Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 98

  1 [य]
      एवं तदा परयाचन्तं भास्करं मुनिसत्तमः
      जमदग्निर महातेजाः किं कार्यं परत्यपद्यत
  2 [भ]
      तथा परयाचमानस्य मुनिर अग्निसमप्रभः
      जमदग्निः शमं नैव जगाम कुरुनन्दन
  3 ततः सूर्यॊ मधुरया वाचा तम इदम अब्रवीत
      कृताञ्जलिर विप्र रूपी परणम्येदं विशां पते
  4 चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः
      कथं चलं वेत्स्यसि तवं सदा यान्तं दिवाकरम
  5 [ज]
      सथिरं वापि चलं वापि जाने तवां जञानचक्षुषा
      अवश्यं विनयाधानं कार्यम अद्य मया तव
  6 अपराह्णे निमेषार्धं तिष्ठसि तवं दिवाकर
      तत्र वेत्स्यामि सूर्यत्वां न मे ऽतरास्ति विचारणा
  7 [स]
      असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर
      अपकारिणं तु मां विद्धि भगवञ शरणागतम
  8 [भ]
      ततः परहस्य भगवाञ जमदग्निर उवाच तम
      न भीः सूर्यत्वया कार्या परणिपात गतॊ हय असि
  9 बराह्मणेष्व आर्जवं यच च सथैर्यं च धरणीतले
      सौम्यतां चैव सॊमस्य गाम्भीर्यं वरुणस्य च
  10 दीप्तिम अग्नेः परभां मेरॊः परतापं तपनस्य च
     एतान्य अतिक्रमेद यॊ वै स हन्याच छरणागतम
 11 भवेत स गुरु तल्पी च बरह्महा च तथा भवेत
     सुरा पानं च कुर्यात स यॊ हन्याच छरणागतम
 12 एतस्य तव अपनीतस्य समाधिं तात चिन्तय
     यथासुखगमः पन्था भवेत तवद रश्मितापितः
 13 [भ]
     एतावद उक्त्वा स तदा तूष्णीम आसीद भृगूद्वहः
     अथ सूर्यॊ ददौ तस्मै छत्रॊपानहम आशु वै
 14 [स]
     महर्षे शिरसस तराणं छत्रं मद रश्मिवारणम
     परतिगृह्णीष्व पद्भ्यां च तराणार्थं चर्मपादुके
 15 अद्य परभृति चैवैतल लॊके संप्रचरिष्यति
     पुण्यदानेषु सर्वेषु परम अक्षय्यम एव च
 16 [भ]
     उपानच छत्रम एतद वै सूर्येणेह परवर्तितम
     पुण्यम एतद अभिख्यातं तरिषु लॊकेषु भारत
 17 तस्मात परयच्छ विप्रेभ्यश छत्रॊपानहम उत्तमम
     धर्मस्ते सुमहान भावी न मे ऽतरास्ति विचारणा
 18 छत्रं हि भरतश्रेष्ठ यः परदद्याद दविजातये
     शुभ्रं शतशलाकं वै स परेत्य सुखम एधते
 19 स शक्र लॊके वसति पूज्यमानॊ दविजातिभिः
     अप्सरॊभिश च सततं देवैश च भरतर्षभ
 20 दह्यमानाय विप्राय यः परयच्छत्य उपानहौ
     सनातकाय महाबाहॊ संशिताय दविजातये
 21 सॊ ऽपि लॊकान अवाप्नॊति दैवतैर अभिपूजितान
     गॊलॊके स मुदा युक्तॊ वसति परेत्य भारत
 22 एतत ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम
     छत्रॊपानह दानस्य फलं भरतसत्तम
  1 [y]
      evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ
      jamadagnir mahātejāḥ kiṃ kāryaṃ pratyapadyata
  2 [bh]
      tathā prayācamānasya munir agnisamaprabhaḥ
      jamadagniḥ śamaṃ naiva jagāma kurunandana
  3 tataḥ sūryo madhurayā vācā tam idam abravīt
      kṛtāñjalir vipra rūpī praṇamyedaṃ viśāṃ pate
  4 calaṃ nimittaṃ viprarṣe sadā sūryasya gacchataḥ
      kathaṃ calaṃ vetsyasi tvaṃ sadā yāntaṃ divākaram
  5 [j]
      sthiraṃ vāpi calaṃ vāpi jāne tvāṃ jñānacakṣuṣā
      avaśyaṃ vinayādhānaṃ kāryam adya mayā tava
  6 aparāhṇe nimeṣārdhaṃ tiṣṭhasi tvaṃ divākara
      tatra vetsyāmi sūryatvāṃ na me 'trāsti vicāraṇā
  7 [s]
      asaṃśayaṃ māṃ viprarṣe vetsyase dhanvināṃ vara
      apakāriṇaṃ tu māṃ viddhi bhagavañ śaraṇāgatam
  8 [bh]
      tataḥ prahasya bhagavāñ jamadagnir uvāca tam
      na bhīḥ sūryatvayā kāryā praṇipāta gato hy asi
  9 brāhmaṇeṣv ārjavaṃ yac ca sthairyaṃ ca dharaṇītale
      saumyatāṃ caiva somasya gāmbhīryaṃ varuṇasya ca
  10 dīptim agneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca
     etāny atikramed yo vai sa hanyāc charaṇāgatam
 11 bhavet sa guru talpī ca brahmahā ca tathā bhavet
     surā pānaṃ ca kuryāt sa yo hanyāc charaṇāgatam
 12 etasya tv apanītasya samādhiṃ tāta cintaya
     yathāsukhagamaḥ panthā bhavet tvad raśmitāpitaḥ
 13 [bh]
     etāvad uktvā sa tadā tūṣṇīm āsīd bhṛgūdvahaḥ
     atha sūryo dadau tasmai chatropānaham āśu vai
 14 [s]
     maharṣe śirasas trāṇaṃ chatraṃ mad raśmivāraṇam
     pratigṛhṇīṣva padbhyāṃ ca trāṇārthaṃ carmapāduke
 15 adya prabhṛti caivaital loke saṃpracariṣyati
     puṇyadāneṣu sarveṣu param akṣayyam eva ca
 16 [bh]
     upānac chatram etad vai sūryeṇeha pravartitam
     puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata
 17 tasmāt prayaccha viprebhyaś chatropānaham uttamam
     dharmaste sumahān bhāvī na me 'trāsti vicāraṇā
 18 chatraṃ hi bharataśreṣṭha yaḥ pradadyād dvijātaye
     śubhraṃ śataśalākaṃ vai sa pretya sukham edhate
 19 sa śakra loke vasati pūjyamāno dvijātibhiḥ
     apsarobhiś ca satataṃ devaiś ca bharatarṣabha
 20 dahyamānāya viprāya yaḥ prayacchaty upānahau
     snātakāya mahābāho saṃśitāya dvijātaye
 21 so 'pi lokān avāpnoti daivatair abhipūjitān
     goloke sa mudā yukto vasati pretya bhārata
 22 etat te bharataśreṣṭha mayā kārtsnyena kīrtitam
     chatropānaha dānasya phalaṃ bharatasattama


Next: Chapter 99