Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 53

तद देवस्य सवितुर वार्यम महद वर्णीमहे असुरस्य परचेतसः |
छर्दिर येन दाशुषे यछति तमना तन नो महां उद अयान देवो अक्तुभिः ||
दिवो धर्ता भुवनस्य परजापतिः पिशङगं दरापिम परति मुञ्चते कविः |
विचक्षणः परथयन्न आप्र्णन्न उर्व अजीजनत सविता सुम्नम उक्थ्यम ||
आप्रा रजांसि दिव्यानि पार्थिवा शलोकं देवः कर्णुते सवाय धर्मणे |
पर बाहू अस्राक सविता सवीमनि निवेशयन परसुवन्न अक्तुभिर जगत ||
अदाभ्यो भुवनानि परचाकशद वरतानि देवः सविताभि रक्षते |
परास्राग बाहू भुवनस्य परजाभ्यो धर्तव्रतो महो अज्मस्य राजति ||
तरिर अन्तरिक्षं सविता महित्वना तरी रजांसि परिभुस तरीणि रोचना |
तिस्रो दिवः पर्थिवीस तिस्र इन्वति तरिभिर वरतैर अभि नो रक्षति तमना ||
बर्हत्सुम्नः परसवीता निवेशनो जगत सथातुर उभयस्य यो वशी |
स नो देवः सविता शर्म यछत्व अस्मे कषयाय तरिवरूथम अंहसः ||
आगन देव रतुभिर वर्धतु कषयं दधातु नः सविता सुप्रजाम इषम |
स नः कषपाभिर अहभिश च जिन्वतु परजावन्तं रयिम अस्मे सम इन्वतु ||

tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ |
chardir yena dāśuṣe yachati tmanā tan no mahāṃ ud ayān devo aktubhiḥ ||
divo dhartā bhuvanasya prajāpatiḥ piśaṅghaṃ drāpim prati muñcate kaviḥ |
vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam ||
āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe |
pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jaghat ||
adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate |
prāsrāgh bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati ||
trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā |
tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā ||
bṛhatsumnaḥ prasavītā niveśano jaghata sthātur ubhayasya yo vaśī |
sa no devaḥ savitā śarma yachatv asme kṣayāya trivarūtham aṃhasaḥ ||
āghan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam |
sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu ||


Next: Hymn 54