Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 20

  1 तथास्तु साधयिष्यामि तत्र यास्याम्य असंशयम
      यत्र तवं वदसे साधॊ भवान भवतु सत्यवाक
  2 [भ]
      ततॊ ऽगच्छत स भगवान उत्तराम उत्तमां दिशम
      हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम
  3 स गत्वा दविज शार्दूलॊ हिमवन्तं महागिरिम
      अभ्यगच्छन नदीं पुण्यां बाहुदां धर्मदायिनीम
  4 अशॊके विमले तीर्थे सनात्वा तर्प्य च देवताः
      तत्र वासाय शयने कौश्ये सुखम उवास ह
  5 ततॊ रात्र्यां वयतीतायां परातर उत्थाय स दविजः
      सनात्वा परादुश्चकाराग्निं हुत्वा चैव विधानथ
  6 रुद्राणी कूपम आसाद्य हरदे तत्र समाश्वसत
      विश्रान्तश्च च समुत्थाय कैलासम अभितॊ ययौ
  7 सॊ ऽपश्यत काञ्चनद्वारं दीप्यमानम इव शरिया
      मन्दाकिनीं च नलिनीं धनदस्य महात्मनः
  8 अथ ते राक्षसाः सर्वे ये ऽभिरक्षन्ति पद्मिनीम
      परत्युत्थिता भगवन्तं मणिभद्र पुरॊगमाः
  9 स तान परत्यर्चयाम आस राक्षसान भीमविक्रमान
      निवेदयत मां कषिप्रं धनदायेति चाब्रवीत
  10 ते राक्षसास तदा राजन भगवन्तम अथाब्रुवन
     असौ वैश्वरणॊ राजा सवयम आयाति ते ऽनतिकम
 11 विदितॊ भगवान अस्य कार्यम आगमने च यत
     पश्यैनं तवं महाभागं जवलन्तम इव तेजसा
 12 ततॊ वैश्रवणॊ ऽभयेत्य अष्टावक्रम अनिन्दितम
     विधिवत कुशलं पृष्ट्वा ततॊ बरह्मर्षिम अब्रवीत
 13 सुखं पराप्तॊ भवान कच चित किं वा मत्तश चिकीर्षसि
     बरूहि सर्वं करिष्यामि यन मां तवं वक्ष्यसि दविज
 14 भवनं परविश तवं मे यथा कामद्विजॊत्तम
     सत्कृतः कृतकार्यश च भवान यास्यत्य अविघ्नतः
 15 पराविशद भवनं सवं वै गृहीत्वा तं दविजॊत्तमम
     आसनं सवं ददौ चैव पाद्यम अर्घ्यं तथैव च
 16 अथॊपविष्टयॊस तत्र मणिभद्र पुरॊगमाः
     निषेदुस तत्र कौबेरा यक्षगन्धर्वराक्षसाः
 17 ततस तेषां निषण्णानां धनदॊ वाक्यम अब्रवीत
     भवच छन्दं समाज्ञाय नृत्येरन्न अप्सरॊगणाः
 18 आतिथ्यं परमं कार्यं शुश्रूषा भवतस तथा
     संवर्तताम इत्य उवाच मुनिर मधुरया गिरा
 19 अथॊर्वरा मिश्रकेशी रम्भा चैवॊर्वशी तथा
     अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः
 20 मनॊहरा सुकेशी च सुमुखी हासिनी परभा
     विद्युता परशमा दान्ता विद्यॊता रतिर एव च
 21 एताश चान्याश च वै बह्व्यः परनृत्ताप्सरसः शुभाः
     अवादयंश च गन्धर्वा वाद्यानि विविधानि च
 22 अथ परवृत्ते गन्धर्वे दिव्ये ऋषिर उपावसत
     दिव्यं संवत्सरं तत्र रमन वै सुमहातपाः
 23 ततॊ वैश्रवणॊ राजा भगवन्तम उवाच ह
     साग्रः संवत्सरॊ यातस तव विप्रेह पश्यतः
 24 हार्यॊ ऽयं विषयॊ बरह्मन गान्धर्वॊ नाम नामतः
     छन्दतॊ वर्ततां विप्र यथा वदति वा भवान
 25 अतिथिः पूजनीयस तवम इदं च भवतॊ गृहम
     सर्वम आज्ञाप्यताम आशु परवन्तॊ वयं तवयि
 26 अथ वैश्रवणं परीतॊ भगवान परत्यभाषत
     अर्चितॊ ऽसमि यथान्यायं गमिष्यामि धनेश्वर
 27 परीतॊ ऽसमि सदृशं चैव तव सर्वं धनाधिप
     तव परसादाद भगवन महर्षेश च महात्मनः
     नियॊगाद अद्य यास्यामि वृद्धिमान ऋद्धिमान भव
