Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 93

  1 [नकुल]
      हन्त वॊ वर्तयिष्यामि दानस्य परमं फलम
      नयायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद दविजाः
  2 धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर बहुभिर वृते
      उञ्छवृत्तिर दविजः कश चित कापॊतिर अभवत पुरा
  3 सभार्यः सह पुत्रेण स सनुषस तपसि सथितः
      वधू चतुर्थॊ वृद्धः स धर्मात्मा नियतेन्द्रियः
  4 षष्ठे काले तदा विप्रॊ भुङ्क्ते तैः सह सुव्रतः
      षष्ठे काले कदा चिच च तस्याहारॊ न विद्यते
      भुङ्क्ते ऽनयस्मिन कदा चित स षष्ठे काले दविजॊत्तमः
  5 कपॊत धर्मिणस तस्य दुर्भिक्षे सति दारुणे
      नाविद्यत तदा विप्राः संचयस तान निबॊधत
      कषीणौषधि समावायॊ दरव्यहीनॊ ऽभवत तदा
  6 काले काले ऽसय संप्राप्ते नैव विद्येत भॊजनम
      कषुधा परिगताः सर्वे परातिष्ठन्त तदा तु ते
  7 उञ्छंस तदा शुक्लपक्षे मध्यं तपति भास्करे
      उष्णार्तश च कषुधार्तश च स विप्रस तपसि सथितः
      उञ्छम अप्राप्तवान एव सार्धं परिजनेन ह
  8 स तथैव कषुधाविष्टः सपृष्ट्वा तॊयं यथाविधि
      कषपयाम आस तं कालं कृच्छ्रप्राणॊ दविजॊत्तमः
  9 अथ षष्ठे गते काले यवप्रस्थम उपार्जयत
      यवप्रस्थं च ते सक्तून अकुर्वन्त तपस्विनः
  10 कृतपज्याह्विकास ते तु हुत्वा वह्निं यथाविधि
     कुडवं कुडवं सर्वे वयभजन्त तपस्विनः
 11 अथागच्छद दविजः कश चिद अतिथिर भुञ्जतां तदा
     ते तं दृष्ट्वातिथिं तत्र परहृष्टमनसॊ ऽभवन
 12 ते ऽभिवाद्य सुखप्रश्नं पृष्ट्वा तम अतिथिं तदा
     विशुद्धमनसॊ दान्ताः शरद्धा दमसमन्विताः
 13 अनसूयवॊ गतक्रॊधाः साधवॊ गतमत्सराः
     तयक्तमाना जितक्रॊधा धर्मज्ञा दविजसत्तमाः
 14 स बरह्मचर्यं सवं गॊत्रं समाख्याय परस्परम
     कुटीं परवेशयाम आसुः कषुधार्तम अतिथिं तदा
 15 इदम अर्घ्यं च पाद्यं च बृसी चेयं तवानघ
     शुचयः सक्तवश चेमे नियमॊपार्जिताः परभॊ
 16 परतिगृह्णीष्व भद्रं ते सक्तूनां कुडवं दविजः
     भक्षयाम आस राजेन्द्र न च तुष्टिं जगाम सः
 17 स उञ्छवृत्तिस तं परेक्ष्य कषुधा परिगतं दविजम
     आहारं चिन्तयाम आस कथं तुष्टॊ भवेद इति
 18 तस्य भार्याब्रवीद राजन मद्भागॊ दीयताम इति
     गच्छत्व एष यथाकामं संतुष्टॊ दविजसत्तमः
 19 इति बरुवन्तीं तां साध्वीं धर्मात्मा स दविजर्षभः
     कषुधा परिगतां जञात्वा सक्तूंस तान नाभ्यनन्दत
 20 जानन वृद्धां कषुधार्तां च शरान्तां गलानां तपस्विनीम
     तवग अस्थि भूतां वेपन्तीं ततॊ भार्याम उवाच ताम
 21 अपि कीट पतंगानां मृगाणां चैव शॊभने
     सत्रियॊ रक्ष्याश च पॊष्याश च नैवं तवं वक्तुम अर्हसि
 22 अनुकम्पितॊ नरॊ नार्या पुष्टॊ रक्षितैव च
     परपतेद यशसॊ दीप्तान न च लॊकान अवाप्नुयात
 23 इत्य उक्ता सा ततः पराह धर्मार्थौ नौ समौ दविज
     सक्तु परस्थचतुर्भागं गृहाणेमं परसीद मे
