Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 44

  1 [बर]
      यद आदिमध्यपर्यन्तं गरहणॊपायम एव च
      नाम लक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः
  2 अहः पूर्वं ततॊ रात्रिर मासाः शुक्लादयः समृताः
      शरविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः
  3 भूमिर आदिस तु गन्धानां रसानाम आप एव च
      रूपाणां जयॊतिर आदिस तु सपर्शादिर वायुर उच्यते
      शब्दस्यादिस तथाकाशम एष भूतकृतॊ गुणः
  4 अतः परं परवक्ष्यामि भूतानाम आदिम उत्तमम
      आदित्यॊ जयॊतिषाम आदिर अग्निर भूतादिर इष्यते
  5 सावित्री सर्वविद्यानां देवतानां परजापतिः
      ओंकारः सर्ववेदानां वचसां पराण एव च
      यद यस्मिन नियतं लॊके सर्वं सावित्रम उच्यते
  6 गायत्री छन्दसाम आदिः पशूनाम अज उच्यते
      गावश चतुष्पदाम आदिर मनुष्याणां दविजातयः
  7 शयेनः पतत्रिणाम आदिर यज्ञानां हुतम उत्तमम
      परिसर्पिणां तु सर्वेषां जयेष्ठः सर्पॊ दविजॊत्तमाः
  8 कृतम आदिर युगानां च सर्वेषां नात्र संशयः
      हिरण्यं सर्वरत्नानाम ओषधीनां यवास तथा
  9 सर्वेषां भक्ष्यभॊज्यानाम अन्नं परमम उच्यते
      दरवाणां चैव सर्वेषां पेयानाम आप उत्तमाः
  10 सथावराणां च भूतानां सर्वेषाम अविशेषतः
     बरह्म कषेत्रं सदा पुण्यं पलक्षः परथमजः समृतः
 11 अहं परजापतीनां च सर्वेषां नात्र संशयः
     मम विष्णुर अचिन्त्यात्मा सवयम्भूर इति स समृतः
 12 पर्वतानां महामेरुः सर्वेषाम अग्रजः समृतः
     दिशां च परदिशां चॊर्ध्वा दिग जाता परथमं तथा
 13 तथा तरिपथगा गङ्गा नदीनाम अग्रजा समृता
     तथा सरॊद पानानां सर्वेषां सागरॊ ऽगरजः
 14 देवदानव भूतानां पिशाचॊरगरक्षसाम
     नरकिंनर यक्षाणां सर्वेषाम ईश्वरः परभुः
 15 आदिर विश्वस्य जगतॊ विष्णुर बरह्ममयॊ महान
     भूतं परतरं तस्मात तरैलॊक्ये नेह विद्यते
 16 आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः
     लॊकानाम आदिर अव्यक्तं सर्वस्यान्तस तद एव च
 17 अहान्य अस्तमयान्तानि उदयान्ता च शर्वरी
     सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम
 18 सर्वे कषयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
     संयॊगा विप्रयॊगान्ता मरणान्तं हि जीवितम
 19 सर्वं कृतं विनाशान्तं जातस्य मरणं धरुवम
     अशाश्वतं हि लॊके ऽसमिन सर्वं सथावरजङ्गमम
 20 इष्टं दत्तं तपॊ ऽधीतं वरतानि नियमाश च ये
     सर्वम एतद विनाशान्तं जञानस्यान्तॊ न विद्यते
 21 तस्माज जञानेन शुद्धेन परसन्नात्मा समाहितः
     निर्ममॊ निरहंकारॊ मुच्यते सर्वपाप्मभिः
  1 [br]
      yad ādimadhyaparyantaṃ grahaṇopāyam eva ca
      nāma lakṣaṇasaṃyuktaṃ sarvaṃ vakṣyāmi tattvataḥ
  2 ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ
      śraviṣṭhādīni ṛkṣāṇi ṛtavaḥ śiśirādayaḥ
  3 bhūmir ādis tu gandhānāṃ rasānām āpa eva ca
      rūpāṇāṃ jyotir ādis tu sparśādir vāyur ucyate
      śabdasyādis tathākāśam eṣa bhūtakṛto guṇaḥ
  4 ataḥ paraṃ pravakṣyāmi bhūtānām ādim uttamam
      ādityo jyotiṣām ādir agnir bhūtādir iṣyate
  5 sāvitrī sarvavidyānāṃ devatānāṃ prajāpatiḥ
      oṃkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca
      yad yasmin niyataṃ loke sarvaṃ sāvitram ucyate
  6 gāyatrī chandasām ādiḥ paśūnām aja ucyate
      gāvaś catuṣpadām ādir manuṣyāṇāṃ dvijātayaḥ
  7 śyenaḥ patatriṇām ādir yajñānāṃ hutam uttamam
      parisarpiṇāṃ tu sarveṣāṃ jyeṣṭhaḥ sarpo dvijottamāḥ
  8 kṛtam ādir yugānāṃ ca sarveṣāṃ nātra saṃśayaḥ
      hiraṇyaṃ sarvaratnānām oṣadhīnāṃ yavās tathā
  9 sarveṣāṃ bhakṣyabhojyānām annaṃ paramam ucyate
      dravāṇāṃ caiva sarveṣāṃ peyānām āpa uttamāḥ
  10 sthāvarāṇāṃ ca bhūtānāṃ sarveṣām aviśeṣataḥ
     brahma kṣetraṃ sadā puṇyaṃ plakṣaḥ prathamajaḥ smṛtaḥ
 11 ahaṃ prajāpatīnāṃ ca sarveṣāṃ nātra saṃśayaḥ
     mama viṣṇur acintyātmā svayambhūr iti sa smṛtaḥ
 12 parvatānāṃ mahāmeruḥ sarveṣām agrajaḥ smṛtaḥ
     diśāṃ ca pradiśāṃ cordhvā dig jātā prathamaṃ tathā
 13 tathā tripathagā gaṅgā nadīnām agrajā smṛtā
     tathā saroda pānānāṃ sarveṣāṃ sāgaro 'grajaḥ
 14 devadānava bhūtānāṃ piśācoragarakṣasām
     narakiṃnara yakṣāṇāṃ sarveṣām īśvaraḥ prabhuḥ
 15 ādir viśvasya jagato viṣṇur brahmamayo mahān
     bhūtaṃ parataraṃ tasmāt trailokye neha vidyate
 16 āśramāṇāṃ ca gārhasthyaṃ sarveṣāṃ nātra saṃśayaḥ
     lokānām ādir avyaktaṃ sarvasyāntas tad eva ca
 17 ahāny astamayāntāni udayāntā ca śarvarī
     sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham
 18 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
     saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam
 19 sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam
     aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam
 20 iṣṭaṃ dattaṃ tapo 'dhītaṃ vratāni niyamāś ca ye
     sarvam etad vināśāntaṃ jñānasyānto na vidyate
 21 tasmāj jñānena śuddhena prasannātmā samāhitaḥ
     nirmamo nirahaṃkāro mucyate sarvapāpmabhiḥ


Next: Chapter 45