Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 79

महे नो अद्य बोधयोषो राये दिवित्मती |
यथा चिन नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्ते ||
या सुनीथे शौचद्रथे वय औछो दुहितर दिवः |
सा वय उछ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्ते ||
सा नो अद्याभरद्वसुर वय उछा दुहितर दिवः |
यो वय औछः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्ते ||
अभि ये तवा विभावरि सतोमैर गर्णन्ति वह्नयः |
मघैर मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसून्र्ते ||
यच चिद धि ते गणा इमे छदयन्ति मघत्तये |
परि चिद वष्टयो दधुर ददतो राधो अह्रयं सुजाते अश्वसून्र्ते ||
ऐषु धा वीरवद यश उषो मघोनि सूरिषु |
ये नो राधांस्य अह्रया मघवानो अरासत सुजाते अश्वसून्र्ते ||
तेभ्यो दयुम्नम बर्हद यश उषो मघोन्य आ वह |
ये नो राधांस्य अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसून्र्ते ||
उत नो गोमतीर इष आ वहा दुहितर दिवः |
साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर अर्चिभिः सुजाते अश्वसून्र्ते ||
वय उछा दुहितर दिवो मा चिरं तनुथा अपः |
नेत तवा सतेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसून्र्ते ||
एतावद वेद उषस तवम भूयो वा दातुम अर्हसि |
या सतोत्र्भ्यो विभावर्य उछन्ती न परमीयसे सुजाते अश्वसून्र्ते ||

mahe no adya bodhayoṣo rāye divitmatī |
yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte ||
yā sunīthe śaucadrathe vy aucho duhitar divaḥ |
sā vy ucha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte ||
sā no adyābharadvasur vy uchā duhitar divaḥ |
yo vy auchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte ||
abhi ye tvā vibhāvari stomair ghṛṇanti vahnayaḥ |
maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte ||
yac cid dhi te ghaṇā ime chadayanti maghattaye |
pari cid vaṣṭayo dadhur dadato rādho ahrayaṃ sujāte aśvasūnṛte ||
aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu |
ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte ||
tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha |
ye no rādhāṃsy aśvyā ghavyā bhajanta sūrayaḥ sujāte aśvasūnṛte ||
uta no ghomatīr iṣa ā vahā duhitar divaḥ |
sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte ||
vy uchā duhitar divo mā ciraṃ tanuthā apaḥ |
net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte ||
etāvad ved uṣas tvam bhūyo vā dātum arhasi |
yā stotṛbhyo vibhāvary uchantī na pramīyase sujāte aśvasūnṛte ||


Next: Hymn 80