 24 सत्यं रतिश च धर्मश च सवर्गश च गुणनिर्जितः
     सत्रीणां पतिसमाधीनं काङ्क्षितं च दविजॊत्तम
 25 ऋतुर मातुः पितुर बीजं दैवतं परमं पतिः
     भर्तुः परसादात सत्रीणां वै रतिः पुत्रफलं तथाम
 26 पालनाद धि पतिस तवं मे भर्तासि भरणान मम
     पुत्र परदानाद वरदस तस्मात सक्तून गृहाण मे
 27 जरा परिगतॊ वृद्धः कषुधार्थॊ दुर्बलॊ भृशम
     उपवासपरिश्रान्तॊ यदा तवम अपि कर्शितः
 28 इत्य उक्तः स तया सक्तून परगृह्येदं वचॊ ऽबरवीत
     दविज सक्तून इमान भूयः परतिगृह्णीष्व सत्तम
 29 स तान परगृह्य भुक्त्वा च न तुष्टिम अगमद दविजः
     तम उञ्छवृत्तिर आलक्ष्य ततश चिन्तापरॊ ऽभवत
 30 [पुत्र]
     सक्तून इमान परगृह्य तवं देहि विप्राय सत्तम
     इत्य एवं सुकृतं मन्ये तस्माद एतत करॊम्य अहम
 31 भवान हि परिपाल्यॊ मे सर्वयत्नैर दविजॊत्तम
     साधूनां काङ्क्षितं हय एतत पितुर वृद्धस्य पॊषणम
 32 पुत्रार्थॊ विहितॊ हय एष सथाविर्ये परिपालनम
     शरुतिर एषा हि विप्रर्षे तरिषु लॊकेषु विश्रुता
 33 पराणधारण मात्रेण शक्यं कर्तुं तपस तवया
     पराणॊ हि परमॊ धर्मः सथितॊ देहेषु देहिनाम
 34 [पिता]
     अपि वर्षसहस्री तवं बाल एव मतॊ मम
     उत्पाद्य पुत्रं हि पिता कृतकृत्यॊ भवत्य उत
 35 बालानां कषुद बलवती जानाम्य एतद अहं विभॊ
     वृद्धॊ ऽहं धारयिष्यामि तवं बली भव पुत्रक
 36 जीर्णेन वयसा पुत्र न मा कषुद बाधते ऽपि च
     दीर्घकालं तपस तप्तं न मे मरणतॊ भयम
 37 [पुत्र]
     अपत्यम अस्मि ते पुत्रस तराणात पुत्रॊ हि विश्रुतः
     आत्मा पुत्रः समृतस तस्मात तराह्य आत्मानम इहात्मना
 38 [पिता]
     रूपेण सदृशस तवं मे शीलेन च दमेन च
     परीक्षितश च बहुधा सक्तून आदद्मि ते ततः
 39 इत्य उक्त्वादाय तान सक्तून परीतात्मा दविजसत्तमः
     परहसन्न इव विप्राय स तस्मै परददौ तदा
 40 भुक्त्वा तान अपि सक्तून स नैव तुष्टॊ बभूव ह
     उञ्छवृत्तिस तु सव्रीडॊ बभूव दविजसत्तमः
 41 तं वै वधूः सथिता साध्वी बराह्मण परियकाम्यया
     सक्तून आदाय संहृष्टा गुरुं तं वाक्यम अब्रवीत
 42 संतानात तव संतानं मम विप्र भविष्यति
     सक्तून इमान अतिथये गृहीत्वा तवं परयच्छ मे
 43 तव परसव निर्वृत्या मम लॊकाः किलाक्षयाः
     पौत्रेण तान अवाप्नॊति यत्र गत्वा न शॊचति
 44 धर्माद्या हि यथा तरेता वह्नि तरेता तथैव च
     तथैव पुत्रपौत्राणां सवर्गे तरेता किलाक्षया
 45 पितॄंस तराणात तारयति पुत्र इत्य अनुशुश्रुम
     पुत्रपौत्रैश च नियतं साधु लॊकान उपाश्नुते
 46 [षवषुर]
     वातातपविशीर्णाङ्गीं तवां विवर्णां निरीक्ष्य वै
     कर्शितां सुव्रताचारे कषुधा विह्वलचेतसम
 47 कथं सक्तून गरहीष्यामि भूत्वा धर्मॊपघातकः
     कल्याण वृत्ते कल्याणि नैवं तवं वक्तुम अर्हसि
 48 षष्ठे काले वरतवतीं शीलशौचसमन्विताम
     कृच्छ्रवृत्तिं निराहारां दरक्ष्यामि तवां कथं नव अहम
 49 बाला कषुधार्ता नारी च रक्ष्या तवं सततं मया
