaṃ tvānu devāmadantu ||
yo naḥ svo araṇo yaśca niṣṭyo jighāṃsati |
devāstaṃsarve dhūrvantu brahma varma mamāntaram ||


Next: Hymn 1