Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 21

  1 [भ]
      अथ सा सत्री तम उक्त्वा तु विप्रम एवं भवत्व इति
      तैलं दिव्यम उपादाय सनानशाटीम उपानयत
  2 अनुज्ञाता च मुनिना सा सत्री तेन महात्मना
      अथास्य तैलेनाङ्गानि सर्वाण्य एवाभ्यमृक्षयत
  3 शनैश चॊत्सादितस तत्र सनानशालाम उपागमत
      भद्रासनं ततश चित्रम ऋषिर अन्वाविशन नवम
  4 अथॊपविष्टश च यदा तस्मिन भद्रासने तदा
      सनापयाम आस शनकैस तम ऋषिं सुखहस्तवत
      दिव्यं च विधिवच चक्रे सॊपचारं मुनेस तदा
  5 स तेन सुसुखॊष्णेन तस्या हस्तसुखेन च
      वयतीतां रजनीं कृत्स्नां नाजानात स महाव्रतः
  6 तत उत्थाय स मुनिस तदा परमविस्मितः
      पूर्वस्यां दिशि सूर्यं च सॊ ऽपश्यद उदितं दिवि
  7 तस्य बुद्धिर इयं किं नु मॊहस तत्त्वम इदं भवेत
      अथॊपास्य सहस्रांशुं किं करॊमीत्य उवाच ताम
  8 सा चामृतरसप्रख्यम ऋषेर अन्नम उपाहरत
      तस्य सवादुतयान्नस्य न परभूतं चकार सः
      वयगमच चाप्य अहः शेषं ततः संध्यागमत पुनः
  9 अथ सत्री भगवन्तं सा सुप्यताम इत्य अचॊदयत
      तत्रै वै शयने दिव्ये तस्य तस्याश च कल्पिते
  10 [अ]
     न भद्रे परदारेषु मनॊ मे संप्रसज्जति
     उत्तिष्ठ भद्रे भद्रं ते सवप वै विरमस्व च
 11 [भ]
     सा तदा तेन विप्रेण तथा धृत्या निवर्तिता
     सवतन्त्रास्मीत्य उवाचैनं न धर्मच छलम अस्ति ते
 12 [अ]
     नास्ति सवतन्त्रता सत्रीणाम अस्वतन्त्रा हि यॊषितः
     परजापतिमतं हय एतन न सत्री सवातन्त्र्यम अर्हति
 13 [सत्री]
     बाधते मैथुनं विप्र मम भक्तिं च पश्य वै
     अधर्मं पराप्स्यसे विप्र यन मां तवं नाभिनन्दसि
 14 [अ]
     हरन्ति दॊषजातानि नरं जातं यथेच्छकम
     परभवामि सदा धृत्या भद्रे सवं शयनं वरज
 15 [सत्री]
     शिरसा परणमे विप्र परसादं कर्तुम अर्हसि
     भूमौ निपतमानायाः शरणं भव मे ऽनघ
 16 यदि वा दॊषजातं तवं परदारेषु पश्यसि
     आत्मानं सपर्शयाम्य अद्य पाणिं गृह्णीष्व मे दविज
 17 न दॊषॊ भविता चैव सत्येनैतद बरवीम्य अहम
     सवतन्त्रां मां विजानीहि यॊ ऽधर्मः सॊ ऽसतु वै मयि
 18 [अ]
     सवतन्त्रा तवं कथं भद्रे बरूहि कारणम अत्र वै
     नास्ति लॊके हि का चित सत्री या वै सवातन्त्र्यम अर्हति
 19 पिता रक्षति कौमारे भर्ता रक्षति यौवने
     पुत्राश च सथविरी भावे न सत्री सवातन्त्र्यम अर्हति
 20 [सत्री]
     कौमारं बरह्मचर्यं मे कन्यैवास्मि न संशयः
     कुरु मा विमतिं विप्र शरद्धां विजहि मा मम
 21 [अ]
     यथा मम तथा तुभ्यं यथा तव तथा मम
     जिज्ञासेयम ऋषेस तस्य विघ्नः सत्यं नु किं भवेत
 22 आश्चर्यं परमं हीदं किं नु शरेयॊ हि मे भवेत
     दिव्याभरणवस्त्रा हि कन्येयं माम उपस्थिता
 23 किं तव अस्याः परमं रूपं जीर्णम आसीत कथं पुनः
     कन्या रूपम इहाद्यैव किम इहात्रॊत्तरं भवेत
 24 यथा पररं शक्तिधृतेर न वयुत्थास्ये कथं चन
     न रॊचये हि वयुत्थानं धृत्यैवं साधयाम्य अहम
  1 [bh]
      atha sā strī tam uktvā tu vipram evaṃ bhavatv iti
      tailaṃ divyam upādāya snānaśāṭīm upānayat
  2 anujñātā ca muninā sā strī tena mahātmanā
