Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 92

  1 [ज]
      पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः
      यद आश्चर्यम अभूत किं चित तद भवान वक्तुम अर्हति
  2 [व]
      शरूयतां राजशार्दूल महद आश्चर्यम उत्तमम
      अश्वमेधे महायज्ञे निवृत्ते यद अभूद विभॊ
  3 तर्पितेषु दविजाग्र्येषु जञातिसंबन्धिबन्धुषु
      दीनान्ध कृपणे चापि तदा भरतसत्तम
  4 घुष्यमाणे महादाने दिक्षु सर्वासु भारत
      पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि
  5 बिलान निष्क्रम्य नकुलॊ रुक्मपार्श्वस तदानघ
      वज्राशनिसमं नादम अमुञ्चत विशां पते
  6 सकृद उत्सृज्य तं नादं तरासयानॊ मृगद्विजान
      मानुषं वचनं पराह धृष्टॊ बिलशयॊ महान
  7 सक्तु परस्थेन वॊ नायं यज्ञस तुल्यॊ नराधिपाः
      उञ्छवृत्तेर वदान्यस्य कुरुक्षेत्रनिवासिनः
  8 तस्य तद वचनं शरुत्वा नकुलस्य विशां पते
      विस्मयं परमं जग्मुः सर्वे ते बराह्मणर्षभाः
  9 ततः समेत्य नकुलं पर्यपृच्छन्त ते दविजाः
      कुतस तवं समनुप्राप्तॊ यज्ञं साधु समागमम
  10 किं बलं परमं तुभ्यं किं शरुतं किं परायणम
     कथं भवन्तं विद्याम यॊ नॊ यज्ञं विगर्हसे
 11 अविलुप्यागमं कृत्स्नं विधिज्ञैर याजकैः कृतम
     यथागमं यथान्यायं कर्तव्यं च यथा कृतम
 12 पूजार्हाः पूजिताश चात्र विधिवच छास्त्र चक्षुषा
     मन्त्रपूतं हुतश चाग्निर दत्तं देयम अमत्सरम
 13 तुष्टा दविजर्षभाश चात्र दानैर बहुविधैर अपि
     कषत्रियाश च सुयुद्धेन शराद्धैर अपि पितामहाः
 14 पालनेन विशस तुष्टाः कामैस तुष्टा वरस्त्रियः
     अनुक्रॊशैस तथा शूद्रा दानशेषैः पृथग्जनाः
 15 जञातिसंबन्धिनस तुष्टाः शौचेन च नृपस्य नः
     देवा हविर्भिः पुण्यैश च रक्षणैः शरणा गताः
 16 यद अत्र तथ्यं तद बरूहि सत्यसंध दविजातिषु
     यथा शरुतं यथादृष्टं पृष्टॊ बराह्मण काम्यया
 17 शरद्धेयवाक्यः पराज्ञस तवं दिव्यं रूपं बिभर्षि च
     समागतश च विप्रैस तवं तत्त्वतॊ वक्तुम अर्हसि
 18 इति पृष्टॊ दविजैस तैः स परहस्य नकुलॊ ऽबरवीत
     नैषानृता मया वाणी परॊक्ता दर्पेण वा दविजाः
 19 यन मयॊक्तम इदं किं चिद युस्माभिश चाप्य उपश्रुतम
     सक्तु परस्थेन वॊ नायं यज्ञस तुल्यॊ नराधिपाः
     उञ्छवृत्तेर वदान्यस्य कुरुक्षेत्रनिवासिनः
 20 इत्य अवश्यं मयैतद वॊ वक्तव्यं दविजपुंगवाः
     शृणुताव्यग्र मनसः शंसतॊ मे दविजर्षभाः
 21 अनुभूतं च दृष्टं च यन मयाद्भुतम उत्तमम
     उञ्छवृत्तेर यथावृत्तं कुरुक्षेत्रनिवासिनः
 22 सवर्गं येन दविजः पराप्तः सभार्यः स सुत सनुषः
     यथा चार्धं शरीरस्य ममेदं काञ्चनी कृतम
  1 [j]
      pitāmahasya me yajñe dharmaputrasya dhīmataḥ
      yad āścaryam abhūt kiṃ cit tad bhavān vaktum arhati
