Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 350

  1 [बराह्मण]
      विवस्वतॊ गच्छति पर्ययेण; वॊढुं भवांस तं रथम एकचक्रम
      आश्चर्यभूतं यदि तत्र किं चिद; दृष्टं तवया शंसितुम अर्हसि तवम
  2 [नाग]
      यस्य रश्मिसहस्रेषु शाखास्व इव विहंगमाः
      वसन्त्य आश्रित्य मुनयः संसिद्धा दैवतैः सह
  3 यतॊ वायुर विनिःसृत्य सूर्यरश्म्य आश्रितॊ महान
      विजृम्भत्य अम्बरे विप्र किम आश्चर्यतरं ततः
  4 शुक्रॊ नामासितः पारॊ यस्य वारिधरॊ ऽमबरे
      तॊयं सृजति वर्षासु किम आश्चर्यम अतः परम
  5 यॊ ऽसतमासांस तु शुचिना किरणेनॊज्झितं पयः
      पर्यादत्ते पुनः काले किम आश्चर्यम अतः परम
  6 यस्य तेजॊ विशेषेषु नित्यम आत्मा परतिष्ठितः
      यतॊ बीजं मही चेयं धार्यते सचराचरम
  7 यत्र देवॊ महाबाहुः शाश्वतः परमॊ ऽकषरः
      अनादि निधनॊ विप्र किम आश्चर्यम अतः परम
  8 आश्चर्याणाम इवाश्चर्यम इदम एकं तु मे शृणु
      विमले यन मया दृष्टम अम्बरे सूर्यसंश्रयात
  9 पुरा मध्याह्न समये लॊकांस तपति भास्करे
      परत्य आदित्यप्रतीकाशः सर्वतः परत्यदृश्यत
  10 स लॊकांस तेजसा सर्वान सवभासा निर्विभासयन
     आदित्याभीमुखॊ ऽभयेति गगनं पातयन्न इव
 11 हुताहुतिर इव जयॊतिर वयाप्य तेजॊ मरीचिभिः
     अनिर्देश्येन रूपेण दवितीय इव भास्करः
 12 तस्याभिगमन पराप्तौ हस्तॊ दत्तॊ विवस्वता
     तेनापि दक्षिणॊ हस्तॊ दत्तः परत्यर्चनार्थिना
 13 ततॊ भित्त्वैव गगनं परविष्टॊ रविमन्दलम
     एकीभूतं च तत तेजः कषणेनादित्यतां गतम
 14 तत्र नः शंसयॊ जातस तयॊस तेजः समागमे
     अनयॊः कॊ भवेत सूर्यॊ रथस्थॊ यॊ ऽयम आगतः
 15 ते वयं जातसंदेहाः पर्यपृच्छामहे रविम
     क एष दिवम आक्रम्य गतः सूर्य इवापरः
  1 [brāhmaṇa]
      vivasvato gacchati paryayeṇa; voḍhuṃ bhavāṃs taṃ ratham ekacakram
      āścaryabhūtaṃ yadi tatra kiṃ cid; dṛṣṭaṃ tvayā śaṃsitum arhasi tvam
  2 [nāga]
      yasya raśmisahasreṣu śākhāsv iva vihaṃgamāḥ
      vasanty āśritya munayaḥ saṃsiddhā daivataiḥ saha
  3 yato vāyur viniḥsṛtya sūryaraśmy āśrito mahān
      vijṛmbhaty ambare vipra kim āścaryataraṃ tataḥ
  4 śukro nāmāsitaḥ pāro yasya vāridharo 'mbare
      toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param
  5 yo 'stamāsāṃs tu śucinā kiraṇenojjhitaṃ payaḥ
      paryādatte punaḥ kāle kim āścaryam ataḥ param
  6 yasya tejo viśeṣeṣu nityam ātmā pratiṣṭhitaḥ
      yato bījaṃ mahī ceyaṃ dhāryate sacarācaram
  7 yatra devo mahābāhuḥ śāśvataḥ paramo 'kṣaraḥ
      anādi nidhano vipra kim āścaryam ataḥ param
  8 āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu
      vimale yan mayā dṛṣṭam ambare sūryasaṃśrayāt
  9 purā madhyāhna samaye lokāṃs tapati bhāskare
      praty ādityapratīkāśaḥ sarvataḥ pratyadṛśyata
  10 sa lokāṃs tejasā sarvān svabhāsā nirvibhāsayan
     ādityābhīmukho 'bhyeti gaganaṃ pātayann iva
 11 hutāhutir iva jyotir vyāpya tejo marīcibhiḥ
     anirdeśyena rūpeṇa dvitīya iva bhāskaraḥ
 12 tasyābhigamana prāptau hasto datto vivasvatā
     tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā
 13 tato bhittvaiva gaganaṃ praviṣṭo ravimandalam
     ekībhūtaṃ ca tat tejaḥ kṣaṇenādityatāṃ gatam
 14 tatra naḥ śaṃsayo jātas tayos tejaḥ samāgame
     anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ
 15 te vayaṃ jātasaṃdehāḥ paryapṛcchāmahe ravim
     ka eṣa divam ākramya gataḥ sūrya ivāparaḥ


Next: Chapter 351