Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 48

यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे |
पर-पर वयमम्र्तं जातवेदसं परियं मित्रं न शंसिषम ||
ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये |
भुवद वाजेष्वविता भुवद वर्ध उत तराता तनूनाम ||
वर्षा हयग्ने अजरो महान विभास्यर्चिषा |
अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि ||
महो देवान यजसि यक्ष्यानुषक तव करत्वोत दंसना |
अर्वाचः सीं कर्णुह्यग्ने.अवसे रास्व वाजोत वंस्व ||
यमापो अद्रयो वना गर्भं रतस्य पिप्रति |
सहसा यो मथितो जायते नर्भिः पर्थिव्या अधि सानवि ||
आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि |
तिरस्तमो दद्र्श ऊर्म्यास्वा शयावास्वरुषो वर्षा शयावा अरुषो वर्षा ||
बर्हद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा |
भरद्वाजे समिधानो यविष्ठ्य रेवन नः शुक्र दीदिहि दयुमत पावक दीदिहि ||
विश्वासां गर्हपतिर्विशामसि तवमग्ने मानुषीणाम |
शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमा सतोत्र्भ्यो ये च ददति ||
तवं नश्चित्र ऊत्या वसो राधांसि चोदय |
अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ||
पर्षि तोकं तनयं पर्त्र्भिष टवमदब्धैरप्रयुत्वभिः |
अग्ने हेळांसि दैव्या युयोधि नो.अदेवानि हवरांसि च ||
आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः |
सर्जध्वमनपस्फुराम ||
या शर्धाय मारुताय सवभानवे शरवो.अम्र्त्यु धुक्षत |
या मर्ळीके मरुतां तुराणां या सुम्नैरेवयावरी ||
भरद्वाजायाव धुक्षत दविता |
धेनुं च विश्वदोहसमिषं च विश्वभोजसम ||
तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम |
अर्यमणं न मन्द्रं सर्प्रभोजसं विष्णुं न सतुष आदिशे ||
तवेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता |
सं सहस्रा कारिषच्चर्षणिभ्य आनाविर्गूळ्हा वसू करत सुवेदा नो वसू करत ||
आ मा पूषन्नुप दरव शंसिषं नु ते अपिकर्ण आघ्र्णे |
अघा अर्यो अरातयः ||
मा काकम्बीरमुद वर्हो वनस्पतिमशस्तीर्वि हि नीनशः |
मोत सूरो अह एवा चन गरीवा आदधते वेः ||
दर्तेरिव ते.अव्र्कमस्तु सख्यम |
अछिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ||
परो हि मर्त्यैरसि समो देवैरुत शरिया |
अभि खयः पूषन पर्तनासु नस्त्वमवा नूनं यथा पुरा ||
वामी वामस्य धूतयः परणीतिरस्तु सून्र्ता |
देवस्य वामरुतो मर्त्यस्य वेजानस्य परयज्यवः ||
सद्यश्चिद यस्य चर्क्र्तिः परि दयां देवो नैति सूर्यः |
तवेषं शवो दधिरे नाम यज्ञियं मरुतो वर्त्रहं शवो जयेष्ठं वर्त्रहं शवः ||
सक्र्द ध दयौरजायत सक्र्द भूमिरजायत |
पर्श्न्या दुग्धं सक्र्त पयस्तदन्यो नानु जायते ||

yajñā-yajñā vo aghnaye ghirā-ghirā ca dakṣase |
pra-pra vayamamṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam ||
ūrjo napātaṃ sa hināyamasmayurdāśema havyadātaye |
bhuvad vājeṣvavitā bhuvad vṛdha uta trātā tanūnām ||
vṛṣā hyaghne ajaro mahān vibhāsyarciṣā |
ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi ||
maho devān yajasi yakṣyānuṣak tava kratvota daṃsanā |
arvācaḥ sīṃ kṛṇuhyaghne.avase rāsva vājota vaṃsva ||
yamāpo adrayo vanā gharbhaṃ ṛtasya piprati |
sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi ||
ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi |
tirastamo dadṛśa ūrmyāsvā śyāvāsvaruṣo vṛṣā śyāvā aruṣo vṛṣā ||
bṛhadbhiraghne arcibhiḥ śukreṇa deva śociṣā |
bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi ||
viśvāsāṃ ghṛhapatirviśāmasi tvamaghne mānuṣīṇām |
śataṃ pūrbhiryaviṣṭha pāhyaṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati ||
tvaṃ naścitra ūtyā vaso rādhāṃsi codaya |
asya rāyastvamaghne rathīrasi vidā ghādhaṃ tuce tu naḥ ||
parṣi tokaṃ tanayaṃ partṛbhiṣ ṭvamadabdhairaprayutvabhiḥ |
aghne heḷāṃsi daivyā yuyodhi no.adevāni hvarāṃsi ca ||
ā sakhāyaḥ sabardughāṃ dhenumajadhvamupa navyasā vacaḥ |
sṛjadhvamanapasphurām ||
yā śardhāya mārutāya svabhānave śravo.amṛtyu dhukṣata |
yā mṛḷīke marutāṃ turāṇāṃ yā sumnairevayāvarī ||
bharadvājāyāva dhukṣata dvitā |
dhenuṃ ca viśvadohasamiṣaṃ ca viśvabhojasam ||
taṃ va indraṃ na sukratuṃ varuṇamiva māyinam |
aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe ||
tveṣaṃ śardho na mārutaṃ tuviṣvaṇyanarvāṇaṃ pūṣaṇaṃ saṃ yathā śatā |
saṃ sahasrā kāriṣaccarṣaṇibhya ānāvirghūḷhā vasū karat suvedā no vasū karat ||
ā mā pūṣannupa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe |
aghā aryo arātayaḥ ||
mā kākambīramud vṛho vanaspatimaśastīrvi hi nīnaśaḥ |
mota sūro aha evā cana ghrīvā ādadhate veḥ ||
dṛteriva te.avṛkamastu sakhyam |
achidrasya dadhanvataḥ supūrṇasya dadhanvataḥ ||
paro hi martyairasi samo devairuta śriyā |
abhi khyaḥ pūṣan pṛtanāsu nastvamavā nūnaṃ yathā purā ||
vāmī vāmasya dhūtayaḥ praṇītirastu sūnṛtā |
devasya vāmaruto martyasya vejānasya prayajyavaḥ ||
sadyaścid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ |
tveṣaṃ śavo dadhire nāma yajñiyaṃ maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ ||
sakṛd dha dyaurajāyata sakṛd bhūmirajāyata |
pṛśnyā dughdhaṃ sakṛt payastadanyo nānu jāyate ||


Next: Hymn 49