     उपवासपरिश्रान्ता तवं हि बान्धवनन्दिनी
 50 [सनुसा]
     गुरॊर मम गुरुस तवं वै यतॊ दैवतदैवतम
     देवातिदेवस तस्मात तवं सक्तून आदत्स्व मे विभॊ
 51 देहः पराणश च धर्मश च शुश्रूषार्थम इदं गुरॊः
     तव विप्र परसादेन लॊकान पराप्स्याम्य अभीप्सितान
 52 अवेक्ष्या इति कृत्वा तवं दृढभक्त्येति वा दविज
     चिन्त्या ममेयम इति वा सक्तून आदातुम अर्हसि
 53 [षवषुर]
     अनेन नित्यं साध्वी तवं शीलवृत्तेन शॊभसे
     या तवं धर्मव्रतॊपेता गुरुवृत्तिम अवेक्षसे
 54 तस्मात सक्तून गरहीष्यामि वधूर नार्हसि वञ्चनाम
     गणयित्वा महाभागे तवं हि धर्मभृतां वरा
 55 इत्य उक्त्वा तान उपादाय सक्तून परादाद दविजातये
     ततस तुष्टॊ ऽभवद विप्रस तस्य साधॊर महात्मनः
 56 परीतात्मा स तु तं वाक्यम इदम आह दविजर्षभम
     वाग्मी तदा दविजश्रेष्ठॊ धर्मः पुरुषविग्रहः
 57 शुद्धेन तव दानेन नयायॊपात्तेन यत्नतः
     यथाशक्ति विमुक्तेन परीतॊ ऽसमि दविजसत्तम
 58 अहॊ दानं घुष्यते ते सवर्गे सवर्गनिवासिभिः
     गगनात पुष्पवर्षं च पश्यस्व पतितं भुवि
 59 सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः
     सतुवन्तॊ देवदूताश च सथिता दानेन विस्मिताः
 60 बरह्मर्षयॊ विमानस्था बरह्मलॊकगताश च ये
     काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ दविजर्षभ
 61 पितृलॊकगताः सर्वे तारिताः पितरस तवया
     अनागताश च बहवः सुबहूनि युगानि च
 62 बरह्मचर्येण यज्ञेन दानेन तपसा तथा
     अगह्वरेण धर्मेण तस्माद गच्छ दिवं दविज
 63 शरद्धया परया यस तवं तपश चरसि सुव्रत
     तस्माद देवास तवानेन परीता दविज वरॊत्तम
 64 सर्वस्वम एतद यस्मात ते तयक्तं शुद्धेन चेतसा
     कृच्छ्रकाले ततः सवर्गॊ जितॊ ऽयं तव कर्मणा
 65 कषुधा निर्णुदति परज्ञां धर्म्यं बुद्धिं वयपॊहति
     कषुधा परिगत जञानॊ धृतिं तयजति चैव ह
 66 बुभुक्षां जयते यस तु सस्वर्गं जयते धरुवम
     यदा दानरुचिर भवति तदा धर्मॊ न सीदति
 67 अनवेक्ष्य सुतस्नेहं कलत्रस्नेहम एव च
     धर्मम एव गुरुं जञात्वा तृष्णा न गणिता तवया
 68 दरव्यागमॊ नृणां सूक्ष्मः पात्रे दानं ततः परम
     कालः परतरॊ दानाच छरद्धा चापि ततः परा
 69 सवर्गद्वारं सुसूक्ष्मं हि नरैर मॊहान न दृश्यते
     सवर्गार्गलं लॊभबीजं रागगुप्तं दुरासदम
 70 तत तु पश्यन्ति पुरुषा जितक्रॊधा जितेन्द्रियाः
     बराह्मणास तपसा युक्ता यथाशक्ति परदायिनः
 71 सहस्रशक्तिश च शतं शतशक्तिर दशापि च
     दद्याद अपश च यः शक्त्या सर्वे तुल्यफलाः समृताः
 72 रन्ति देवा हि नृपतिर अपः परादाद अकिंचनः
     शुद्धेन मनसा विप्र नाकपृष्ठं ततॊ गतः
 73 न धर्मः परीयते तात दानैर दत्तैर महाफलैः
     नयायलब्धैर यथा सूक्ष्मैः शरद्धा पूतैः स तुष्यति
 74 गॊप्रदान सहस्राणि दविजेभ्यॊ ऽदान नृगॊ नृपः
     एकां दत्त्वा स पारक्यां नरकं समवाप्तवान
 75 आत्ममांस परदानेन शिबिर औशीनरॊ नृपः
