Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 2

वैश्वानराय धिषणां रताव्र्धे घर्तं न पूतमग्नयेजनामसि |
दविता होतारं मनुषश्च वाघतो धिया रथंन कुलिशः सं रण्वति ||
स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत पुत्र ईड्यः |
हव्यवाळ अग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः ||
करत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः |
रुरुचानं भानुना जयोतिषा महामत्यं न वाजं सनिष्यन्नुप बरुवे ||
आ मन्द्रस्य सनिष्यन्तो वरेण्यं वर्णीमहे अह्रयं वाजम्र्ग्मियम |
रातिं भर्गूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा ||
अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वर्क्तबर्हिषः |
यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानांसाधदिष्टिमपसाम ||
पावकशोचे तव हि कषयं परि होतर्यज्ञेषु वर्क्तबर्हिषो नरः |
अग्ने दुव इछमानास आप्यमुपासते दरविणं धेहि तेभ्यः ||
आ रोदसी अप्र्णदा सवर्महज्जातं यदेनमपसो अधारयन |
सो अध्वराय परि णीयते कविरत्यो न वाजसातयेचनोहितः ||
नमस्यत हव्यदातिं सवध्वरं दुवस्यत दम्यं जातवेदसम |
रथीर्र्तस्य बर्हतो विचर्षणिरग्निर्देवानामभवत पुरोहितः ||
तिस्रो यह्वस्य समिधः परिज्मनो.अग्नेरपुनन्नुशिजो अम्र्त्यवः |
तासामेकामदधुर्मर्त्ये भुजमु लोकमु दवे उप जामिमीयतुः ||
विशां कविं विश्पतिं मानुषीरिषः सं सीमक्र्ण्वन सवधितिं न तेजसे |
स उद्वतो निवतो याति वेविषत स गर्भमेषु भुवनेषु दीधरत ||
स जिन्वते जठरेषु परजज्ञिवान वर्षा चित्रेषु नानदन न सिंहः |
वैश्वानरः पर्थुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ||
वैश्वानरः परत्नथा नाकमारुहद दिवस पर्ष्ठं भन्दमानः सुमन्मभिः |
स पूर्ववज्जनयञ जन्तवे धनं समानमज्मं पर्येति जाग्र्विः ||
रतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि कषयम |
तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे ||
शुचिं न यामन्निषिरं सवर्द्र्शं केतुं दिवो रोचनस्थामुषर्बुधम |
अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बर्हत ||
मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम |
रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद राय ईमहे ||

vaiśvānarāya dhiṣaṇāṃ ṛtāvṛdhe ghṛtaṃ na pūtamaghnayejanāmasi |
dvitā hotāraṃ manuṣaśca vāghato dhiyā rathaṃna kuliśaḥ saṃ ṛṇvati ||
sa rocayajjanuṣā rodasī ubhe sa mātrorabhavat putra īḍyaḥ |
havyavāḷ aghnirajaraścanohito dūḷabho viśāmatithirvibhāvasuḥ ||
kratvā dakṣasya taruṣo vidharmaṇi devāso aghniṃ janayanta cittibhiḥ |
rurucānaṃ bhānunā jyotiṣā mahāmatyaṃ na vājaṃ saniṣyannupa bruve ||
ā mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājamṛghmiyam |
rātiṃ bhṛghūṇāmuśijaṃ kavikratumaghniṃ rājantaṃ divyena śociṣā ||
aghniṃ sumnāya dadhire puro janā vājaśravasamiha vṛktabarhiṣaḥ |
yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃsādhadiṣṭimapasām ||
pāvakaśoce tava hi kṣayaṃ pari hotaryajñeṣu vṛktabarhiṣo naraḥ |
aghne duva ichamānāsa āpyamupāsate draviṇaṃ dhehi tebhyaḥ ||
ā rodasī apṛṇadā svarmahajjātaṃ yadenamapaso adhārayan |
so adhvarāya pari ṇīyate kaviratyo na vājasātayecanohitaḥ ||
namasyata havyadātiṃ svadhvaraṃ duvasyata damyaṃ jātavedasam |
rathīrṛtasya bṛhato vicarṣaṇiraghnirdevānāmabhavat purohitaḥ ||
tisro yahvasya samidhaḥ parijmano.aghnerapunannuśijo amṛtyavaḥ |
tāsāmekāmadadhurmartye bhujamu lokamu dve upa jāmimīyatuḥ ||
viśāṃ kaviṃ viśpatiṃ mānuṣīriṣaḥ saṃ sīmakṛṇvan svadhitiṃ na tejase |
sa udvato nivato yāti veviṣat sa gharbhameṣu bhuvaneṣu dīdharat ||
sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṃhaḥ |
vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe ||
vaiśvānaraḥ pratnathā nākamāruhad divas pṛṣṭhaṃ bhandamānaḥ sumanmabhiḥ |
sa pūrvavajjanayañ jantave dhanaṃ samānamajmaṃ paryeti jāghṛviḥ ||
ṛtāvānaṃ yajñiyaṃ vipramukthyamā yaṃ dadhe mātariśvā divi kṣayam |
taṃ citrayāmaṃ harikeśamīmahe sudītimaghniṃ suvitāya navyase ||
śuciṃ na yāmanniṣiraṃ svardṛśaṃ ketuṃ divo rocanasthāmuṣarbudham |
aghniṃ mūrdhānaṃ divo apratiṣkutaṃ tamīmahe namasā vājinaṃ bṛhat ||
mandraṃ hotāraṃ śucimadvayāvinaṃ damūnasamukthyaṃ viśvacarṣaṇim |
rathaṃ na citraṃ vapuṣāya darśataṃ manurhitaṃ sadamid rāya īmahe ||


Next: Hymn 3