Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 67

  1 [व]
      एवम उक्तस तु राजेन्द्र केशिहा दुःखमूर्छितः
      तथेति वयाजहारॊच्चैर हलादयन्न इव तं जनम
  2 वाक्येन तेन हि तदा तं जनं पुरुषर्षभः
      हलादयाम आस स विभुर घर्मार्तं सलिलैर इव
  3 ततः स पराविशत तूर्णं जन्म वेश्म पितुस तव
      अर्चितं पुरुषव्याघ्र सितैर माल्यैर यथाविधि
  4 अपां कुम्भैः सुपूर्णैश च विन्यस्तैः सर्वतॊदिशम
      घृतेन तिन्दुकालातैः सर्षपैश च महाभुज
  5 शस्त्रैश च विमलैर नयस्तैः पावकैश च समन्ततः
      वृद्धाभिश चाभिरामा भिः परिचारार्थम अच्युतः
  6 दक्षैश च परितॊ वीर मिषग्भिः कुशलैस तथा
      ददर्श च स तेजस्वी रक्षॊघ्नान्य अपि सर्वशः
      दरव्याणि सथापितानि सम विधिवत कुशलैर जनैः
  7 तथायुक्तं च तद दृष्ट्वा जन्म वेश्म पितुस तव
      हृष्टॊ ऽभवद धृषी केशः साधु साध्व इति चाब्रवीत
  8 तथा बरुवति वार्ष्णेये परहृष्टवदने तदा
      दरौपदी तवरिता गत्वा वैराटीं वाक्यम अब्रवीत
  9 अयम आयाति ते भद्रे शवशुरॊ मधुसूदनः
      पुराणर्षिर अचिन्त्यात्मा समीपम अपराजितः
  10 सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह
     सुसंवीताभवद देवी देववत कृष्णम ईक्षती
 11 सा तथा दूयमानेन हृदयेन तपस्विनी
     दृष्ट्वा गॊविन्दम आयान्तं कृपणं पर्यदेवयत
 12 पुण्डरीकाक्ष पश्यस्व बालाव इह विनाकृतौ
     अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन
 13 वार्ष्णेय मधुहन वीर शिरसा तवां परसादये
     दरॊणपुत्रास्त्र निर्दग्धं जीवयैनं ममात्मजम
 14 यदि सम धर्मराज्ञा वा भीमसेनेन वा पुनः
     तवया वा पुण्डरीकाक्ष वाक्यम उक्तम इदं भवेत
 15 अजानतीम ईषिकेयं जनित्रीं जन्त्व इति परभॊ
     अहम एव विनष्टा सयां नेदम एवंगतं भवेत
 16 गर्भस्थस्यास्य बालस्य बरह्मास्त्रेण निपातनम
     कृत्वा नृशंसं दुर्बुद्धिर दरौणिः किं फलम अश्नुते
 17 सा तवा परसाद्य शिरसा याचे शत्रुनिबर्हण
     पराणांस तयक्ष्यामि गॊविन्द नायं संजीवते यदि
 18 अस्मिन हि बहवः साधॊ ये ममासन मनॊरथाः
     ते दरॊणपुत्रेण हताः किं नु जीवामि केशव
 19 आसीन मम मतिः कृष्ण पूर्णॊत्सङ्गा जनार्दन
     अभिवादयिष्ये दिष्ट्येति तद इदं वितथीकृतम
 20 चपलाक्षस्य दायादे मृते ऽसमिन पुरुषर्षभ
     विफला मे कृताः कृष्ण हृदि सर्वे मनॊरथाः
 21 चलपाक्षः किलातीव परियस ते मधुसूदन
     सुतं पश्यस्व तस्येमं बरह्मास्त्रेण निपातितम
 22 कृतघ्नॊ ऽयं नृशंसॊ ऽयं यथास्य जनकस तथा
     यः पाण्डवीं शरियं तयक्त्वा गतॊ ऽदय यमसादनम
 23 मया चैतत परतिज्ञातं रणमूर्धनि केशव
     अभिमन्यौ हते वीर तवाम एष्याम्य अचिराद इति
 24 तच च नाकरवं कृष्ण नृशंसा जीवितप्रिया
     इदानीम आगतां तत्र किं नु वक्ष्यति फाल्गुनिः
  1 [v]
      evam uktas tu rājendra keśihā duḥkhamūrchitaḥ
      tatheti vyājahāroccair hlādayann iva taṃ janam