 28 अथ निष्क्रम्य भगवान परययाव उत्तरा मुखः
     कैलासं मन्दरं हैमं सर्वान अनुचचार ह
 29 तान अतीत्य महाशैलान कैरातं सथानम उत्तमम
     परदक्षिणं ततश चक्रे परयतः शिरसा नमन
     धरणीम अवतीर्याथ पूतात्मासौ तदाभवत
 30 स तं परदक्षिणं कृत्वा तरिः शैलं चॊत्तरा मुखः
     समेन भूमिभागेन ययौ परीतिपुरस्कृतः
 31 ततॊ ऽपरं वनॊद्देशं रमणीयम अपश्यत
     सर्वर्तुभिर मूलफलैः पक्षिभिश च समन्वितम
     रमणीयैर वनॊद्देशैस तत्र तत्र विभूषितम
 32 तत्राश्रमपदं दिव्यं ददर्श भवगान अथ
     शैलांश च विविधाकारान काञ्चनान रत्नभूषितान
     मणिभूमौ निविष्टाश च पुष्करिण्यस तथैव च
 33 अन्यान्य अपि सुरम्याणि ददर्श सुबहून्य अथ
     भृशं तस्य मनॊ रेमे महर्षेर भावितात्मनः
 34 स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम
     ददर्शाद्भुतसंकाशं धनदस्य गृहाद वरम
 35 महान्तॊ यत्र विविधाः परासादाः पर्वतॊपमाः
     विमानानि च रम्याणि रत्नानि विविधानि च
 36 मन्दारपुष्पैः संकीर्णा तथा मन्दाकिनी नदी
     सवयंप्रभाश च मणयॊ वज्रैर भूमिश च भूषिता
 37 नानाविधैश च भवनैर विचित्रमणितॊरणैः
     मुक्ताजालपरिक्षिप्तैर मणिरत्नविभूषितैः
     मनॊ दृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः
 38 ऋषिः समन्ततॊ ऽपश्यत तत्र तत्र मनॊरमम
     ततॊ ऽभवत तस्य चिन्ता कव मे वासॊ भवेद इति
 39 अथ दवारं समभितॊ गत्वा सथित्वा ततॊ ऽबरवीत
     अतिथिं माम अनुप्राप्तम अनुजानन्तु ये ऽतर वै
 40 अथ कन्या परिवृता गृहात तस्माद विनिःसृताः
     नानारूपाः सप्त विभॊ कन्या सर्वा मनॊहराः
 41 यां याम अपश्यत कन्यां स सा सा तस्य मनॊ ऽहरत
     नाशक्नुवद धारयितुं मनॊ ऽथास्यावसीदति
 42 ततॊ धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः
     अथ तं परमदाः पराहुर भगवान परविशत्व इति
 43 स च तासां सुरूपाणां तस्यैव भवनस्य च
 44 कौतूहलसमाविष्टः परविवेश गृहं दविजः
     तत्रापश्यज जरा युक्ताम अरजॊ ऽमबरधारिणीम
     वृद्धां पर्यङ्कम आसीनां सर्वाभरणभूषिताम
 45 सवस्तीति चाथ तेनॊक्ता सा सत्री परत्यवदत तदा
     परत्युत्थाय च तं विप्रम आस्यताम इत्य उवाच ह
 46 [अ]
     सर्वाः सवान आलयान यान्तु एका माम उपतिष्ठतु
     सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु चछन्दतः
 47 ततः परदक्षिणीकृत्य कन्यास तास तम ऋषिं तदा
     निराक्रामन गृहात तस्मात सा वृद्धाथ वयतिष्ठत
 48 अथ तां संविशन पराह शयने भास्वरे तदा
     तवयापि सुप्यतां भद्रे रजनी हय अतिवर्तते
 49 संलापात तेन विप्रेण तथा सा तत्र भाषिता
     दवितीये शयने दिव्ये संविवेश महाप्रभे
 50 अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा
     वयपदिश्य महर्षेर वै शयनं चाध्यरॊहत
 51 सवागतं सवागतेनास्तु भगवांस ताम अभाषत
     सॊपागूहद भुजाभ्यां तु ऋषिं परीत्या नरर्षभ
 52 निर्विकारम ऋषिं चापि काष्ठकुड्यॊपमं तदा
     दुःखिता परेक्ष्य संजल्पम अकार्षीद ऋषिणा सह
 53 बरह्मन न कामकारॊ ऽसति सत्रीणां पुरुषतॊ धृतिः
     कामेन मॊहिता चाहं तवां भजन्तीं भजस्व माम
