Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 22

य एक इद धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः |
यः पत्यते वर्षभो वर्ष्ण्यावान सत्यः सत्वा पुरुमायः सहस्वान ||
तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः |
नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम ||
तमीमह इन्द्रमस्य रायः पुरुवीरस्य नर्वतः पुरुक्षोः |
यो अस्क्र्धोयुरजरः सवर्वान तमा भर हरिवो मादयध्यै ||
तन नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र |
कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसो.असुरघ्नः ||
तं पर्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरीयस्य नू गीः |
तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमछ ||
अया ह तयं मायया वाव्र्धानं मनोजुवा सवतवः पर्वतेन |
अच्युता चिद वीळिता सवोजो रुजो वि दर्ळ्हा धर्षता विरप्शिन ||
तं वो धिया नव्यस्या शविष्ठं परत्नं परत्नवत परितंसयध्यै |
स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यतिदुर्गहाणि ||
आ जनाय दरुह्वणे पार्थिवानि दिव्यानि दीपयो.अन्तरिक्षा |
तपा वर्षन विश्वतः शोचिषा तान बरह्मद्विषे शोचय कषामपश्च ||
भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसन्द्र्क |
धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ||
आ संयतमिन्द्र णः सवस्तिं शत्रुतूर्याय बर्हतीमम्र्ध्राम |
यया दासान्यार्याणि वर्त्रा करो वज्रिन सुतुका नाहुषाणि ||
स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि परयज्यो |
न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक ||

ya eka id dhavyaścarṣaṇīnāmindraṃ taṃ ghīrbhirabhyarca ābhiḥ |
yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān ||
tamu naḥ pūrve pitaro navaghvāḥ sapta viprāso abhi vājayantaḥ |
nakṣaddābhaṃ taturiṃ parvateṣṭhāmadroghavācaṃ matibhiḥ śaviṣṭham ||
tamīmaha indramasya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ |
yo askṛdhoyurajaraḥ svarvān tamā bhara harivo mādayadhyai ||
tan no vi voco yadi te purā cijjaritāra ānaśuḥ sumnamindra |
kaste bhāghaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso.asuraghnaḥ ||
taṃ pṛchantī vajrahastaṃ ratheṣṭhāmindraṃ vepī vakvarīyasya nū ghīḥ |
tuvighrābhaṃ tuvikūrmiṃ rabhodāṃ ghātumiṣe nakṣate tumramacha ||
ayā ha tyaṃ māyayā vāvṛdhānaṃ manojuvā svatavaḥ parvatena |
acyutā cid vīḷitā svojo rujo vi dṛḷhā dhṛṣatā virapśin ||
taṃ vo dhiyā navyasyā śaviṣṭhaṃ pratnaṃ pratnavat paritaṃsayadhyai |
sa no vakṣadanimānaḥ suvahmendro viśvānyatidurghahāṇi ||
ā janāya druhvaṇe pārthivāni divyāni dīpayo.antarikṣā |
tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣāmapaśca ||
bhuvo janasya divyasya rājā pārthivasya jaghatastveṣasandṛk |
dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ ||
ā saṃyatamindra ṇaḥ svastiṃ śatrutūryāya bṛhatīmamṛdhrām |
yayā dāsānyāryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi ||
sa no niyudbhiḥ puruhūta vedho viśvavārābhirā ghahi prayajyo |
na yā adevo varate na deva ābhiryāhi tūyamā madryadrik ||


Next: Hymn 23