Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 22

पर विश्वसामन्न अत्रिवद अर्चा पावकशोचिषे |
यो अध्वरेष्व ईड्यो होता मन्द्रतमो विशि ||
नय अग्निं जातवेदसं दधाता देवम रत्विजम |
पर यज्ञ एत्व आनुषग अद्या देवव्यचस्तमः ||
चिकित्विन्मनसं तवा देवम मर्तास ऊतये |
वरेण्यस्य ते ऽवस इयानासो अमन्महि ||
अग्ने चिकिद्ध्य अस्य न इदं वचः सहस्य |
तं तवा सुशिप्र दम्पते सतोमैर वर्धन्त्य अत्रयो गीर्भिः शुम्भन्त्य अत्रयः ||

pra viśvasāmann atrivad arcā pāvakaśociṣe |
yo adhvareṣv īḍyo hotā mandratamo viśi ||
ny aghniṃ jātavedasaṃ dadhātā devam ṛtvijam |
pra yajña etv ānuṣagh adyā devavyacastamaḥ ||
cikitvinmanasaṃ tvā devam martāsa ūtaye |
vareṇyasya te 'vasa iyānāso amanmahi ||
aghne cikiddhy asya na idaṃ vacaḥ sahasya |
taṃ tvā suśipra dampate stomair vardhanty atrayo ghīrbhiḥ śumbhanty atrayaḥ ||


Next: Hymn 23