Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 66

  1 [व]
      उत्थितायां पृथायां तु सुभद्रा भरातरं तदा
      दृष्ट्वा चुक्रॊश दुःखार्ता वचनं चेदम अब्रवीत
  2 पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः
      परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम
  3 इषीका दरॊणपुत्रेण भीमसेनार्थम उद्यता
      सॊत्तरायां निपतिता विजये मयि चैव ह
  4 सेयं जवलन्ती हृदये मयि तिष्ठति केशव
      यन न पश्यामि दुर्धर्षं मम पुत्रसुतं विभॊ
  5 किं नु वक्ष्यति धर्मात्मा धर्मराजॊ युधिष्ठिरः
      भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ
  6 शरुत्वाभिमन्यॊस तनयं जातं च मृतम एव च
      मुषिता इव वार्ष्णेय दरॊणपुत्रेण पाण्डवाः
  7 अभिमन्युः परियः कृष्ण पितॄणां नात्र संशयः
      ते शरुत्वा किं नु वक्ष्यन्ति दरॊणपुत्रास्त्र निर्जिताः
  8 भवितातः परं दुःखं किं नु मन्ये जनार्दन
      अभिमन्यॊः सुतात कृष्ण मृताज जाताद अरिंदम
  9 साहं परसादये कृष्ण तवाम अद्य शिरसा नता
      पृथेयं दरौपदी चैव ताः पश्य पुरुषॊत्तम
  10 यदा दरॊणसुतॊ गर्भान पाण्डूनां हन्ति माधव
     तदा किल तवया दरौणिः करुद्धेनॊक्तॊ ऽरिमर्दन
 11 अकामं तवा करिष्यामि बरह्म बन्धॊ नराधम
     अहं संजीवयिष्यामि किरीटितनयात्मजम
 12 इत्य एतद वचनं शरुत्वा जानमाना बलं तव
     परसादये तवा दुर्धर्ष जीवताम अभिमन्युजः
 13 यद्य एवं तवं परतिश्रुत्य न करॊषि वचः शुभम
     सफलं वृष्णिशार्दूल मृतां माम उपधारय
 14 अभिमन्यॊः सुतॊ वीर न संजीवति यद्य अयम
     जीवति तवयि दुर्धर्ष किं करिष्याम्य अहं तवया
 15 संजीवयैनं दुर्धर्ष मृतं तवम अभिमन्युजम
     सदृशाक्ष सुतं वीर सस्यं वर्षन्न इवाम्बुदः
 16 तवं हि केशव धर्मात्मा सत्यवान सत्यविक्रमः
     स तां वाचम ऋतां कर्तुम अर्हसि तवम अरिंदम
 17 इच्छन्न अपि हि लॊकांस तरीञ जीवयेथा मृतान इमान
     किं पुनर दयितं जातं सवस्रीयस्यात्मजं मृतम
 18 परभावज्ञास्मि ते कृष्ण तस्माद एतद बरवीमि ते
     कुरुष्व पाण्डुपुत्राणाम इमं परम अनुग्रहम
 19 सवसेति वा महाबाहॊ हतपुत्रेति वा पुनः
     परपन्ना माम इयं वेति दयां कर्तुम इहार्हसि
  1 [v]
      utthitāyāṃ pṛthāyāṃ tu subhadrā bhrātaraṃ tadā
      dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedam abravīt
  2 puṇḍarīkākṣa paśyasva pautraṃ pārthasya dhīmataḥ
      parikṣīṇeṣu kuruṣu parikṣīṇaṃ gatāyuṣam
  3 iṣīkā droṇaputreṇa bhīmasenārtham udyatā
      sottarāyāṃ nipatitā vijaye mayi caiva ha
  4 seyaṃ jvalantī hṛdaye mayi tiṣṭhati keśava
      yan na paśyāmi durdharṣaṃ mama putrasutaṃ vibho
  5 kiṃ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ
      bhīmasenārjunau cāpi mādravatyāḥ sutau ca tau
  6 śrutvābhimanyos tanayaṃ jātaṃ ca mṛtam eva ca
      muṣitā iva vārṣṇeya droṇaputreṇa pāṇḍavāḥ
  7 abhimanyuḥ priyaḥ kṛṣṇa pitṝṇāṃ nātra saṃśayaḥ
      te śrutvā kiṃ nu vakṣyanti droṇaputrāstra nirjitāḥ
  8 bhavitātaḥ paraṃ duḥkhaṃ kiṃ nu manye janārdana
      abhimanyoḥ sutāt kṛṣṇa mṛtāj jātād ariṃdama
  9 sāhaṃ prasādaye kṛṣṇa tvām adya śirasā natā
      pṛtheyaṃ draupadī caiva tāḥ paśya puruṣottama
  10 yadā droṇasuto garbhān pāṇḍūnāṃ hanti mādhava
     tadā kila tvayā drauṇiḥ kruddhenokto 'rimardana
 11 akāmaṃ tvā kariṣyāmi brahma bandho narādhama
     ahaṃ saṃjīvayiṣyāmi kirīṭitanayātmajam
 12 ity etad vacanaṃ śrutvā jānamānā balaṃ tava
     prasādaye tvā durdharṣa jīvatām abhimanyujaḥ
 13 yady evaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham
     saphalaṃ vṛṣṇiśārdūla mṛtāṃ mām upadhāraya
 14 abhimanyoḥ suto vīra na saṃjīvati yady ayam
     jīvati tvayi durdharṣa kiṃ kariṣyāmy ahaṃ tvayā
 15 saṃjīvayainaṃ durdharṣa mṛtaṃ tvam abhimanyujam
     sadṛśākṣa sutaṃ vīra sasyaṃ varṣann ivāmbudaḥ
 16 tvaṃ hi keśava dharmātmā satyavān satyavikramaḥ
     sa tāṃ vācam ṛtāṃ kartum arhasi tvam ariṃdama
 17 icchann api hi lokāṃs trīñ jīvayethā mṛtān imān
     kiṃ punar dayitaṃ jātaṃ svasrīyasyātmajaṃ mṛtam
 18 prabhāvajñāsmi te kṛṣṇa tasmād etad bravīmi te
     kuruṣva pāṇḍuputrāṇām imaṃ param anugraham
 19 svaseti vā mahābāho hataputreti vā punaḥ
     prapannā mām iyaṃ veti dayāṃ kartum ihārhasi


Next: Chapter 67