Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 58

समुद्राद ऊर्मिर मधुमां उद आरद उपांशुना सम अम्र्तत्वम आनट |
घर्तस्य नाम गुह्यं यद अस्ति जिह्वा देवानाम अम्र्तस्य नाभिः ||
वयं नाम पर बरवामा घर्तस्यास्मिन यज्ञे धारयामा नमोभिः |
उप बरह्मा शर्णवच छस्यमानं चतुःश्र्ङगो ऽवमीद गौर एतत ||
चत्वारि शर्ङगा तरयो अस्य पादा दवे शीर्षे सप्त हस्तासो अस्य |
तरिधा बद्धो वर्षभो रोरवीति महो देवो मर्त्यां आ विवेश ||
तरिधा हितम पणिभिर गुह्यमानं गवि देवासो घर्तम अन्व अविन्दन |
इन्द्र एकं सूर्य एकं जजान वेनाद एकं सवधया निष टतक्षुः ||
एता अर्षन्ति हर्द्यात समुद्राच छतव्रजा रिपुणा नावचक्षे |
घर्तस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम ||
सम्यक सरवन्ति सरितो न धेना अन्तर हर्दा मनसा पूयमानाः |
एते अर्षन्त्य ऊर्मयो घर्तस्य मर्गा इव कषिपणोर ईषमाणाः ||
सिन्धोर इव पराध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः |
घर्तस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न ऊर्मिभिः पिन्वमानः ||
अभि परवन्त समनेव योषाः कल्याण्यः समयमानासो अग्निम |
घर्तस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ||
कन्या इव वहतुम एतवा उ अञ्ज्य अञ्जाना अभि चाकशीमि |
यत्र सोमः सूयते यत्र यज्ञो घर्तस्य धारा अभि तत पवन्ते ||
अभ्य अर्षत सुष्टुतिं गव्यम आजिम अस्मासु भद्रा दरविणानि धत्त |
इमं यज्ञं नयत देवता नो घर्तस्य धारा मधुमत पवन्ते ||
धामन ते विश्वम भुवनम अधि शरितम अन्तः समुद्रे हर्द्य अन्तर आयुषि |
अपाम अनीके समिथे य आभ्र्तस तम अश्याम मधुमन्तं त ऊर्मिम ||

samudrād ūrmir madhumāṃ ud ārad upāṃśunā sam amṛtatvam ānaṭ |
ghṛtasya nāma ghuhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ ||
vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ |
upa brahmā śṛṇavac chasyamānaṃ catuḥśṛṅgho 'vamīd ghaura etat ||
catvāri śṛṅghā trayo asya pādā dve śīrṣe sapta hastāso asya |
tridhā baddho vṛṣabho roravīti maho devo martyāṃ ā viveśa ||
tridhā hitam paṇibhir ghuhyamānaṃ ghavi devāso ghṛtam anv avindan |
indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ ||
etā arṣanti hṛdyāt samudrāc chatavrajā ripuṇā nāvacakṣe |
ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām ||
samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ |
ete arṣanty ūrmayo ghṛtasya mṛghā iva kṣipaṇor īṣamāṇāḥ ||
sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ |
ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ ||
abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso aghnim |
ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ ||
kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi |
yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante ||
abhy arṣata suṣṭutiṃ ghavyam ājim asmāsu bhadrā draviṇāni dhatta |
imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante ||
dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi |
apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim ||


Next: Hymn 1