     पराप्य पुण्यकृताँल लॊकान मॊदते दिवि सुव्रतः
 76 विभवे न नृणां पुण्यं सवशक्त्या सवर जितं सताम
     न यज्ञैर विविधैर विप्र यथान्यायेन संचितैः
 77 करॊधॊ दानफलं हन्ति लॊभात सवर्गं न गच्छति
     नयायवृत्तिर हि तपसा दानवित सवर्गम अश्नुते
 78 न राजसूर्यैर बहुभिर इष्ट्वा विपुलदक्षिणैः
     न चाश्वमेधैर बहुभिः फलं समम इदं तवम
 79 सक्तु परस्थेन हि जितॊ बरह्मलॊकस तवयानघ
     विरजॊ बरह्मभवनं गच्छ विप्र यथेच्छकम
 80 सर्वेषां वॊ दविजश्रेष्ठ दिव्यं यानम उपस्थितम
     आरॊहत यथाकामं धर्मॊ ऽसमि दविज पश्य माम
 81 पावितॊ हि तवया देहॊ लॊके कीर्तिः सथिरा च ते
     सभार्यः सह पुत्रश च स सनुषश च दिवं वरज
 82 इत्य उक्तवाक्यॊ धर्मेण यानम आरुह्य स दविजः
     सभार्यः स सुतश चापि स सनुषश च दिवं ययौ
 83 तस्मिन विप्रे गते सवर्गं स सुते स सनुषे तदा
     भार्या चतुर्थे धर्मज्ञे ततॊ ऽहं निःसृतॊ बिलात
 84 ततस तु सक्तु गन्धेन कलेदेन सलिलस्य च
     दिव्यपुष्पावमर्दाच च साधॊर दानलबैश च तैः
     विप्रस्य तपसा तस्य शिरॊमे काञ्चनी कृतम
 85 तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह
     शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम
     पश्यतेदं सुविपुलं तपसा तस्य धीमतः
 86 कथम एवंविधं मे सयाद अन्यत पार्श्वम इति दविजाः
     तपॊवनानि यज्ञांश च हृष्टॊ ऽभयेमि पुनः पुनः
 87 यज्ञं तव अहम इमं शरुत्वा कुरुराजस्य धीमतः
     आशया परया पराप्तॊ न चाहं काञ्चनी कृतः
 88 ततॊ मयॊक्तं तद वाक्यं परहस्य दविजसत्तमाः
     सक्तु परस्थेन यज्ञॊ ऽयं संमितॊ नेति सर्वथा
 89 सक्तु परस्थलवैस तैर हि तदाहं काञ्चनी कृतः
     न हि यज्ञॊ महान एष सदृशस तैर मतॊ मम
 90 [व]
     इत्य उक्त्वा नकुलः सर्वान यज्ञे दविज वरांस तदा
     जगामादर्शनं राजन विप्रास ते च ययुर गृहान
 91 एतत ते सर्वम आख्यातं मया परपुरंजय
     यद आश्चर्यम अभूत तस्मिन वाजिमेधे महाक्रतौ
 92 न विस्मयस ते नृपते यज्ञे कार्यः कथं चन
     ऋषिकॊटॊ सहस्राणि तपॊभिर ये दिवं गताः
 93 अद्रॊहः सर्वभूतेषु संतॊषः शीलम आर्जवम
     तपॊ दमश च सत्यं च दानं चेति समं मतम
  1 [nakula]
      hanta vo vartayiṣyāmi dānasya paramaṃ phalam
      nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ
  2 dharmakṣetre kurukṣetre dharmajñair bahubhir vṛte
      uñchavṛttir dvijaḥ kaś cit kāpotir abhavat purā
  3 sabhāryaḥ saha putreṇa sa snuṣas tapasi sthitaḥ
      vadhū caturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ
  4 ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ
      ṣaṣṭhe kāle kadā cic ca tasyāhāro na vidyate
      bhuṅkte 'nyasmin kadā cit sa ṣaṣṭhe kāle dvijottamaḥ
  5 kapota dharmiṇas tasya durbhikṣe sati dāruṇe
      nāvidyata tadā viprāḥ saṃcayas tān nibodhata
