Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 47

सवादुष किलायं मधुमानुतायं तीव्रः किलायं रसवानुतायम |
उतो नवस्य पपिवांसमिन्द्रं न कश्चनसहत आहवेषु ||
अयं सवादुरिह मदिष्ठ आस यस्येन्द्रो वर्त्रहत्ये ममाद |
पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन ||
अयं मे पीत उदियर्ति वचमयं मनीषामुशतीमजीगः |
अयं षळ उर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे ||
अयं स यो वरिमाणं पर्थिव्या वर्ष्माणं दिवो अक्र्णोदयं सः |
अयं पीयूषं तिस्र्षु परवत्सु सोमो दाधारोर्वन्तरिक्षम ||
अयं विदच्चित्रद्र्शीकमर्णः शुक्रसद्मनामुषसामनीके |
अयं महान महता सकम्भनेनोद दयामस्तभ्नाद वर्षभोमरुत्वान ||
धर्षत पिब कलशे सोममिन्द्र वर्त्रहा शूर समरे वसूनाम |
माध्यन्दिने सवन आ वर्षस्व रयिस्थानो रयिमस्मासु धेहि ||
इन्द्र पर णः पुरेतेव पश्य पर नो नय परतरं वस्यो अछ |
भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ||
उरुं नो लोकमनु नेषि विद्वान सवर्वज्ज्योतिरभयं सवस्ति |
रष्वा त इन्द्र सथविरस्य बाहू उप सथेयाम शरणा बर्हन्ता ||
वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा |
इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन मघवन रायो अर्यः ||
इन्द्र मर्ळ मह्यं जीवातुमिछ चोदय धियमयसो न धाराम |
यत किं चाहं तवायुरिदं वदामि तज्जुषस्व कर्धि मा देववन्तम ||
तरातारमिन्द्रमवितारमिन्द्रं हवे-हवे सुहवं शूरमिन्द्रम |
हवयामि शक्रं पुरुहूतमिन्द्रं सवस्ति नो मघवाधात्विन्द्रः ||
इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतु विश्ववेदाः |
बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्य पतयः सयाम ||
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम |
स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु ||
अव तवे इन्द्र परवतो नोर्मिर्गिरो बरह्माणि नियुतो धवन्ते |
उरू न राधः सवना पुरूण्यपो गा वज्रिन युवसे समिन्दून ||
क ईं सतवत कः पर्णात को यजाते यदुग्रमिन मघवा विश्वहावेत |
पादाविव परहरन्नन्यम-अन्यं कर्णोति पूर्वमपरं शचीभिः ||
शर्ण्वे वीर उग्रम-उग्रं दमायन्नन्यम अन्यमतिनेनीयमानः |
एधमानद्विळ उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान ||
परा पूर्वेषां सख्या वर्णक्ति वितर्तुराणो अपरेभिरेति |
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ||
रूपं-रूपं परतिरूपो बभूव तदस्य रूपं परतिचक्षणाय |
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता हयस्य हरयःशता दश ||
युजानो हरिता रथे भूरि तवष्टेह राजति |
को विश्वाहा दविषतः पक्ष आसत उतासीनेषु सूरिषु ||
अगव्यूति कषेत्रमागम्न देवा उर्वी सती भूमिरंहूरणाभूत |
बर्हस्पते पर चिकित्सा गविष्टावित्था सते जरित्रैन्द्र पन्थाम ||
दिवे-दिवे सद्र्शीरन्यमर्धं कर्ष्णा असेधतप सद्मनोजाः |
अहन दासा वर्षभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ||
परस्तोक इन नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनो.अदात |
दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु परत्यग्रभीष्म ||
दशाश्वान दश कोशान दश वस्त्राधिभोजना |
दशो हिरण्यपिण्डान दिवोदासादसानिषम ||
दश रथान परष्टिमतः शतं गा अथर्वभ्यः |
अश्वथः पायवे.अदात ||
महि राधो विश्वजन्यं दधानान भरद्वाजान सार्ञ्जयो अभ्ययष्ट ||
वनस्पते वीड्वङगो हि भूया अस्मत्सखा परतरणः सुवीरः |
गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ||
दिवस पर्थिव्याः पर्योज उद्भ्र्तं वनस्पतिभ्यः पर्याभ्र्तं सहः |
अपामोज्मानं परि गोभिराव्र्तमिन्द्रस्य वज्रं हविषा रथं यज ||
इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः |
सेमां नो हव्यदातिं जुषाणो देव रथ परति हव्या गर्भाय ||
उप शवासय पर्थिवीमुत दयां पुरुत्रा ते मनुतां विष्ठितं जगत |
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद दवीयोप सेध शत्रून ||
आ करन्दय बलमोजो न आ धा नि षटनिहि दुरिता बाधमानः |
अप परोथ दुन्दुभे दुछुना इत इन्द्रस्य मुष्टिरसि वीळयस्व ||
आमूरज परत्यावर्तयेमाः केतुमद दुन्दुभिर्वावदीति |
समश्वपर्णाश्चरन्ति नो नरो.अस्माकमिन्द्र रथिनो जयन्तु ||