 54 परहृष्टॊ भव विप्रर्षे समागच्छ मया सह
     उपगूह च मां विप्र कामार्ताहं भृशं तवयि
 55 एतद धि तव धर्मात्मंस तपसः पूज्यते फलम
     परार्थितं दर्शनाद एव भजमानां भजस्व माम
 56 सद्य चेदं वनं चेदं यच चान्यद अपि पश्यसि
     परभुत्वं तव सर्वत्र मयि चैव न संशयः
 57 सर्वान कामान विधास्यामि रमस्व सहितॊ मया
     रमणीये वने विप्र सर्वकामफलप्रदे
 58 तवद्वशाहं भविष्यामि रंस्यसे च मया सह
     सर्वान कामान उपाश्नानॊ ये दिव्या ये च मानुषाः
 59 नातः परं हि नारीणां कार्यं किं चन विद्यते
     यथा पुरुषसंसर्गः परम एतद धि नः फलम
 60 आत्मछन्देन वर्तन्ते नार्यॊ मन्मथ चॊदिताः
     न च दह्यन्ति गच्छन्त्यः सुतप्तैर अपि पांसुभिः
 61 [अ]
     परदारान अहं भद्रे न गच्छेयं कथं चन
     दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम
 62 भद्रे निवेष्टु कामं मां विद्धि सत्येन वै शपे
     विषयेष्व अनभिज्ञॊ ऽहं धर्मार्थं किल संततिः
 63 एवं लॊकान गमिष्यामि पुत्रैर इति न संशयः
     भद्रे धर्मं विजानीष्व जञात्वा चॊपरमस्व ह
 64 [सत्री]
     नानिलॊ ऽगनिर न वरुणॊ न चान्ये तरिदशा दविज
     परियाः सत्रीणां यथा कामॊ रतिशीला हि यॊषितः
 65 सहस्रैका यता नारी पराप्नॊतीह कदा चन
     तथा शतसहस्रेषु यदि का चित पतिव्रता
 66 नैता जानन्ति पितरं न कुलं न च मातरम
     न भरातॄन न च भर्तारं न पुत्रान न च देवरान
 67 लीलायन्त्यः कुलं घनन्ति कुलानीव सरिद वराः
     दॊषांश च मन्दान मन्दासु परजापतिर अभाषत
 68 [भ]
     ततः स ऋषिर एकाग्रस तां सत्रियं परत्यभाषत
     आस्यतां रुचिरं छन्दः किं वा कार्यं बरवीहि मे
 69 सा सत्री परॊवाच भगवन दरक्ष्यसे देशकालतः
     वस तावन महाप्राज्ञ कृतकृत्यॊ गमिष्यसि
 70 बरह्मर्षिस ताम अथॊवाच स तथेति युधिष्ठिर
     वत्स्ये ऽहं यावद उत्साहॊ भवत्या नात्र संशयः
 71 अथर्षिर अभिसंप्रेक्ष्य सत्रियं तां जरयान्विताम
     चिन्तां परमिकां भेजे संतप्त इव चाभवत
 72 यद यद अङ्गं हि सॊ ऽपश्यत तस्या विप्रर्षभस तदा
     नारमत तत्र तत्रास्य दृष्टी रूपपराजिता
 73 देवतेयं गृहस्यास्य शापान नूनं विरूपिता
     अस्याश च कारणं वेत्तुं न युक्तं सहसा मया
 74 इति चिन्ता विषक्तस्य तम अर्थं जञातुम इच्छतः
     वयगमत तद अहः शेषं मनसा वयाकुलेन तु
 75 अथ सा सत्री तदॊवाच भगवन पश्य वै रवेः
     रूपं संध्याभ्रसंयुक्तं किम उपस्थाप्यतां तव
 76 स उवाच तदा तां सत्रीं सनानॊदकम इहानय
     उपासिष्ये ततः संध्यां वाग्यतॊ नियतेन्द्रियः
  1 tathāstu sādhayiṣyāmi tatra yāsyāmy asaṃśayam
      yatra tvaṃ vadase sādho bhavān bhavatu satyavāk
  2 [bh]
      tato 'gacchat sa bhagavān uttarām uttamāṃ diśam
      himavantaṃ giriśreṣṭhaṃ siddhacāraṇasevitam
  3 sa gatvā dvija śārdūlo himavantaṃ mahāgirim
      abhyagacchan nadīṃ puṇyāṃ bāhudāṃ dharmadāyinīm
  4 aśoke vimale tīrthe snātvā tarpya ca devatāḥ
      tatra vāsāya śayane kauśye sukham uvāsa ha