      kṣīṇauṣadhi samāvāyo dravyahīno 'bhavat tadā
  6 kāle kāle 'sya saṃprāpte naiva vidyeta bhojanam
      kṣudhā parigatāḥ sarve prātiṣṭhanta tadā tu te
  7 uñchaṃs tadā śuklapakṣe madhyaṃ tapati bhāskare
      uṣṇārtaś ca kṣudhārtaś ca sa vipras tapasi sthitaḥ
      uñcham aprāptavān eva sārdhaṃ parijanena ha
  8 sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṃ yathāvidhi
      kṣapayām āsa taṃ kālaṃ kṛcchraprāṇo dvijottamaḥ
  9 atha ṣaṣṭhe gate kāle yavaprastham upārjayat
      yavaprasthaṃ ca te saktūn akurvanta tapasvinaḥ
  10 kṛtapajyāhvikās te tu hutvā vahniṃ yathāvidhi
     kuḍavaṃ kuḍavaṃ sarve vyabhajanta tapasvinaḥ
 11 athāgacchad dvijaḥ kaś cid atithir bhuñjatāṃ tadā
     te taṃ dṛṣṭvātithiṃ tatra prahṛṣṭamanaso 'bhavan
 12 te 'bhivādya sukhapraśnaṃ pṛṣṭvā tam atithiṃ tadā
     viśuddhamanaso dāntāḥ śraddhā damasamanvitāḥ
 13 anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ
     tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ
 14 sa brahmacaryaṃ svaṃ gotraṃ samākhyāya parasparam
     kuṭīṃ praveśayām āsuḥ kṣudhārtam atithiṃ tadā
 15 idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha
     śucayaḥ saktavaś ceme niyamopārjitāḥ prabho
 16 pratigṛhṇīṣva bhadraṃ te saktūnāṃ kuḍavaṃ dvijaḥ
     bhakṣayām āsa rājendra na ca tuṣṭiṃ jagāma saḥ
 17 sa uñchavṛttis taṃ prekṣya kṣudhā parigataṃ dvijam
     āhāraṃ cintayām āsa kathaṃ tuṣṭo bhaved iti
 18 tasya bhāryābravīd rājan madbhāgo dīyatām iti
     gacchatv eṣa yathākāmaṃ saṃtuṣṭo dvijasattamaḥ
 19 iti bruvantīṃ tāṃ sādhvīṃ dharmātmā sa dvijarṣabhaḥ
     kṣudhā parigatāṃ jñātvā saktūṃs tān nābhyanandata
 20 jānan vṛddhāṃ kṣudhārtāṃ ca śrāntāṃ glānāṃ tapasvinīm
     tvag asthi bhūtāṃ vepantīṃ tato bhāryām uvāca tām
 21 api kīṭa pataṃgānāṃ mṛgāṇāṃ caiva śobhane
     striyo rakṣyāś ca poṣyāś ca naivaṃ tvaṃ vaktum arhasi
 22 anukampito naro nāryā puṣṭo rakṣitaiva ca
     prapated yaśaso dīptān na ca lokān avāpnuyāt
 23 ity uktā sā tataḥ prāha dharmārthau nau samau dvija
     saktu prasthacaturbhāgaṃ gṛhāṇemaṃ prasīda me
 24 satyaṃ ratiś ca dharmaś ca svargaś ca guṇanirjitaḥ
     strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama
 25 ṛtur mātuḥ pitur bījaṃ daivataṃ paramaṃ patiḥ
     bhartuḥ prasādāt strīṇāṃ vai ratiḥ putraphalaṃ tathām
 26 pālanād dhi patis tvaṃ me bhartāsi bharaṇān mama
     putra pradānād varadas tasmāt saktūn gṛhāṇa me
 27 jarā parigato vṛddhaḥ kṣudhārtho durbalo bhṛśam
