Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 91

तवं सोम पर चिकितो मनीषा तवं रजिष्ठमनु नेषि पन्थाम |
तव परणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ||
तवं सोम करतुभिः सुभूस्त्वं दक्षैः सुदक्षो विश्ववेदाः |
तवं वर्षा वर्षत्वेभिर्महित्वा दयुम्नेभिर्द्युम्न्यभवो नर्चक्षाः ||
राज्ञो नु ते वरुणस्य वरतानि बर्हद गभीरं तव सोम धाम |
शुचिष टवमसि परियो न मित्रो दक्षाय्यो अर्यमेवासिसोम ||
या ते धामानि दिवि या पर्थिव्यां या पर्वतेष्वोषधीष्वप्सु |
तेभिर्नो विश्वैः सुमना अहेळन राजन सोम परतिहव्या गर्भाय ||
तवं सोमासि सत्पतिस्त्वं राजोत वर्त्रहा |
तवं भद्रो असि करतुः ||
तवं च सोम नो वशो जीवातुं न मरामहे |
परियस्तोत्रो वनस्पतिः ||
तवं सोम महे भगं तवं यून रतायते |
दक्षं दधासि जीवसे ||
तवं नः सोम विश्वतो रक्षा राजन्नघायतः |
न रिष्येत्त्वावतः सखा ||
सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे |
ताभिर्नो.अविता भव ||
इमं यज्ञमिदं वचो जुजुषाण उपागहि |
सोम तवं नोव्र्धे भव ||
सोम गीर्भिष टवा वयं वर्धयामो वचोविदः |
सुम्र्ळीकोन आ विश ||
गयस्फानो अमीवहा वसुवित पुष्टिवर्धनः |
सुमित्रः सोमनो भव ||
सोम रारन्धि नो हर्दि गावो न यवसेष्वा |
मर्य इव सवोक्ये ||
यः सोम सख्ये तव रारणद देव मर्त्यः |
तं दक्षः सचते कविः ||
उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः |
सखा सुशेव एधि नः ||
आ पयायस्व समेतु ते विश्वतः सोम वर्ष्ण्यम |
भवा वाजस्य संगथे ||
आ पयायस्व मदिन्तम सोम विश्वेभिरंशुभिः |
भवा नःसुश्रवस्तमः सखा वर्धे ||
सं ते पयांसि समु यन्तु वाजाः सं वर्ष्ण्यान्यभिमातिषाहः |
आप्यायमानो अम्र्ताय सोम दिवि शरवांस्युत्तमानि धिष्व ||
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तुयज्ञम |
गयस्फानः परतरणः सुवीरो.अवीरहा पर चरा सोम दुर्यान ||
सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति |
सादन्यं विदथ्यं सभेयं पित्र्श्रवणं यो ददाशदस्मै ||
अषाळ्हं युत्सु पर्तनासु पप्रिं सवर्षामप्सां वर्जनस्यगोपाम |
भरेषुजां सुक्षितिं सुश्रवसं जयन्तं तवामनु मदेम सोम ||
तवमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः |
तवमा ततन्थोर्वन्तरिक्षं तवं जयोतिषा वि तमो ववर्थ ||
देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य |
मा तवा तनदीशिषे वीर्यस्योभयेभ्यः पर चिकित्सा गविष्टौ ||

tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭhamanu neṣi panthām |
tava praṇītī pitaro na indo deveṣu ratnamabhajanta dhīrāḥ ||
tvaṃ soma kratubhiḥ subhūstvaṃ dakṣaiḥ sudakṣo viśvavedāḥ |
tvaṃ vṛṣā vṛṣatvebhirmahitvā dyumnebhirdyumnyabhavo nṛcakṣāḥ ||
rājño nu te varuṇasya vratāni bṛhad ghabhīraṃ tava soma dhāma |
śuciṣ ṭvamasi priyo na mitro dakṣāyyo aryamevāsisoma ||
yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣvoṣadhīṣvapsu |
tebhirno viśvaiḥ sumanā aheḷan rājan soma pratihavyā ghṛbhāya ||
tvaṃ somāsi satpatistvaṃ rājota vṛtrahā |
tvaṃ bhadro asi kratuḥ ||
tvaṃ ca soma no vaśo jīvātuṃ na marāmahe |
priyastotro vanaspatiḥ ||
tvaṃ soma mahe bhaghaṃ tvaṃ yūna ṛtāyate |
dakṣaṃ dadhāsi jīvase ||
tvaṃ naḥ soma viśvato rakṣā rājannaghāyataḥ |
na riṣyettvāvataḥ sakhā ||
soma yāste mayobhuva ūtayaḥ santi dāśuṣe |
tābhirno.avitā bhava ||
imaṃ yajñamidaṃ vaco jujuṣāṇa upāghahi |
soma tvaṃ novṛdhe bhava ||
soma ghīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ |
sumṛḷīkona ā viśa ||
ghayasphāno amīvahā vasuvit puṣṭivardhanaḥ |
sumitraḥ somano bhava ||
soma rārandhi no hṛdi ghāvo na yavaseṣvā |
marya iva svaokye ||
yaḥ soma sakhye tava rāraṇad deva martyaḥ |
taṃ dakṣaḥ sacate kaviḥ ||
uruṣyā ṇo abhiśasteḥ soma ni pāhyaṃhasaḥ |
sakhā suśeva edhi naḥ ||
ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam |
bhavā vājasya saṃghathe ||
ā pyāyasva madintama soma viśvebhiraṃśubhiḥ |
bhavā naḥsuśravastamaḥ sakhā vṛdhe ||
saṃ te payāṃsi samu yantu vājāḥ saṃ vṛṣṇyānyabhimātiṣāhaḥ |
āpyāyamāno amṛtāya soma divi śravāṃsyuttamāni dhiṣva ||
yā te dhāmāni haviṣā yajanti tā te viśvā paribhūrastuyajñam |
ghayasphānaḥ prataraṇaḥ suvīro.avīrahā pra carā soma duryān ||
somo dhenuṃ somo arvantamāśuṃ somo vīraṃ karmaṇyaṃ dadāti |
sādanyaṃ vidathyaṃ sabheyaṃ pitṛśravaṇaṃ yo dadāśadasmai ||
aṣāḷhaṃ yutsu pṛtanāsu papriṃ svarṣāmapsāṃ vṛjanasyaghopām |
bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvāmanu madema soma ||
tvamimā oṣadhīḥ soma viśvāstvamapo ajanayastvaṃ ghāḥ |
tvamā tatanthorvantarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha ||
devena no manasā deva soma rāyo bhāghaṃ sahasāvannabhi yudhya |
mā tvā tanadīśiṣe vīryasyobhayebhyaḥ pra cikitsā ghaviṣṭau ||


Next: Hymn 92