Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 45

  1 [बर]
      बुद्धिसारं मन सतम्भम इन्द्रियग्रामबन्धनम
      महाभूतार विष्कम्भं निमेष परिवेष्टनम
  2 जरा शॊकसमाविष्टं वयाधिव्यसनसंचरम
      देशकालविचारीदं शरमव्यायाम अनिस्वनम
  3 अहॊरात्र परिक्षेपं शीतॊष्णपरिमण्डलम
      सुखदुःखान्त संक्लेशं कषुत्पिपासावकीलनम
  4 छाया तप विलेखं च निमेषॊन्मेष विह्वलम
      घॊरमॊहजनाकीर्णं वर्तमानम अचेतनम
  5 मासार्ध मासगणितं विषमं लॊकसंचरम
      तमॊ निचयपङ्कं च रजॊ वेगप्रवर्तकम
  6 सत्त्वालंकार दीप्तं च गुणसंघात मण्डलम
      सवरविग्रह नाभीकं शॊकसंघात वर्तनम
  7 करिया कारणसंयुक्तं रागविस्तारम आयतम
      लॊभेप्सा परिसंख्यातं विविक्तज्ञानसंभवम
  8 भयमॊहपरीवारं भूतसंमॊह कारकम
      आनन्द परीतिधारं च कामक्रॊधपरिग्रहम
  9 महद आदि विशेषान्तम असक्तप्रभवाव्ययम
      मनॊजवनम अश्रान्तं कालचक्रं परवर्तते
  10 एतद दवंद्व समायुक्तं कालचक्रम अचेतनम
     विसृजेत संक्षिपेच चापि बॊधयेत सामरं जगत
 11 कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः
     कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः
     यस तु वेद नरॊ नित्यं न स भूतेषु मुह्यति
 12 विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगॊ मुनिः
     विमुक्तः सर्वपापेभ्यः पराप्नॊति परमां गतिम
 13 गृहस्थॊ बरह्म चारी च वानप्रस्थॊ ऽथ भिक्षुकः
     चत्वार आश्रमाः परॊक्ताः सर्वे गार्हस्थ्य मूलकाः
 14 यः कश चिद इह लॊके च हय आगमः संप्रकीर्तितः
     तस्यान्त गमनं शरेयः कीर्तिर एषा सनातनी
 15 संस्कारैः संस्कृतः पूर्वं यथावच चरितव्रतः
     जातौ गुणविशिष्टायां समावर्तेत वेदवित
 16 सवदारनिरतॊ दान्तः शिष्टाचारॊ जितेन्द्रियः
     पञ्चभिश च महायज्ञैः शरद्दधानॊ यजेत ह
 17 देवतातिथिशिष्टाशी निरतॊ वेद कर्मसु
     इज्या परदानयुक्तश च यथाशक्ति यथाविधि
 18 न पाणिपादचपलॊ न नेत्रचपलॊ मुनिः
     न च वाग अङ्गचपल इति शिष्टस्य गॊचरः
 19 नित्ययज्ञॊपवीती सयाच छुक्ल वासाः शुचिव्रताः
     नियतॊ दमदानाभ्यां सदा शिष्टैश च संविशेत
 20 जितशिश्नॊदरॊ मैत्रः शिष्टाचार समाहितः
     वैणवीं धारयेद यष्टिं सॊदकं च कमण्डलुम
 21 अधीत्याध्यापनं कुर्यात तथा यजन याजने
     दानं परतिग्रहं चैव षड्गुणां वृत्तिम आचरेत
 22 तरीणि कर्माणि यानीह बराह्मणानां तु जीविका
     याजनाध्यापने चॊभे शुद्धाच चापि परतिग्रहः
 23 अवशेषाणि चान्यानि तरीणि कर्माणि यानि तु
     दानम अध्ययनं यज्ञॊ धर्मयुक्तानि तानि तु
 24 तेष्व अप्रमादं कुर्वीत तरिषु कर्मसु धर्मवित
     दान्तॊ मैत्रः कषमा युक्तः सर्वभूतसमॊ मुनिः
 25 सर्वम एतद यथाशक्ति विप्रॊ निर्वर्तयञ शुचिः
     एवं युक्तॊ जयेत सवर्गं गृहस्थः संशितव्रतः
  1 [br]
      buddhisāraṃ mana stambham indriyagrāmabandhanam
      mahābhūtāra viṣkambhaṃ nimeṣa pariveṣṭanam
  2 jarā śokasamāviṣṭaṃ vyādhivyasanasaṃcaram
