Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 11

अग्निर्होता पुरोहितो.अध्वरस्य विचर्षणिः |
स वेद यज्ञमानुषक ||
स हव्यवाळ अमर्त्य उशिग दूतस चनोहितः |
अग्निर्धिया सं रण्वति ||
अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः |
अर्थं हयस्य तरणि ||
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम |
वह्निं देवाक्र्ण्वत ||
अदाभ्यः पुरेता विशामग्निर्मानुषीणाम |
तूर्णी रथः सदा नवः ||
साह्वान विश्वा अभियुजः करतुर्देवानामम्र्क्तः |
अग्निस्तुविश्रवस्तमः ||
अभि परयांसि वाहसा दाश्वानश्नोति मर्त्यः |
कषयं पावकशोचिषः ||
परि विश्वानि सुधिताग्नेरश्याम मन्मभिः |
विप्रासो जातवेदसः ||
अग्ने विश्वानि वार्या वाजेषु सनिषामहे |
तवे देवास एरिरे ||

aghnirhotā purohito.adhvarasya vicarṣaṇiḥ |
sa veda yajñamānuṣak ||
sa havyavāḷ amartya uśigh dūtas canohitaḥ |
aghnirdhiyā saṃ ṛṇvati ||
aghnirdhiyā sa cetati keturyajñasya pūrvyaḥ |
arthaṃ hyasya taraṇi ||
aghniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam |
vahniṃ devāakṛṇvata ||
adābhyaḥ puraetā viśāmaghnirmānuṣīṇām |
tūrṇī rathaḥ sadā navaḥ ||
sāhvān viśvā abhiyujaḥ kraturdevānāmamṛktaḥ |
aghnistuviśravastamaḥ ||
abhi prayāṃsi vāhasā dāśvānaśnoti martyaḥ |
kṣayaṃ pāvakaśociṣaḥ ||
pari viśvāni sudhitāghneraśyāma manmabhiḥ |
viprāso jātavedasaḥ ||
aghne viśvāni vāryā vājeṣu saniṣāmahe |
tve devāsa erire ||


Next: Hymn 12