Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 10

तवामग्ने मनीषिणः सम्राजं चर्षणीनाम |
देवं मर्तास इन्धते समध्वरे ||
तवां यज्ञेष्व रत्विजमग्ने होतारमीळते |
गोपा रतस्य दीदिहि सवे दमे ||
स घा यस्ते ददाशति समिधा जातवेदसे |
सो अग्ने धत्तेसुवीर्यं स पुष्यति ||
स केतुरध्वराणामग्निर्देवेभिरा गमत |
अञ्जानः सप्त होत्र्भिर्हविष्मते ||
पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत |
विपां जयोतींषि बिभ्रते न वेधसे ||
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः |
महे वाजायद्रविणाय दर्शतः ||
अग्ने यजिष्ठो अध्वरे देवान देवयते यज |
होता मन्द्रो विराजस्यति सरिधः ||
स नः पावक दीदिहि दयुमदस्मे सुवीर्यम |
भवा सतोत्र्भ्योन्तमः सवस्तये ||
तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते |
हव्यवाहममर्त्यं सहोव्र्धम ||

tvāmaghne manīṣiṇaḥ samrājaṃ carṣaṇīnām |
devaṃ martāsa indhate samadhvare ||
tvāṃ yajñeṣv ṛtvijamaghne hotāramīḷate |
ghopā ṛtasya dīdihi sve dame ||
sa ghā yaste dadāśati samidhā jātavedase |
so aghne dhattesuvīryaṃ sa puṣyati ||
sa keturadhvarāṇāmaghnirdevebhirā ghamat |
añjānaḥ sapta hotṛbhirhaviṣmate ||
pra hotre pūrvyaṃ vaco.aghnaye bharatā bṛhat |
vipāṃ jyotīṃṣi bibhrate na vedhase ||
aghniṃ vardhantu no ghiro yato jāyata ukthyaḥ |
mahe vājāyadraviṇāya darśataḥ ||
aghne yajiṣṭho adhvare devān devayate yaja |
hotā mandro virājasyati sridhaḥ ||
sa naḥ pāvaka dīdihi dyumadasme suvīryam |
bhavā stotṛbhyoantamaḥ svastaye ||
taṃ tvā viprā vipanyavo jāghṛvāṃsaḥ samindhate |
havyavāhamamartyaṃ sahovṛdham ||


Next: Hymn 11