  5 tato rātryāṃ vyatītāyāṃ prātar utthāya sa dvijaḥ
      snātvā prāduścakārāgniṃ hutvā caiva vidhānatha
  6 rudrāṇī kūpam āsādya hrade tatra samāśvasat
      viśrāntaśc ca samutthāya kailāsam abhito yayau
  7 so 'paśyat kāñcanadvāraṃ dīpyamānam iva śriyā
      mandākinīṃ ca nalinīṃ dhanadasya mahātmanaḥ
  8 atha te rākṣasāḥ sarve ye 'bhirakṣanti padminīm
      pratyutthitā bhagavantaṃ maṇibhadra purogamāḥ
  9 sa tān pratyarcayām āsa rākṣasān bhīmavikramān
      nivedayata māṃ kṣipraṃ dhanadāyeti cābravīt
  10 te rākṣasās tadā rājan bhagavantam athābruvan
     asau vaiśvaraṇo rājā svayam āyāti te 'ntikam
 11 vidito bhagavān asya kāryam āgamane ca yat
     paśyainaṃ tvaṃ mahābhāgaṃ jvalantam iva tejasā
 12 tato vaiśravaṇo 'bhyetya aṣṭāvakram aninditam
     vidhivat kuśalaṃ pṛṣṭvā tato brahmarṣim abravīt
 13 sukhaṃ prāpto bhavān kac cit kiṃ vā mattaś cikīrṣasi
     brūhi sarvaṃ kariṣyāmi yan māṃ tvaṃ vakṣyasi dvija
 14 bhavanaṃ praviśa tvaṃ me yathā kāmadvijottama
     satkṛtaḥ kṛtakāryaś ca bhavān yāsyaty avighnataḥ
 15 prāviśad bhavanaṃ svaṃ vai gṛhītvā taṃ dvijottamam
     āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca
 16 athopaviṣṭayos tatra maṇibhadra purogamāḥ
     niṣedus tatra kauberā yakṣagandharvarākṣasāḥ
 17 tatas teṣāṃ niṣaṇṇānāṃ dhanado vākyam abravīt
     bhavac chandaṃ samājñāya nṛtyerann apsarogaṇāḥ
 18 ātithyaṃ paramaṃ kāryaṃ śuśrūṣā bhavatas tathā
     saṃvartatām ity uvāca munir madhurayā girā
 19 athorvarā miśrakeśī rambhā caivorvaśī tathā
     alambusā ghṛtācī ca citrā citrāṅgadā ruciḥ
 20 manoharā sukeśī ca sumukhī hāsinī prabhā
     vidyutā praśamā dāntā vidyotā ratir eva ca
 21 etāś cānyāś ca vai bahvyaḥ pranṛttāpsarasaḥ śubhāḥ
     avādayaṃś ca gandharvā vādyāni vividhāni ca
 22 atha pravṛtte gandharve divye ṛṣir upāvasat
     divyaṃ saṃvatsaraṃ tatra raman vai sumahātapāḥ
 23 tato vaiśravaṇo rājā bhagavantam uvāca ha
     sāgraḥ saṃvatsaro yātas tava vipreha paśyataḥ
 24 hāryo 'yaṃ viṣayo brahman gāndharvo nāma nāmataḥ
     chandato vartatāṃ vipra yathā vadati vā bhavān
 25 atithiḥ pūjanīyas tvam idaṃ ca bhavato gṛham
     sarvam ājñāpyatām āśu paravanto vayaṃ tvayi
 26 atha vaiśravaṇaṃ prīto bhagavān pratyabhāṣata
     arcito 'smi yathānyāyaṃ gamiṣyāmi dhaneśvara
 27 prīto 'smi sadṛśaṃ caiva tava sarvaṃ dhanādhipa
     tava prasādād bhagavan maharṣeś ca mahātmanaḥ
     niyogād adya yāsyāmi vṛddhimān ṛddhimān bhava
 28 atha niṣkramya bhagavān prayayāv uttarā mukhaḥ
     kailāsaṃ mandaraṃ haimaṃ sarvān anucacāra ha
 29 tān atītya mahāśailān kairātaṃ sthānam uttamam
