Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 90

रजुनीती नो वरुणो मित्रो नयतु विद्वान |
अर्यमा देवैः सजोषाः ||
ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः |
वरता रक्षन्ते विश्वाहा ||
ते अस्मभ्यं शर्म यंसन्नम्र्ता मर्त्येभ्यः |
बाधमानाप दविषः ||
वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः |
पूषा भगो वन्द्यासः ||
उत नो धियो गोग्राः पूषन विष्णवेवयावः |
कर्ता नः सवस्तिमतः ||
मधु वाता रतायते मधु कषरन्ति सिन्धवः |
माध्वीर्नः सन्त्वोषधीः ||
मधु नक्तमुतोषसो मधुमत पार्थिवं रजः |
मधु दयौरस्तु नः पिता ||
मधुमान नो वनस्पतिर्मधुमानस्तु सूर्यः |
माध्वीर्गावो भवन्तु नः ||
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा |
शं न इन्द्रो बर्हस्पतिः शं नो विष्णुरुरुक्रमः ||

ṛjunītī no varuṇo mitro nayatu vidvān |
aryamā devaiḥ sajoṣāḥ ||
te hi vasvo vasavānāste apramūrā mahobhiḥ |
vratā rakṣante viśvāhā ||
te asmabhyaṃ śarma yaṃsannamṛtā martyebhyaḥ |
bādhamānāapa dviṣaḥ ||
vi naḥ pathaḥ suvitāya ciyantvindro marutaḥ |
pūṣā bhagho vandyāsaḥ ||
uta no dhiyo ghoaghrāḥ pūṣan viṣṇavevayāvaḥ |
kartā naḥ svastimataḥ ||
madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ |
mādhvīrnaḥ santvoṣadhīḥ ||
madhu naktamutoṣaso madhumat pārthivaṃ rajaḥ |
madhu dyaurastu naḥ pitā ||
madhumān no vanaspatirmadhumānastu sūryaḥ |
mādhvīrghāvo bhavantu naḥ ||
śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatvaryamā |
śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇururukramaḥ ||


Next: Hymn 91