     upavāsapariśrānto yadā tvam api karśitaḥ
 28 ity uktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt
     dvija saktūn imān bhūyaḥ pratigṛhṇīṣva sattama
 29 sa tān pragṛhya bhuktvā ca na tuṣṭim agamad dvijaḥ
     tam uñchavṛttir ālakṣya tataś cintāparo 'bhavat
 30 [putra]
     saktūn imān pragṛhya tvaṃ dehi viprāya sattama
     ity evaṃ sukṛtaṃ manye tasmād etat karomy aham
 31 bhavān hi paripālyo me sarvayatnair dvijottama
     sādhūnāṃ kāṅkṣitaṃ hy etat pitur vṛddhasya poṣaṇam
 32 putrārtho vihito hy eṣa sthāvirye paripālanam
     śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā
 33 prāṇadhāraṇa mātreṇa śakyaṃ kartuṃ tapas tvayā
     prāṇo hi paramo dharmaḥ sthito deheṣu dehinām
 34 [pitā]
     api varṣasahasrī tvaṃ bāla eva mato mama
     utpādya putraṃ hi pitā kṛtakṛtyo bhavaty uta
 35 bālānāṃ kṣud balavatī jānāmy etad ahaṃ vibho
     vṛddho 'haṃ dhārayiṣyāmi tvaṃ balī bhava putraka
 36 jīrṇena vayasā putra na mā kṣud bādhate 'pi ca
     dīrghakālaṃ tapas taptaṃ na me maraṇato bhayam
 37 [putra]
     apatyam asmi te putras trāṇāt putro hi viśrutaḥ
     ātmā putraḥ smṛtas tasmāt trāhy ātmānam ihātmanā
 38 [pitā]
     rūpeṇa sadṛśas tvaṃ me śīlena ca damena ca
     parīkṣitaś ca bahudhā saktūn ādadmi te tataḥ
 39 ity uktvādāya tān saktūn prītātmā dvijasattamaḥ
     prahasann iva viprāya sa tasmai pradadau tadā
 40 bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha
     uñchavṛttis tu savrīḍo babhūva dvijasattamaḥ
 41 taṃ vai vadhūḥ sthitā sādhvī brāhmaṇa priyakāmyayā
     saktūn ādāya saṃhṛṣṭā guruṃ taṃ vākyam abravīt
 42 saṃtānāt tava saṃtānaṃ mama vipra bhaviṣyati
     saktūn imān atithaye gṛhītvā tvaṃ prayaccha me
 43 tava prasava nirvṛtyā mama lokāḥ kilākṣayāḥ
     pautreṇa tān avāpnoti yatra gatvā na śocati
 44 dharmādyā hi yathā tretā vahni tretā tathaiva ca
     tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā
 45 pitṝṃs trāṇāt tārayati putra ity anuśuśruma
     putrapautraiś ca niyataṃ sādhu lokān upāśnute
 46 [ṣvaṣura]
     vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai
     karśitāṃ suvratācāre kṣudhā vihvalacetasam
 47 kathaṃ saktūn grahīṣyāmi bhūtvā dharmopaghātakaḥ
     kalyāṇa vṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi
 48 ṣaṣṭhe kāle vratavatīṃ śīlaśaucasamanvitām
     kṛcchravṛttiṃ nirāhārāṃ drakṣyāmi tvāṃ kathaṃ nv aham
 49 bālā kṣudhārtā nārī ca rakṣyā tvaṃ satataṃ mayā
