Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 52

परति षया सूनरी जनी वयुछन्ती परि सवसुः |
दिवो अदर्शि दुहिता ||
अश्वेव चित्रारुषी माता गवाम रतावरी |
सखाभूद अश्विनोर उषाः ||
उत सखास्य अश्विनोर उत माता गवाम असि |
उतोषो वस्व ईशिषे ||
यावयद्द्वेषसं तवा चिकित्वित सून्र्तावरि |
परति सतोमैर अभुत्स्महि ||
परति भद्रा अद्र्क्षत गवां सर्गा न रश्मयः |
ओषा अप्रा उरु जरयः ||
आपप्रुषी विभावरि वय आवर जयोतिषा तमः |
उषो अनु सवधाम अव ||
आ दयां तनोषि रश्मिभिर आन्तरिक्षम उरु परियम |
उषः शुक्रेण शोचिषा ||

prati ṣyā sūnarī janī vyuchantī pari svasuḥ |
divo adarśi duhitā ||
aśveva citrāruṣī mātā ghavām ṛtāvarī |
sakhābhūd aśvinor uṣāḥ ||
uta sakhāsy aśvinor uta mātā ghavām asi |
utoṣo vasva īśiṣe ||
yāvayaddveṣasaṃ tvā cikitvit sūnṛtāvari |
prati stomair abhutsmahi ||
prati bhadrā adṛkṣata ghavāṃ sarghā na raśmayaḥ |
oṣā aprā uru jrayaḥ ||
āpapruṣī vibhāvari vy āvar jyotiṣā tamaḥ |
uṣo anu svadhām ava ||
ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam |
uṣaḥ śukreṇa śociṣā ||


Next: Hymn 53