  2 vākyena tena hi tadā taṃ janaṃ puruṣarṣabhaḥ
      hlādayām āsa sa vibhur gharmārtaṃ salilair iva
  3 tataḥ sa prāviśat tūrṇaṃ janma veśma pitus tava
      arcitaṃ puruṣavyāghra sitair mālyair yathāvidhi
  4 apāṃ kumbhaiḥ supūrṇaiś ca vinyastaiḥ sarvatodiśam
      ghṛtena tindukālātaiḥ sarṣapaiś ca mahābhuja
  5 śastraiś ca vimalair nyastaiḥ pāvakaiś ca samantataḥ
      vṛddhābhiś cābhirāmā bhiḥ paricārārtham acyutaḥ
  6 dakṣaiś ca parito vīra miṣagbhiḥ kuśalais tathā
      dadarśa ca sa tejasvī rakṣoghnāny api sarvaśaḥ
      dravyāṇi sthāpitāni sma vidhivat kuśalair janaiḥ
  7 tathāyuktaṃ ca tad dṛṣṭvā janma veśma pitus tava
      hṛṣṭo 'bhavad dhṛṣī keśaḥ sādhu sādhv iti cābravīt
  8 tathā bruvati vārṣṇeye prahṛṣṭavadane tadā
      draupadī tvaritā gatvā vairāṭīṃ vākyam abravīt
  9 ayam āyāti te bhadre śvaśuro madhusūdanaḥ
      purāṇarṣir acintyātmā samīpam aparājitaḥ
  10 sāpi bāṣpakalāṃ vācaṃ nigṛhyāśrūṇi caiva ha
     susaṃvītābhavad devī devavat kṛṣṇam īkṣatī
 11 sā tathā dūyamānena hṛdayena tapasvinī
     dṛṣṭvā govindam āyāntaṃ kṛpaṇaṃ paryadevayat
 12 puṇḍarīkākṣa paśyasva bālāv iha vinākṛtau
     abhimanyuṃ ca māṃ caiva hatau tulyaṃ janārdana
 13 vārṣṇeya madhuhan vīra śirasā tvāṃ prasādaye
     droṇaputrāstra nirdagdhaṃ jīvayainaṃ mamātmajam
 14 yadi sma dharmarājñā vā bhīmasenena vā punaḥ
     tvayā vā puṇḍarīkākṣa vākyam uktam idaṃ bhavet
 15 ajānatīm īṣikeyaṃ janitrīṃ jantv iti prabho
     aham eva vinaṣṭā syāṃ nedam evaṃgataṃ bhavet
 16 garbhasthasyāsya bālasya brahmāstreṇa nipātanam
     kṛtvā nṛśaṃsaṃ durbuddhir drauṇiḥ kiṃ phalam aśnute
 17 sā tvā prasādya śirasā yāce śatrunibarhaṇa
     prāṇāṃs tyakṣyāmi govinda nāyaṃ saṃjīvate yadi
 18 asmin hi bahavaḥ sādho ye mamāsan manorathāḥ
     te droṇaputreṇa hatāḥ kiṃ nu jīvāmi keśava
 19 āsīn mama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana
     abhivādayiṣye diṣṭyeti tad idaṃ vitathīkṛtam
 20 capalākṣasya dāyāde mṛte 'smin puruṣarṣabha
     viphalā me kṛtāḥ kṛṣṇa hṛdi sarve manorathāḥ
 21 calapākṣaḥ kilātīva priyas te madhusūdana
     sutaṃ paśyasva tasyemaṃ brahmāstreṇa nipātitam
 22 kṛtaghno 'yaṃ nṛśaṃso 'yaṃ yathāsya janakas tathā
     yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato 'dya yamasādanam
 23 mayā caitat pratijñātaṃ raṇamūrdhani keśava
     abhimanyau hate vīra tvām eṣyāmy acirād iti
 24 tac ca nākaravaṃ kṛṣṇa nṛśaṃsā jīvitapriyā
     idānīm āgatāṃ tatra kiṃ nu vakṣyati phālguniḥ


Next: Chapter 68