     upavāsapariśrāntā tvaṃ hi bāndhavanandinī
 50 [snusā]
     guror mama gurus tvaṃ vai yato daivatadaivatam
     devātidevas tasmāt tvaṃ saktūn ādatsva me vibho
 51 dehaḥ prāṇaś ca dharmaś ca śuśrūṣārtham idaṃ guroḥ
     tava vipra prasādena lokān prāpsyāmy abhīpsitān
 52 avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti vā dvija
     cintyā mameyam iti vā saktūn ādātum arhasi
 53 [ṣvaṣura]
     anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase
     yā tvaṃ dharmavratopetā guruvṛttim avekṣase
 54 tasmāt saktūn grahīṣyāmi vadhūr nārhasi vañcanām
     gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā
 55 ity uktvā tān upādāya saktūn prādād dvijātaye
     tatas tuṣṭo 'bhavad vipras tasya sādhor mahātmanaḥ
 56 prītātmā sa tu taṃ vākyam idam āha dvijarṣabham
     vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ
 57 śuddhena tava dānena nyāyopāttena yatnataḥ
     yathāśakti vimuktena prīto 'smi dvijasattama
 58 aho dānaṃ ghuṣyate te svarge svarganivāsibhiḥ
     gaganāt puṣpavarṣaṃ ca paśyasva patitaṃ bhuvi
 59 surarṣidevagandharvā ye ca devapuraḥsarāḥ
     stuvanto devadūtāś ca sthitā dānena vismitāḥ
 60 brahmarṣayo vimānasthā brahmalokagatāś ca ye
     kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha
 61 pitṛlokagatāḥ sarve tāritāḥ pitaras tvayā
     anāgatāś ca bahavaḥ subahūni yugāni ca
 62 brahmacaryeṇa yajñena dānena tapasā tathā
     agahvareṇa dharmeṇa tasmād gaccha divaṃ dvija
 63 śraddhayā parayā yas tvaṃ tapaś carasi suvrata
     tasmād devās tavānena prītā dvija varottama
 64 sarvasvam etad yasmāt te tyaktaṃ śuddhena cetasā
     kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā
 65 kṣudhā nirṇudati prajñāṃ dharmyaṃ buddhiṃ vyapohati
     kṣudhā parigata jñāno dhṛtiṃ tyajati caiva ha
 66 bubhukṣāṃ jayate yas tu sasvargaṃ jayate dhruvam
     yadā dānarucir bhavati tadā dharmo na sīdati
 67 anavekṣya sutasnehaṃ kalatrasneham eva ca
     dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā
 68 dravyāgamo nṛṇāṃ sūkṣmaḥ pātre dānaṃ tataḥ param
     kālaḥ parataro dānāc chraddhā cāpi tataḥ parā
 69 svargadvāraṃ susūkṣmaṃ hi narair mohān na dṛśyate
     svargārgalaṃ lobhabījaṃ rāgaguptaṃ durāsadam
 70 tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ
     brāhmaṇās tapasā yuktā yathāśakti pradāyinaḥ
 71 sahasraśaktiś ca śataṃ śataśaktir daśāpi ca
     dadyād apaś ca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ
 72 ranti devā hi nṛpatir apaḥ prādād akiṃcanaḥ
