Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 21

इमा उ तवा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते |
धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या ||
तमु सतुष इन्द्रं यो विदानो गिर्वाहसं गीर्भीर्यज्ञव्र्द्धम |
यस्य दिवमति मह्ना पर्थिव्याः पुरुमायस्य रिरिचेमहित्वम ||
स इत तमो.अवयुनं ततन्वत सूर्येण वयुनवच्चकार |
कदा ते मर्ता अम्र्तस्य धामेयक्षन्तो न मिनन्ति सवधावः ||
यस्ता चकार स कुह सविदिन्द्रः कमा जनं चरति कासु विक्षु |
कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्रकतमः स होता ||
इदा हि ते वेविषतः पुराजाः परत्नास आसुः पुरुक्र्त सखायः |
ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ||
तं पर्छन्तो.अवरासः पराणि परत्ना त इन्द्र शरुत्यानु येमुः |
अर्चामसि वीर बरह्मवाहो यादेव विद्म तात तवा महान्तम ||
अभि तवा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत सु तिष्ठ |
तव परत्नेन युज्येन सख्या वज्रेण धर्ष्णो अपता नुदस्व ||
स तु शरुधीन्द्र नूतनस्य बरह्मण्यतो वीर कारुधायः |
तवं हयापिः परदिवि पितॄणां शश्वद बभूथ सुहव एष्टौ ||
परोतये वरुणं मित्रमिन्द्रं मरुतः कर्ष्वावसे नो अद्य |
पर पूषणं विष्णुमग्निं पुरन्धिं सवितारमोषधीः पर्वतांश्च ||
इम उ तवा पुरुशाक परयज्यो जरितारो अभ्यर्चन्त्यर्कैः |
शरुधी हवमा हुवतो हुवानो न तवावानन्यो अम्र्त तवदस्ति ||
नू म आ वाचमुप याहि विद्वान विश्वेभिः सूनो सहसो यजत्रैः |
ये अग्निजिह्वा रतसाप आसुर्ये मनुं चक्रुरुपरं दसाय ||
स नो बोधि पुरेता सुगेषूत दुर्गेषु पथिक्र्द विदानः |
ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम ||

imā u tvā purutamasya kārorhavyaṃ vīra havyā havante |
dhiyo ratheṣṭhāmajaraṃ navīyo rayirvibhūtirīyate vacasyā ||
tamu stuṣa indraṃ yo vidāno ghirvāhasaṃ ghīrbhīryajñavṛddham |
yasya divamati mahnā pṛthivyāḥ purumāyasya riricemahitvam ||
sa it tamo.avayunaṃ tatanvat sūryeṇa vayunavaccakāra |
kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ ||
yastā cakāra sa kuha svidindraḥ kamā janaṃ carati kāsu vikṣu |
kaste yajño manase śaṃ varāya ko arka indrakatamaḥ sa hotā ||
idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ |
ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi ||
taṃ pṛchanto.avarāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ |
arcāmasi vīra brahmavāho yādeva vidma tāt tvā mahāntam ||
abhi tvā pājo rakṣaso vi tasthe mahi jajñānamabhi tat su tiṣṭha |
tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apatā nudasva ||
sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ |
tvaṃ hyāpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau ||
protaye varuṇaṃ mitramindraṃ marutaḥ kṛṣvāvase no adya |
pra pūṣaṇaṃ viṣṇumaghniṃ purandhiṃ savitāramoṣadhīḥ parvatāṃśca ||
ima u tvā puruśāka prayajyo jaritāro abhyarcantyarkaiḥ |
śrudhī havamā huvato huvāno na tvāvānanyo amṛta tvadasti ||
nū ma ā vācamupa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ |
ye aghnijihvā ṛtasāpa āsurye manuṃ cakruruparaṃ dasāya ||
sa no bodhi puraetā sugheṣūta durgheṣu pathikṛd vidānaḥ |
ye aśramāsa uravo vahiṣṭhāstebhirna indrābhi vakṣi vājam ||


Next: Hymn 22