svāduṣ kilāyaṃ madhumānutāyaṃ tīvraḥ kilāyaṃ rasavānutāyam |
uto nvasya papivāṃsamindraṃ na kaścanasahata āhaveṣu ||
ayaṃ svāduriha madiṣṭha āsa yasyendro vṛtrahatye mamāda |
purūṇi yaścyautnā śambarasya vi navatiṃ nava ca dehyo han ||
ayaṃ me pīta udiyarti vacamayaṃ manīṣāmuśatīmajīghaḥ |
ayaṃ ṣaḷ urvīramimīta dhīro na yābhyo bhuvanaṃ kaccanāre ||
ayaṃ sa yo varimāṇaṃ pṛthivyā varṣmāṇaṃ divo akṛṇodayaṃ saḥ |
ayaṃ pīyūṣaṃ tisṛṣu pravatsu somo dādhārorvantarikṣam ||
ayaṃ vidaccitradṛśīkamarṇaḥ śukrasadmanāmuṣasāmanīke |
ayaṃ mahān mahatā skambhanenod dyāmastabhnād vṛṣabhomarutvān ||
dhṛṣat piba kalaśe somamindra vṛtrahā śūra samare vasūnām |
mādhyandine savana ā vṛṣasva rayisthāno rayimasmāsu dhehi ||
indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo acha |
bhavā supāro atipārayo no bhavā sunītiruta vāmanītiḥ ||
uruṃ no lokamanu neṣi vidvān svarvajjyotirabhayaṃ svasti |
ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā ||
variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvannaśvayorā |
iṣamā vakṣīṣāṃ varṣiṣṭhāṃ mā nastārīn maghavan rāyo aryaḥ ||
indra mṛḷa mahyaṃ jīvātumicha codaya dhiyamayaso na dhārām |
yat kiṃ cāhaṃ tvāyuridaṃ vadāmi tajjuṣasva kṛdhi mā devavantam ||
trātāramindramavitāramindraṃ have-have suhavaṃ śūramindram |
hvayāmi śakraṃ puruhūtamindraṃ svasti no maghavādhātvindraḥ ||
indraḥ sutrāmā svavānavobhiḥ sumṛḷīko bhavatu viśvavedāḥ |
bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma ||
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma |
sa sutrāmā svavānindro asme ārāccid dveṣaḥ sanutaryuyotu ||
ava tve indra pravato normirghiro brahmāṇi niyuto dhavante |
urū na rādhaḥ savanā purūṇyapo ghā vajrin yuvase samindūn ||
ka īṃ stavat kaḥ pṛṇāt ko yajāte yadughramin maghavā viśvahāvet |
pādāviva praharannanyam-anyaṃ kṛṇoti pūrvamaparaṃ śacībhiḥ ||
śṛṇve vīra ughram-ughraṃ damāyannanyam anyamatinenīyamānaḥ |
edhamānadviḷ ubhayasya rājā coṣkūyate viśa indro manuṣyān ||
parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhireti |
anānubhūtīravadhūnvānaḥ pūrvīrindraḥ śaradastartarīti ||
rūpaṃ-rūpaṃ pratirūpo babhūva tadasya rūpaṃ praticakṣaṇāya |
indro māyābhiḥ pururūpa īyate yuktā hyasya harayaḥśatā daśa ||
yujāno haritā rathe bhūri tvaṣṭeha rājati |
ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu ||
aghavyūti kṣetramāghamna devā urvī satī bhūmiraṃhūraṇābhūt |
bṛhaspate pra cikitsā ghaviṣṭāvitthā sate jaritraindra panthām ||
dive-dive sadṛśīranyamardhaṃ kṛṣṇā asedhatapa sadmanojāḥ |
ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca ||
prastoka in nu rādhasasta indra daśa kośayīrdaśa vājino.adāt |
divodāsādatithighvasya rādhaḥ śāmbaraṃ vasu pratyaghrabhīṣma ||
daśāśvān daśa kośān daśa vastrādhibhojanā |
daśo hiraṇyapiṇḍān divodāsādasāniṣam ||
daśa rathān praṣṭimataḥ śataṃ ghā atharvabhyaḥ |
aśvathaḥ pāyave.adāt ||
mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhyayaṣṭa ||
vanaspate vīḍvaṅgho hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ |
ghobhiḥ saṃnaddho asi vīḷayasvāsthātā te jayatu jetvāni ||
divas pṛthivyāḥ paryoja udbhṛtaṃ vanaspatibhyaḥ paryābhṛtaṃ sahaḥ |
apāmojmānaṃ pari ghobhirāvṛtamindrasya vajraṃ haviṣā rathaṃ yaja ||
indrasya vajro marutāmanīkaṃ mitrasya gharbho varuṇasya nābhiḥ |
semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā ghṛbhāya ||
upa śvāsaya pṛthivīmuta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jaghat |
sa dundubhe sajūrindreṇa devairdūrād davīyoapa sedha śatrūn ||
ā krandaya balamojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ |
apa protha dundubhe duchunā ita indrasya muṣṭirasi vīḷayasva ||
āmūraja pratyāvartayemāḥ ketumad dundubhirvāvadīti |
samaśvaparṇāścaranti no naro.asmākamindra rathino jayantu ||


Next: Hymn 48