Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 80

दयुतद्यामानम बर्हतीम रतेन रतावरीम अरुणप्सुं विभातीम |
देवीम उषसं सवर आवहन्तीम परति विप्रासो मतिभिर जरन्ते ||
एषा जनं दर्शता बोधयन्ती सुगान पथः कर्ण्वती यात्य अग्रे |
बर्हद्रथा बर्हती विश्वमिन्वोषा जयोतिर यछत्य अग्रे अह्नाम ||
एषा गोभिर अरुणेभिर युजानास्रेधन्ती रयिम अप्रायु चक्रे |
पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ||
एषा वयेनी भवति दविबर्हा आविष्क्र्ण्वाना तन्वम पुरस्तात |
रतस्य पन्थाम अन्व एति साधु परजानतीव न दिशो मिनाति ||
एषा शुभ्रा न तन्वो विदानोर्ध्वेव सनाती दर्शये नो अस्थात |
अप दवेषो बाधमाना तमांस्य उषा दिवो दुहिता जयोतिषागात ||
एषा परतीची दुहिता दिवो नॄन योषेव भद्रा नि रिणीते अप्सः |
वयूर्ण्वती दाशुषे वार्याणि पुनर जयोतिर युवतिः पूर्वथाकः ||

dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm |
devīm uṣasaṃ svar āvahantīm prati viprāso matibhir jarante ||
eṣā janaṃ darśatā bodhayantī sughān pathaḥ kṛṇvatī yāty aghre |
bṛhadrathā bṛhatī viśvaminvoṣā jyotir yachaty aghre ahnām ||
eṣā ghobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre |
patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti ||
eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt |
ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti ||
eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt |
apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāghāt ||
eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ |
vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ ||


Next: Hymn 81