Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 1

अबोध्य अग्निः समिधा जनानाम परति धेनुम इवायतीम उषासम |
यह्वा इव पर वयाम उज्जिहानाः पर भानवः सिस्रते नाकम अछ ||
अबोधि होता यजथाय देवान ऊर्ध्वो अग्निः सुमनाः परातर अस्थात |
समिद्धस्य रुशद अदर्शि पाजो महान देवस तमसो निर अमोचि ||
यद ईं गणस्य रशनाम अजीगः शुचिर अङकते शुचिभिर गोभिर अग्निः |
आद दक्षिणा युज्यते वाजयन्त्य उत्तानाम ऊर्ध्वो अधयज जुहूभिः ||
अग्निम अछा देवयताम मनांसि चक्षूंषीव सूर्ये सं चरन्ति |
यद ईं सुवाते उषसा विरूपे शवेतो वाजी जायते अग्रे अह्नाम ||
जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व अरुषो वनेषु |
दमे-दमे सप्त रत्ना दधानो ऽगनिर होता नि षसादा यजीयान ||
अग्निर होता नय असीदद यजीयान उपस्थे मातुः सुरभा उलोके |
युवा कविः पुरुनिष्ठ रतावा धर्ता कर्ष्टीनाम उत मध्य इद्धः ||
पर णु तयं विप्रम अध्वरेषु साधुम अग्निं होतारम ईळते नमोभिः |
आ यस ततान रोदसी रतेन नित्यम मर्जन्ति वाजिनं घर्तेन ||
मार्जाल्यो मर्ज्यते सवे दमूनाः कविप्रशस्तो अतिथिः शिवो नः |
सहस्रश्र्ङगो वर्षभस तदोजा विश्वां अग्ने सहसा परास्य अन्यान ||
पर सद्यो अग्ने अत्य एष्य अन्यान आविर यस्मै चारुतमो बभूथ |
ईळेन्यो वपुष्यो विभावा परियो विशाम अतिथिर मानुषीणाम ||
तुभ्यम भरन्ति कषितयो यविष्ठ बलिम अग्ने अन्तित ओत दूरात |
आ भन्दिष्ठस्य सुमतिं चिकिद्धि बर्हत ते अग्ने महि शर्म भद्रम ||
आद्य रथम भानुमो भानुमन्तम अग्ने तिष्ठ यजतेभिः समन्तम |
विद्वान पथीनाम उर्व अन्तरिक्षम एह देवान हविरद्याय वक्षि ||
अवोचाम कवये मेध्याय वचो वन्दारु वर्षभाय वर्ष्णे |
गविष्ठिरो नमसा सतोमम अग्नौ दिव्ञ्व रुक्मम उरुव्यञ्चम अश्रेत ||

abodhy aghniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam |
yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam acha ||
abodhi hotā yajathāya devān ūrdhvo aghniḥ sumanāḥ prātar asthāt |
samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci ||
yad īṃ ghaṇasya raśanām ajīghaḥ śucir aṅkte śucibhir ghobhir aghniḥ |
ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ ||
aghnim achā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti |
yad īṃ suvāte uṣasā virūpe śveto vājī jāyate aghre ahnām ||
janiṣṭa hi jenyo aghre ahnāṃ hito hiteṣv aruṣo vaneṣu |
dame-dame sapta ratnā dadhāno 'ghnir hotā ni ṣasādā yajīyān ||
aghnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā uloke |
yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ ||
pra ṇu tyaṃ vipram adhvareṣu sādhum aghniṃ hotāram īḷate namobhiḥ |
ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena ||
mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ |
sahasraśṛṅgho vṛṣabhas tadojā viśvāṃ aghne sahasā prāsy anyān ||
pra sadyo aghne aty eṣy anyān āvir yasmai cārutamo babhūtha |
īḷenyo vapuṣyo vibhāvā priyo viśām atithir mānuṣīṇām ||
tubhyam bharanti kṣitayo yaviṣṭha balim aghne antita ota dūrāt |
ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te aghne mahi śarma bhadram ||
ādya ratham bhānumo bhānumantam aghne tiṣṭha yajatebhiḥ samantam |
vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi ||
avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe |
ghaviṣṭhiro namasā stomam aghnau divñva rukmam uruvyañcam aśret ||


Next: Hymn 2