Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 48

सद्यो ह जातो वर्षभः कनीनः परभर्तुमावदन्धसः सुतस्य |
साधोः पिब परतिकामं यथा ते रसाशिरः परथमं सोम्यस्य ||
यज्जायथास्तदहरस्य कामे.अंशोः पीयूषमपिबो गिरिष्ठाम |
तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे ||
उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः |
परयावयन्नचरद गर्त्सो अन्यान महानि चक्रे पुरुधप्रतीकः ||
उग्रस्तुराषाळ अभिभूत्योजा यथावशं तन्वं चक्र एषः |
तवष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ||
शुनं हुवेम ... ||

sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartumāvadandhasaḥ sutasya |
sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya ||
yajjāyathāstadaharasya kāme.aṃśoḥ pīyūṣamapibo ghiriṣṭhām |
taṃ te mātā pari yoṣā janitrī mahaḥ piturdama āsiñcadaghre ||
upasthāya mātaramannamaiṭṭa tighmamapaśyadabhi somamūdhaḥ |
prayāvayannacarad ghṛtso anyān mahāni cakre purudhapratīkaḥ ||
ughrasturāṣāḷ abhibhūtyojā yathāvaśaṃ tanvaṃ cakra eṣaḥ |
tvaṣṭāramindro januṣābhibhūyāmuṣyā somamapibaccamūṣu ||
śunaṃ huvema ... ||


Next: Hymn 49