     śuddhena manasā vipra nākapṛṣṭhaṃ tato gataḥ
 73 na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ
     nyāyalabdhair yathā sūkṣmaiḥ śraddhā pūtaiḥ sa tuṣyati
 74 gopradāna sahasrāṇi dvijebhyo 'dān nṛgo nṛpaḥ
     ekāṃ dattvā sa pārakyāṃ narakaṃ samavāptavān
 75 ātmamāṃsa pradānena śibir auśīnaro nṛpaḥ
     prāpya puṇyakṛtāṁl lokān modate divi suvrataḥ
 76 vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svar jitaṃ satām
     na yajñair vividhair vipra yathānyāyena saṃcitaiḥ
 77 krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati
     nyāyavṛttir hi tapasā dānavit svargam aśnute
 78 na rājasūryair bahubhir iṣṭvā vipuladakṣiṇaiḥ
     na cāśvamedhair bahubhiḥ phalaṃ samam idaṃ tavam
 79 saktu prasthena hi jito brahmalokas tvayānagha
     virajo brahmabhavanaṃ gaccha vipra yathecchakam
 80 sarveṣāṃ vo dvijaśreṣṭha divyaṃ yānam upasthitam
     ārohata yathākāmaṃ dharmo 'smi dvija paśya mām
 81 pāvito hi tvayā deho loke kīrtiḥ sthirā ca te
     sabhāryaḥ saha putraś ca sa snuṣaś ca divaṃ vraja
 82 ity uktavākyo dharmeṇa yānam āruhya sa dvijaḥ
     sabhāryaḥ sa sutaś cāpi sa snuṣaś ca divaṃ yayau
 83 tasmin vipre gate svargaṃ sa sute sa snuṣe tadā
     bhāryā caturthe dharmajñe tato 'haṃ niḥsṛto bilāt
 84 tatas tu saktu gandhena kledena salilasya ca
     divyapuṣpāvamardāc ca sādhor dānalabaiś ca taiḥ
     viprasya tapasā tasya śirome kāñcanī kṛtam
 85 tasya satyābhisaṃdhasya sūkṣmadānena caiva ha
     śarīrārdhaṃ ca me viprāḥ śātakumbhamayaṃ kṛtam
     paśyatedaṃ suvipulaṃ tapasā tasya dhīmataḥ
 86 katham evaṃvidhaṃ me syād anyat pārśvam iti dvijāḥ
     tapovanāni yajñāṃś ca hṛṣṭo 'bhyemi punaḥ punaḥ
 87 yajñaṃ tv aham imaṃ śrutvā kururājasya dhīmataḥ
     āśayā parayā prāpto na cāhaṃ kāñcanī kṛtaḥ
 88 tato mayoktaṃ tad vākyaṃ prahasya dvijasattamāḥ
     saktu prasthena yajño 'yaṃ saṃmito neti sarvathā
 89 saktu prasthalavais tair hi tadāhaṃ kāñcanī kṛtaḥ
     na hi yajño mahān eṣa sadṛśas tair mato mama
 90 [v]
     ity uktvā nakulaḥ sarvān yajñe dvija varāṃs tadā
     jagāmādarśanaṃ rājan viprās te ca yayur gṛhān
 91 etat te sarvam ākhyātaṃ mayā parapuraṃjaya
     yad āścaryam abhūt tasmin vājimedhe mahākratau
 92 na vismayas te nṛpate yajñe kāryaḥ kathaṃ cana
     ṛṣikoṭo sahasrāṇi tapobhir ye divaṃ gatāḥ
 93 adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam
     tapo damaś ca satyaṃ ca dānaṃ ceti samaṃ matam


Next: Chapter 94