Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 351

  1 [सूर्य]
      नैष देवॊ ऽनिलसखॊ नासुरॊ न च पन्नगः
      उञ्छवृत्ति वरते सिद्धॊ मुनिर एष दिवं गतः
  2 एष मूलफलाहारः शीर्णपर्णाशनस तथा
      अब्भक्षॊ वायुभक्षश च आसीद विप्रः समाहितः
  3 ऋचश चानेन विप्रेण संहितान्तर अभिष्टुताः
      सवर्गद्वार कृतॊद्यॊगॊ येनासौ तरिदिवं गतः
  4 असन्न धीरनाकाङ्क्षी नित्यम उञ्छशिलाशनः
      सर्वभूतहिते युक्त एष विप्रॊ भुजंगम
  5 न हि देवा न गन्धर्वा नासुरा न च पन्नगाः
      परभवन्तीह भूतानां पराप्तानां परमां गतिम
  6 [नाग]
      एतद एवंविधं दृष्टम आश्चर्यं तत्र मे दविज
      संसिद्धॊ मानुषः कायॊ यॊ ऽसौ सिद्धगतिं गतः
      सूर्येण सहितॊ बरह्मन पृथिवीं परिवर्तते
  1 [sūrya]
      naiṣa devo 'nilasakho nāsuro na ca pannagaḥ
      uñchavṛtti vrate siddho munir eṣa divaṃ gataḥ
  2 eṣa mūlaphalāhāraḥ śīrṇaparṇāśanas tathā
      abbhakṣo vāyubhakṣaś ca āsīd vipraḥ samāhitaḥ
  3 ṛcaś cānena vipreṇa saṃhitāntar abhiṣṭutāḥ
      svargadvāra kṛtodyogo yenāsau tridivaṃ gataḥ
  4 asanna dhīranākāṅkṣī nityam uñchaśilāśanaḥ
      sarvabhūtahite yukta eṣa vipro bhujaṃgama
  5 na hi devā na gandharvā nāsurā na ca pannagāḥ
      prabhavantīha bhūtānāṃ prāptānāṃ paramāṃ gatim
  6 [nāga]
      etad evaṃvidhaṃ dṛṣṭam āścaryaṃ tatra me dvija
      saṃsiddho mānuṣaḥ kāyo yo 'sau siddhagatiṃ gataḥ
      sūryeṇa sahito brahman pṛthivīṃ parivartate


Next: Chapter 352