  2 [v]
      śrūyatāṃ rājaśārdūla mahad āścaryam uttamam
      aśvamedhe mahāyajñe nivṛtte yad abhūd vibho
  3 tarpiteṣu dvijāgryeṣu jñātisaṃbandhibandhuṣu
      dīnāndha kṛpaṇe cāpi tadā bharatasattama
  4 ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata
      patatsu puṣpavarṣeṣu dharmarājasya mūrdhani
  5 bilān niṣkramya nakulo rukmapārśvas tadānagha
      vajrāśanisamaṃ nādam amuñcata viśāṃ pate
  6 sakṛd utsṛjya taṃ nādaṃ trāsayāno mṛgadvijān
      mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān
  7 saktu prasthena vo nāyaṃ yajñas tulyo narādhipāḥ
      uñchavṛtter vadānyasya kurukṣetranivāsinaḥ
  8 tasya tad vacanaṃ śrutvā nakulasya viśāṃ pate
      vismayaṃ paramaṃ jagmuḥ sarve te brāhmaṇarṣabhāḥ
  9 tataḥ sametya nakulaṃ paryapṛcchanta te dvijāḥ
      kutas tvaṃ samanuprāpto yajñaṃ sādhu samāgamam
  10 kiṃ balaṃ paramaṃ tubhyaṃ kiṃ śrutaṃ kiṃ parāyaṇam
     kathaṃ bhavantaṃ vidyāma yo no yajñaṃ vigarhase
 11 avilupyāgamaṃ kṛtsnaṃ vidhijñair yājakaiḥ kṛtam
     yathāgamaṃ yathānyāyaṃ kartavyaṃ ca yathā kṛtam
 12 pūjārhāḥ pūjitāś cātra vidhivac chāstra cakṣuṣā
     mantrapūtaṃ hutaś cāgnir dattaṃ deyam amatsaram
 13 tuṣṭā dvijarṣabhāś cātra dānair bahuvidhair api
     kṣatriyāś ca suyuddhena śrāddhair api pitāmahāḥ
 14 pālanena viśas tuṣṭāḥ kāmais tuṣṭā varastriyaḥ
     anukrośais tathā śūdrā dānaśeṣaiḥ pṛthagjanāḥ
 15 jñātisaṃbandhinas tuṣṭāḥ śaucena ca nṛpasya naḥ
     devā havirbhiḥ puṇyaiś ca rakṣaṇaiḥ śaraṇā gatāḥ
 16 yad atra tathyaṃ tad brūhi satyasaṃdha dvijātiṣu
     yathā śrutaṃ yathādṛṣṭaṃ pṛṣṭo brāhmaṇa kāmyayā
 17 śraddheyavākyaḥ prājñas tvaṃ divyaṃ rūpaṃ bibharṣi ca
     samāgataś ca viprais tvaṃ tattvato vaktum arhasi
 18 iti pṛṣṭo dvijais taiḥ sa prahasya nakulo 'bravīt
     naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ
 19 yan mayoktam idaṃ kiṃ cid yusmābhiś cāpy upaśrutam
     saktu prasthena vo nāyaṃ yajñas tulyo narādhipāḥ
     uñchavṛtter vadānyasya kurukṣetranivāsinaḥ
 20 ity avaśyaṃ mayaitad vo vaktavyaṃ dvijapuṃgavāḥ
     śṛṇutāvyagra manasaḥ śaṃsato me dvijarṣabhāḥ
 21 anubhūtaṃ ca dṛṣṭaṃ ca yan mayādbhutam uttamam
     uñchavṛtter yathāvṛttaṃ kurukṣetranivāsinaḥ
 22 svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sa suta snuṣaḥ
     yathā cārdhaṃ śarīrasya mamedaṃ kāñcanī kṛtam


Next: Chapter 93