Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 49

शंसा महामिन्द्रं यस्मिन विश्वा आ कर्ष्टयः सोमपाः काममव्यन |
यं सुक्रतुं धिषणे विभ्वतष्टं घनं वर्त्राणां जनयन्त देवाः ||
यं नु नकिः पर्तनासु सवराजं दविता तरति नर्तमं हरिष्ठाम |
इनतमः सत्वभिर्यो ह शूषैः पर्थुज्रया अमिनादायुर्दस्योः ||
सहावा पर्त्सु तरणिर्नार्वा वयानशी रोदसी मेहनावान |
भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः ||
धर्ता दिवो रजसस पर्ष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान |
कषपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम ||
शुनं हुवेम ... ||

śaṃsā mahāmindraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmamavyan |
yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ ||
yaṃ nu nakiḥ pṛtanāsu svarājaṃ dvitā tarati nṛtamaṃ hariṣṭhām |
inatamaḥ satvabhiryo ha śūṣaiḥ pṛthujrayā aminādāyurdasyoḥ ||
sahāvā pṛtsu taraṇirnārvā vyānaśī rodasī mehanāvān |
bhagho na kāre havyo matīnāṃ piteva cāruḥ suhavo vayodhāḥ ||
dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyurvasubhirniyutvān |
kṣapāṃ vastā janitā sūryasya vibhaktā bhāghaṃ dhiṣaṇeva vājam ||
śunaṃ huvema ... ||


Next: Hymn 50