     pradakṣiṇaṃ tataś cakre prayataḥ śirasā naman
     dharaṇīm avatīryātha pūtātmāsau tadābhavat
 30 sa taṃ pradakṣiṇaṃ kṛtvā triḥ śailaṃ cottarā mukhaḥ
     samena bhūmibhāgena yayau prītipuraskṛtaḥ
 31 tato 'paraṃ vanoddeśaṃ ramaṇīyam apaśyata
     sarvartubhir mūlaphalaiḥ pakṣibhiś ca samanvitam
     ramaṇīyair vanoddeśais tatra tatra vibhūṣitam
 32 tatrāśramapadaṃ divyaṃ dadarśa bhavagān atha
     śailāṃś ca vividhākārān kāñcanān ratnabhūṣitān
     maṇibhūmau niviṣṭāś ca puṣkariṇyas tathaiva ca
 33 anyāny api suramyāṇi dadarśa subahūny atha
     bhṛśaṃ tasya mano reme maharṣer bhāvitātmanaḥ
 34 sa tatra kāñcanaṃ divyaṃ sarvaratnamayaṃ gṛham
     dadarśādbhutasaṃkāśaṃ dhanadasya gṛhād varam
 35 mahānto yatra vividhāḥ prāsādāḥ parvatopamāḥ
     vimānāni ca ramyāṇi ratnāni vividhāni ca
 36 mandārapuṣpaiḥ saṃkīrṇā tathā mandākinī nadī
     svayaṃprabhāś ca maṇayo vajrair bhūmiś ca bhūṣitā
 37 nānāvidhaiś ca bhavanair vicitramaṇitoraṇaiḥ
     muktājālaparikṣiptair maṇiratnavibhūṣitaiḥ
     mano dṛṣṭiharai ramyaiḥ sarvataḥ saṃvṛtaṃ śubhaiḥ
 38 ṛṣiḥ samantato 'paśyat tatra tatra manoramam
     tato 'bhavat tasya cintā kva me vāso bhaved iti
 39 atha dvāraṃ samabhito gatvā sthitvā tato 'bravīt
     atithiṃ mām anuprāptam anujānantu ye 'tra vai
 40 atha kanyā parivṛtā gṛhāt tasmād viniḥsṛtāḥ
     nānārūpāḥ sapta vibho kanyā sarvā manoharāḥ
 41 yāṃ yām apaśyat kanyāṃ sa sā sā tasya mano 'harat
     nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati
 42 tato dhṛtiḥ samutpannā tasya viprasya dhīmataḥ
     atha taṃ pramadāḥ prāhur bhagavān praviśatv iti
 43 sa ca tāsāṃ surūpāṇāṃ tasyaiva bhavanasya ca
 44 kautūhalasamāviṣṭaḥ praviveśa gṛhaṃ dvijaḥ
     tatrāpaśyaj jarā yuktām arajo 'mbaradhāriṇīm
     vṛddhāṃ paryaṅkam āsīnāṃ sarvābharaṇabhūṣitām
 45 svastīti cātha tenoktā sā strī pratyavadat tadā
     pratyutthāya ca taṃ vipram āsyatām ity uvāca ha
 46 [a]
     sarvāḥ svān ālayān yāntu ekā mām upatiṣṭhatu
     suprajñātā supraśāntā śeṣā gacchantu cchandataḥ
 47 tataḥ pradakṣiṇīkṛtya kanyās tās tam ṛṣiṃ tadā
     nirākrāman gṛhāt tasmāt sā vṛddhātha vyatiṣṭhata
 48 atha tāṃ saṃviśan prāha śayane bhāsvare tadā
     tvayāpi supyatāṃ bhadre rajanī hy ativartate
 49 saṃlāpāt tena vipreṇa tathā sā tatra bhāṣitā
     dvitīye śayane divye saṃviveśa mahāprabhe
 50 atha sā vepamānāṅgī nimittaṃ śītajaṃ tadā
     vyapadiśya maharṣer vai śayanaṃ cādhyarohata
 51 svāgataṃ svāgatenāstu bhagavāṃs tām abhāṣata
     sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha
 52 nirvikāram ṛṣiṃ cāpi kāṣṭhakuḍyopamaṃ tadā
     duḥkhitā prekṣya saṃjalpam akārṣīd ṛṣiṇā saha