      deśakālavicārīdaṃ śramavyāyām anisvanam
  3 ahorātra parikṣepaṃ śītoṣṇaparimaṇḍalam
      sukhaduḥkhānta saṃkleśaṃ kṣutpipāsāvakīlanam
  4 chāyā tapa vilekhaṃ ca nimeṣonmeṣa vihvalam
      ghoramohajanākīrṇaṃ vartamānam acetanam
  5 māsārdha māsagaṇitaṃ viṣamaṃ lokasaṃcaram
      tamo nicayapaṅkaṃ ca rajo vegapravartakam
  6 sattvālaṃkāra dīptaṃ ca guṇasaṃghāta maṇḍalam
      svaravigraha nābhīkaṃ śokasaṃghāta vartanam
  7 kriyā kāraṇasaṃyuktaṃ rāgavistāram āyatam
      lobhepsā parisaṃkhyātaṃ viviktajñānasaṃbhavam
  8 bhayamohaparīvāraṃ bhūtasaṃmoha kārakam
      ānanda prītidhāraṃ ca kāmakrodhaparigraham
  9 mahad ādi viśeṣāntam asaktaprabhavāvyayam
      manojavanam aśrāntaṃ kālacakraṃ pravartate
  10 etad dvaṃdva samāyuktaṃ kālacakram acetanam
     visṛjet saṃkṣipec cāpi bodhayet sāmaraṃ jagat
 11 kālacakrapravṛttiṃ ca nivṛttiṃ caiva tattvataḥ
     kālacakrapravṛttiṃ ca nivṛttiṃ caiva tattvataḥ
     yas tu veda naro nityaṃ na sa bhūteṣu muhyati
 12 vimuktaḥ sarvasaṃkleśaiḥ sarvadvaṃdvātigo muniḥ
     vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṃ gatim
 13 gṛhastho brahma cārī ca vānaprastho 'tha bhikṣukaḥ
     catvāra āśramāḥ proktāḥ sarve gārhasthya mūlakāḥ
 14 yaḥ kaś cid iha loke ca hy āgamaḥ saṃprakīrtitaḥ
     tasyānta gamanaṃ śreyaḥ kīrtir eṣā sanātanī
 15 saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvac caritavrataḥ
     jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit
 16 svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ
     pañcabhiś ca mahāyajñaiḥ śraddadhāno yajeta ha
 17 devatātithiśiṣṭāśī nirato veda karmasu
     ijyā pradānayuktaś ca yathāśakti yathāvidhi
 18 na pāṇipādacapalo na netracapalo muniḥ
     na ca vāg aṅgacapala iti śiṣṭasya gocaraḥ
 19 nityayajñopavītī syāc chukla vāsāḥ śucivratāḥ
     niyato damadānābhyāṃ sadā śiṣṭaiś ca saṃviśet
 20 jitaśiśnodaro maitraḥ śiṣṭācāra samāhitaḥ
     vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum
 21 adhītyādhyāpanaṃ kuryāt tathā yajana yājane
     dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret
 22 trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā
     yājanādhyāpane cobhe śuddhāc cāpi pratigrahaḥ
 23 avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu
     dānam adhyayanaṃ yajño dharmayuktāni tāni tu
 24 teṣv apramādaṃ kurvīta triṣu karmasu dharmavit
     dānto maitraḥ kṣamā yuktaḥ sarvabhūtasamo muniḥ
 25 sarvam etad yathāśakti vipro nirvartayañ śuciḥ
     evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ


Next: Chapter 46