      athāsya tailenāṅgāni sarvāṇy evābhyamṛkṣayat
  3 śanaiś cotsāditas tatra snānaśālām upāgamat
      bhadrāsanaṃ tataś citram ṛṣir anvāviśan navam
  4 athopaviṣṭaś ca yadā tasmin bhadrāsane tadā
      snāpayām āsa śanakais tam ṛṣiṃ sukhahastavat
      divyaṃ ca vidhivac cakre sopacāraṃ munes tadā
  5 sa tena susukhoṣṇena tasyā hastasukhena ca
      vyatītāṃ rajanīṃ kṛtsnāṃ nājānāt sa mahāvrataḥ
  6 tata utthāya sa munis tadā paramavismitaḥ
      pūrvasyāṃ diśi sūryaṃ ca so 'paśyad uditaṃ divi
  7 tasya buddhir iyaṃ kiṃ nu mohas tattvam idaṃ bhavet
      athopāsya sahasrāṃśuṃ kiṃ karomīty uvāca tām
  8 sā cāmṛtarasaprakhyam ṛṣer annam upāharat
      tasya svādutayānnasya na prabhūtaṃ cakāra saḥ
      vyagamac cāpy ahaḥ śeṣaṃ tataḥ saṃdhyāgamat punaḥ
  9 atha strī bhagavantaṃ sā supyatām ity acodayat
      tatrai vai śayane divye tasya tasyāś ca kalpite
  10 [a]
     na bhadre paradāreṣu mano me saṃprasajjati
     uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca
 11 [bh]
     sā tadā tena vipreṇa tathā dhṛtyā nivartitā
     svatantrāsmīty uvācainaṃ na dharmac chalam asti te
 12 [a]
     nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ
     prajāpatimataṃ hy etan na strī svātantryam arhati
 13 [strī]
     bādhate maithunaṃ vipra mama bhaktiṃ ca paśya vai
     adharmaṃ prāpsyase vipra yan māṃ tvaṃ nābhinandasi
 14 [a]
     haranti doṣajātāni naraṃ jātaṃ yathecchakam
     prabhavāmi sadā dhṛtyā bhadre svaṃ śayanaṃ vraja
 15 [strī]
     śirasā praṇame vipra prasādaṃ kartum arhasi
     bhūmau nipatamānāyāḥ śaraṇaṃ bhava me 'nagha
 16 yadi vā doṣajātaṃ tvaṃ paradāreṣu paśyasi
     ātmānaṃ sparśayāmy adya pāṇiṃ gṛhṇīṣva me dvija
 17 na doṣo bhavitā caiva satyenaitad bravīmy aham
     svatantrāṃ māṃ vijānīhi yo 'dharmaḥ so 'stu vai mayi
 18 [a]
     svatantrā tvaṃ kathaṃ bhadre brūhi kāraṇam atra vai
     nāsti loke hi kā cit strī yā vai svātantryam arhati
 19 pitā rakṣati kaumāre bhartā rakṣati yauvane
     putrāś ca sthavirī bhāve na strī svātantryam arhati
 20 [strī]
     kaumāraṃ brahmacaryaṃ me kanyaivāsmi na saṃśayaḥ
     kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama
 21 [a]
     yathā mama tathā tubhyaṃ yathā tava tathā mama
     jijñāseyam ṛṣes tasya vighnaḥ satyaṃ nu kiṃ bhavet
 22 āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet
     divyābharaṇavastrā hi kanyeyaṃ mām upasthitā
 23 kiṃ tv asyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ
     kanyā rūpam ihādyaiva kim ihātrottaraṃ bhavet
 24 yathā praraṃ śaktidhṛter na vyutthāsye kathaṃ cana
     na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmy aham


Next: Chapter 22