Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 3

वैश्वानराय पर्थुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे |
अग्निर्हि देवानम्र्तो दुवस्यत्यथा धर्माणि सनता न दूदुषत ||
अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः |
कषयं बर्हन्तं परि भूषति दयुभिर्देवेभिरग्निरिषितो धियावसुः ||
केतुं यज्ञानां विदथस्य सा धनं विप्रासो अग्निं महयन्त चित्तिभिः |
अपांसि यस्मिन्नधि सन्दधुर्गिरस्तस्मिन सुम्नानि यजमान आ चके ||
पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम |
आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ||
चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं सवर्विदम |
विगाहं तूर्णिं तविषीभिराव्र्तं भूर्णिं देवास इह सुश्रियं दधुः ||
अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया |
रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ||
अग्ने जरस्व सवपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः |
वयांसि जिन्व बर्हतश्च जाग्र्व उशिग देवानामसि सुक्रतुर्विपाम ||
विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम |
अध्वराणां चेतनं जातवेदसं पर शंसन्ति नमसा जूतिभिर्व्र्धे ||
विभावा देवः सुरणः परि कषितीरग्निर्बभूव शवसासुमद्रथः |
तस्य वरतानि भूरिपोषिणो वयमुप भूषेमदम आ सुव्र्क्तिभिः ||
वैश्वानर तव धामान्या चके येभिः सवर्विदभवो विचक्षण |
जात आप्र्णो भुवनानि रोदसी अग्ने ता विस्वा परिभूरसि तमना ||
वैश्वानरस्य दंसनाभ्यो बर्हदरिणादेकः सवपस्यया कविः |
उभा पितरा महयन्नजायताग्निर्द्यावाप्र्थिवी भूरिरेतसा ||

vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu ghātave |
aghnirhi devānamṛto duvasyatyathā dharmāṇi sanatā na dūduṣat ||
antardūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ |
kṣayaṃ bṛhantaṃ pari bhūṣati dyubhirdevebhiraghniriṣito dhiyāvasuḥ ||
ketuṃ yajñānāṃ vidathasya sā dhanaṃ viprāso aghniṃ mahayanta cittibhiḥ |
apāṃsi yasminnadhi sandadhurghirastasmin sumnāni yajamāna ā cake ||
pitā yajñānāmasuro vipaścitāṃ vimānamaghnirvayunaṃ ca vāghatām |
ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ ||
candramaghniṃ candrarathaṃ harivrataṃ vaiśvānaramapsuṣadaṃ svarvidam |
vighāhaṃ tūrṇiṃ taviṣībhirāvṛtaṃ bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ ||
aghnirdevebhirmanuṣaśca jantubhistanvāno yajñaṃ purupeśasaṃ dhiyā |
rathīrantarīyate sādhadiṣṭibhirjīro damūnā abhiśasticātanaḥ ||
aghne jarasva svapatya āyunyūrjā pinvasva samiṣo didīhi naḥ |
vayāṃsi jinva bṛhataśca jāghṛva uśigh devānāmasi sukraturvipām ||
viśpatiṃ yahvamatithiṃ naraḥ sadā yantāraṃ dhīnāmuśijaṃ ca vāghatām |
adhvarāṇāṃ cetanaṃ jātavedasaṃ pra śaṃsanti namasā jūtibhirvṛdhe ||
vibhāvā devaḥ suraṇaḥ pari kṣitīraghnirbabhūva śavasāsumadrathaḥ |
tasya vratāni bhūripoṣiṇo vayamupa bhūṣemadama ā suvṛktibhiḥ ||
vaiśvānara tava dhāmānyā cake yebhiḥ svarvidabhavo vicakṣaṇa |
jāta āpṛṇo bhuvanāni rodasī aghne tā visvā paribhūrasi tmanā ||
vaiśvānarasya daṃsanābhyo bṛhadariṇādekaḥ svapasyayā kaviḥ |
ubhā pitarā mahayannajāyatāghnirdyāvāpṛthivī bhūriretasā ||


Next: Hymn 4