 53 brahman na kāmakāro 'sti strīṇāṃ puruṣato dhṛtiḥ
     kāmena mohitā cāhaṃ tvāṃ bhajantīṃ bhajasva mām
 54 prahṛṣṭo bhava viprarṣe samāgaccha mayā saha
     upagūha ca māṃ vipra kāmārtāhaṃ bhṛśaṃ tvayi
 55 etad dhi tava dharmātmaṃs tapasaḥ pūjyate phalam
     prārthitaṃ darśanād eva bhajamānāṃ bhajasva mām
 56 sadya cedaṃ vanaṃ cedaṃ yac cānyad api paśyasi
     prabhutvaṃ tava sarvatra mayi caiva na saṃśayaḥ
 57 sarvān kāmān vidhāsyāmi ramasva sahito mayā
     ramaṇīye vane vipra sarvakāmaphalaprade
 58 tvadvaśāhaṃ bhaviṣyāmi raṃsyase ca mayā saha
     sarvān kāmān upāśnāno ye divyā ye ca mānuṣāḥ
 59 nātaḥ paraṃ hi nārīṇāṃ kāryaṃ kiṃ cana vidyate
     yathā puruṣasaṃsargaḥ param etad dhi naḥ phalam
 60 ātmachandena vartante nāryo manmatha coditāḥ
     na ca dahyanti gacchantyaḥ sutaptair api pāṃsubhiḥ
 61 [a]
     paradārān ahaṃ bhadre na gaccheyaṃ kathaṃ cana
     dūṣitaṃ dharmaśāstreṣu paradārābhimarśanam
 62 bhadre niveṣṭu kāmaṃ māṃ viddhi satyena vai śape
     viṣayeṣv anabhijño 'haṃ dharmārthaṃ kila saṃtatiḥ
 63 evaṃ lokān gamiṣyāmi putrair iti na saṃśayaḥ
     bhadre dharmaṃ vijānīṣva jñātvā coparamasva ha
 64 [strī]
     nānilo 'gnir na varuṇo na cānye tridaśā dvija
     priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ
 65 sahasraikā yatā nārī prāpnotīha kadā cana
     tathā śatasahasreṣu yadi kā cit pativratā
 66 naitā jānanti pitaraṃ na kulaṃ na ca mātaram
     na bhrātṝn na ca bhartāraṃ na putrān na ca devarān
 67 līlāyantyaḥ kulaṃ ghnanti kulānīva sarid varāḥ
     doṣāṃś ca mandān mandāsu prajāpatir abhāṣata
 68 [bh]
     tataḥ sa ṛṣir ekāgras tāṃ striyaṃ pratyabhāṣata
     āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me
 69 sā strī provāca bhagavan drakṣyase deśakālataḥ
     vasa tāvan mahāprājña kṛtakṛtyo gamiṣyasi
 70 brahmarṣis tām athovāca sa tatheti yudhiṣṭhira
     vatsye 'haṃ yāvad utsāho bhavatyā nātra saṃśayaḥ
 71 atharṣir abhisaṃprekṣya striyaṃ tāṃ jarayānvitām
     cintāṃ paramikāṃ bheje saṃtapta iva cābhavat
 72 yad yad aṅgaṃ hi so 'paśyat tasyā viprarṣabhas tadā
     nāramat tatra tatrāsya dṛṣṭī rūpaparājitā
 73 devateyaṃ gṛhasyāsya śāpān nūnaṃ virūpitā
     asyāś ca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā
 74 iti cintā viṣaktasya tam arthaṃ jñātum icchataḥ
     vyagamat tad ahaḥ śeṣaṃ manasā vyākulena tu
 75 atha sā strī tadovāca bhagavan paśya vai raveḥ
     rūpaṃ saṃdhyābhrasaṃyuktaṃ kim upasthāpyatāṃ tava
 76 sa uvāca tadā tāṃ strīṃ snānodakam ihānaya
     upāsiṣye tataḥ saṃdhyāṃ vāgyato niyatendriyaḥ


Next: Chapter 21