Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 97

  1 [य]
      यद इदं शराद्धधर्मेषु दीयते भरतर्षभ
      छत्रं चॊपानहौ चैव केनैतत संप्रवर्तितम
      कथं चैतत समुत्पन्नं किमर्थं च परदीयते
  2 न केवलं शराद्धधर्मे पुण्यकेष्व अपि दीयते
      एतद विस्तरतॊ राजञ शरॊतुम इच्छामि तत्त्वतः
  3 [भ]
      शृणु राजन्न अवहितश छत्रॊपानह विस्तरम
      यथैतत परथितं लॊके येन चैतत परवर्तितम
  4 यथा चाक्षय्यतां पराप्तं पुण्यतां च यथागतम
      सर्वम एतद अशेषेण परवक्ष्यामि जनाधिप
  5 इतिहासं पुरावृत्तम इमं शृणु नराधिप
      जमदग्नेश च संवादं सूर्यस्य च महात्मनः
  6 पुरा स भगवान साक्षाद धनुषाक्रीडत परभॊ
      संधाय संधाय शरांश चिक्षेप किल भार्गवः
  7 तान कषिप्तान रेणुका सर्वांस तस्येषून दीप्ततेजसः
      आनाय्य सा तदा तस्मै परादाद असकृद अच्युत
  8 अथ तेन स शब्देन जयातलस्य शरस्य च
      परहृष्टः संप्रचिक्षेप सा च परत्याजहार तान
  9 ततॊ मध्याह्नम आरूढे जयेष्ठा मूले दिवाकरे
      स सायकान दविजॊ विद्ध्वा रेणुकाम इदम अव्रवीत
  10 गच्छानय विशालाक्षि शरान एतान धनुश्च्युतान
     यावद एतान पुनः सुभ्रु कषिपामीति जनाधिप
 11 सा गच्छत्य अन्तरा छायां वृक्षम आश्रित्य भामिनी
     तस्थौ तस्या हि संतप्तं शिरः पादौ तथैव च
 12 सथिता सा तु मुहूर्तं वै भर्तुः शापभयाच छुभा
     ययाव आनयितुं भूयः सायकान असितेक्षणा
     परत्याजगाम च शरांस तान आदाय यशस्विनी
 13 सा परस्विन्ना सुचार्व अङ्गी पद्भ्यां दुःखं नियच्छती
     उपाजगाम भर्तारं भयाद भर्तुः पवेपती
 14 स ताम ऋषिस ततः करुद्धॊ वाक्यम आह शुभाननाम
     रेणुके किं चिरेण तवम आगतेति पुनः पुनः
 15 [र]
     शिरस तावत परदीप्तं मे पादौ चैव तपॊधन
     सूर्यतेजॊ निरुद्धाहं वृक्षच छायाम उपाश्रिता
 16 एतस्मात कारणाद बरह्मंश चिरम एतत कृतं मया
     एतज जञात्वा मम विभॊ मा करुधस तवं तपॊधन
 17 [ज]
     अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम
     शरैर निपातयिष्यामि सूर्यम अस्त्राग्नितेजसा
 18 [भ]
     स विस्फार्य धनुर दिव्यं गृहीत्वा च बहूञ शरान
     अतिष्ठत सूर्यम अभितॊ यतॊ याति ततॊ मुखः
 19 अथ तं परहरिष्यन्तं सूर्यॊ ऽभयेत्य वचॊ ऽबरवीत
     दविज रूपेण कौन्तेय किं ते सूर्यॊ ऽपराध्यते
 20 आदत्ते रश्मिभिः सूर्यॊ दिवि विद्वंस ततस ततः
     रसं स तं वै वर्षासु परवर्षति दिवाकरः
 21 ततॊ ऽननं जायते विप्र मनुष्याणां सुखावहम
     अन्नं पराणा इति यथा वेदेषु परिपठ्यते
 22 अथाभ्रेषु निगूढश च रश्मिभिः परिवारितः
     सप्त दवीपान इमान बरह्मन वर्षेणाभिप्रवर्षति
 23 ततस तदौषधीनां च वीरुधां पत्रपुष्पजम
     सर्वं वर्षाभिनिर्वृत्तम अन्नं संभवति परभॊ
 24 जातकर्माणि सर्वाणि वरतॊपनयनानि च
     गॊधानानि विवाहाश च तथा यज्ञसमृद्धयः
 25 सत्राणि दानानि तथा संयॊगा वित्तसंचयाः
     अन्नतः संप्रवर्तन्ते यथा तवं वेत्थ भार्गव
 26 रमणीयानि यावन्ति यावद आरम्भकाणि च
     सर्वम अन्नात परभवति विदितं कीर्तयामि ते
 27 सर्वं हि वेत्थ विप्र तवं यद एतत कीर्तितं मया
     परसादये तवा विप्रर्षे किं ते सूर्यॊ निपात्यते
  1 [y]
      yad idaṃ śrāddhadharmeṣu dīyate bharatarṣabha
      chatraṃ copānahau caiva kenaitat saṃpravartitam
      kathaṃ caitat samutpannaṃ kimarthaṃ ca pradīyate
