Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 23

अग्ने सहन्तम आ भर दयुम्नस्य परासहा रयिम |
विश्वा यश चर्षणीर अभ्य रसा वाजेषु सासहत ||
तम अग्ने पर्तनाषहं रयिं सहस्व आ भर |
तवं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ||
विश्वे हि तवा सजोषसो जनासो वर्क्तबर्हिषः |
होतारं सद्मसु परियं वयन्ति वार्या पुरु ||
स हि षमा विश्वचर्षणिर अभिमाति सहो दधे |
अग्न एषु कषयेष्व आ रेवन नः शुक्र दीदिहि दयुमत पावक दीदिहि ||

aghne sahantam ā bhara dyumnasya prāsahā rayim |
viśvā yaś carṣaṇīr abhy ṛsā vājeṣu sāsahat ||
tam aghne pṛtanāṣahaṃ rayiṃ sahasva ā bhara |
tvaṃ hi satyo adbhuto dātā vājasya ghomataḥ ||
viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ |
hotāraṃ sadmasu priyaṃ vyanti vāryā puru ||
sa hi ṣmā viśvacarṣaṇir abhimāti saho dadhe |
aghna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi ||


Next: Hymn 24