  2 na kevalaṃ śrāddhadharme puṇyakeṣv api dīyate
      etad vistarato rājañ śrotum icchāmi tattvataḥ
  3 [bh]
      śṛṇu rājann avahitaś chatropānaha vistaram
      yathaitat prathitaṃ loke yena caitat pravartitam
  4 yathā cākṣayyatāṃ prāptaṃ puṇyatāṃ ca yathāgatam
      sarvam etad aśeṣeṇa pravakṣyāmi janādhipa
  5 itihāsaṃ purāvṛttam imaṃ śṛṇu narādhipa
      jamadagneś ca saṃvādaṃ sūryasya ca mahātmanaḥ
  6 purā sa bhagavān sākṣād dhanuṣākrīḍata prabho
      saṃdhāya saṃdhāya śarāṃś cikṣepa kila bhārgavaḥ
  7 tān kṣiptān reṇukā sarvāṃs tasyeṣūn dīptatejasaḥ
      ānāyya sā tadā tasmai prādād asakṛd acyuta
  8 atha tena sa śabdena jyātalasya śarasya ca
      prahṛṣṭaḥ saṃpracikṣepa sā ca pratyājahāra tān
  9 tato madhyāhnam ārūḍhe jyeṣṭhā mūle divākare
      sa sāyakān dvijo viddhvā reṇukām idam avravīt
  10 gacchānaya viśālākṣi śarān etān dhanuścyutān
     yāvad etān punaḥ subhru kṣipāmīti janādhipa
 11 sā gacchaty antarā chāyāṃ vṛkṣam āśritya bhāminī
     tasthau tasyā hi saṃtaptaṃ śiraḥ pādau tathaiva ca
 12 sthitā sā tu muhūrtaṃ vai bhartuḥ śāpabhayāc chubhā
     yayāv ānayituṃ bhūyaḥ sāyakān asitekṣaṇā
     pratyājagāma ca śarāṃs tān ādāya yaśasvinī
 13 sā prasvinnā sucārv aṅgī padbhyāṃ duḥkhaṃ niyacchatī
     upājagāma bhartāraṃ bhayād bhartuḥ pavepatī
 14 sa tām ṛṣis tataḥ kruddho vākyam āha śubhānanām
     reṇuke kiṃ cireṇa tvam āgateti punaḥ punaḥ
 15 [r]
     śiras tāvat pradīptaṃ me pādau caiva tapodhana
     sūryatejo niruddhāhaṃ vṛkṣac chāyām upāśritā
 16 etasmāt kāraṇād brahmaṃś ciram etat kṛtaṃ mayā
     etaj jñātvā mama vibho mā krudhas tvaṃ tapodhana
 17 [j]
     adyainaṃ dīptakiraṇaṃ reṇuke tava duḥkhadam
     śarair nipātayiṣyāmi sūryam astrāgnitejasā
 18 [bh]
     sa visphārya dhanur divyaṃ gṛhītvā ca bahūñ śarān
     atiṣṭhat sūryam abhito yato yāti tato mukhaḥ
 19 atha taṃ prahariṣyantaṃ sūryo 'bhyetya vaco 'bravīt
     dvija rūpeṇa kaunteya kiṃ te sūryo 'parādhyate
 20 ādatte raśmibhiḥ sūryo divi vidvaṃs tatas tataḥ
     rasaṃ sa taṃ vai varṣāsu pravarṣati divākaraḥ
 21 tato 'nnaṃ jāyate vipra manuṣyāṇāṃ sukhāvaham
     annaṃ prāṇā iti yathā vedeṣu paripaṭhyate
 22 athābhreṣu nigūḍhaś ca raśmibhiḥ parivāritaḥ
     sapta dvīpān imān brahman varṣeṇābhipravarṣati
 23 tatas tadauṣadhīnāṃ ca vīrudhāṃ patrapuṣpajam
     sarvaṃ varṣābhinirvṛttam annaṃ saṃbhavati prabho
 24 jātakarmāṇi sarvāṇi vratopanayanāni ca
     godhānāni vivāhāś ca tathā yajñasamṛddhayaḥ
 25 satrāṇi dānāni tathā saṃyogā vittasaṃcayāḥ
     annataḥ saṃpravartante yathā tvaṃ vettha bhārgava
 26 ramaṇīyāni yāvanti yāvad ārambhakāṇi ca
     sarvam annāt prabhavati viditaṃ kīrtayāmi te
 27 sarvaṃ hi vettha vipra tvaṃ yad etat kīrtitaṃ mayā
     prasādaye tvā viprarṣe kiṃ te sūryo nipātyate


Next: Chapter 98