Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 154

  1 [य]
      सवाध्यायकृतयत्नस्य बराह्मणस्य पितामह
      धर्मकामस्य धर्मात्मन किं नु शरेय इहॊच्यते
  2 बहुधा धर्शने लॊके शरेयॊ यद इह मन्यसे
      अस्मिँल लॊके परे चैव तन मे बरूहि पितामह
  3 महान अयं धर्मपथॊ बहुशाखश च भारत
      किं सविद एवेह धर्माणाम अनुष्ठेयतमं मतम
  4 धर्मस्य महतॊ राजन बहुशाखस्य तत्त्वतः
      यन मूलं परमं तात तत सर्वं बरूह्य अतन्द्रितः
  5 [भ]
      हन्त ते कथयिष्यामि येन शरेयः परपत्स्यसे
      पीत्वामृतम इव पराज्ञॊ जञानतृप्तॊ भविष्यसि
  6 धर्मस्य विधयॊ नैके ते ते परॊक्ता महर्षिभिः
      सवं सवं विज्ञानम आश्रित्य दमस तेषां परायणम
  7 दमं निःश्रेयसं पराहुर वृद्धा निश्चयदर्शिनः
      बराह्मणस्य विशेषेण दमॊ धर्मः सनातनः
  8 नादान्तस्य करिया सिद्धिर यथावद उपलभ्यते
      दमॊ दानं तथा यज्ञान अधीतं चातिवर्तते
  9 दमस तेजॊ वर्धयति पवित्रं च दमः परम
      विपाप्मा तेजसा युक्तः पुरुषॊ विन्दते महत
  10 दमेन सदृशं धर्मं नान्यं लॊकेषु शुश्रुम
     दमॊ हि परमॊ लॊके परशस्तः सर्वधर्मिणाम
 11 परेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम
     दमेन हि समायुक्तॊ महान्तं धर्मम अश्नुते
 12 सुखं दान्तः परस्वपिति सुखं च परतिबुध्यते
     सुखं पर्येति लॊकांश च मनश चास्य परसीदति
 13 अदान्तः पुरुषः कलेशम अभीक्ष्णं परतिपद्यते
     अनर्थांश च बहून अन्यान परसृजत्य आत्मदॊषजान
 14 आश्रमेषु चतुर्ष्व आहुर दमम एवॊत्तमं वरतम
     तस्य लिङ्गानि वक्ष्यामि येषां समुदयॊ दमः
 15 कषमा धृतिर अहिंसा च समता सत्यम आर्जवम
     इन्द्रियावजयॊ दाक्ष्यं मार्दवं हरीर अचापलम
 16 अकार्पण्यम असंरम्भः संतॊषः परियवादिता
     अविवित्सानसूया चाप्य एषां समुदयॊ दमः
 17 गुरु पूजा च कौरव्य दया भूतेष्व अपैशुनम
     जनवादॊ ऽमृषा वादः सतुतिनिन्दा विवर्जनम
 18 कामः करॊधश च लॊभश च दर्पः सतम्भॊ विकत्थनम
     मॊह ईर्ष्यावमानश चेत्य एतद दान्तॊ न सेवते
 19 अनिन्दितॊ हय अकामात्माथाल्पेच्छॊ ऽथानसूयकः
     समुद्रकल्पः स नरॊ न कदा चन पूर्यते
 20 अहं तवयि मम तवं च मयि ते तेषु चाप्य अहम
     पूर्वसंबन्धिसंयॊगान नैतद दान्तॊ निषेवते
 21 सर्वा गराम्यास तथारण्या याश च लॊके परवृत्तयः
     निन्दां चैव परशंसां च यॊ नाश्रयति मुच्यते
 22 मैत्रॊ ऽथ शीलसंपन्नः सुसहाय परश च यः
     मुक्तश च विविधैः सङ्गैस तस्य परेत्य महत फलम
 23 सुवृत्तः शीलसंपन्नः परसन्नात्मात्मविद बुधः
     पराप्येह लॊके सत्कारं सुगतिं परतिपद्यते
 24 कर्म यच छुभम एवेह सद्भिर आचरितं च यत
     तद एव जञानयुक्तस्य मुनेर धर्मॊ न हीयते
 25 निष्क्रम्य वनम आस्थाय जञानयुक्तॊ जितेन्द्रियः
     कालाकाङ्क्षी चरन्न एवं बरह्मभूयाय कल्पते
 26 अभयं यस्य भूतेभ्यॊ भूतानाम अभयं यतः
     तस्य देहाद विमुक्तस्य भयं नास्ति कुतश चन
 27 अवाचिनॊति कर्माणि न च संप्रचिनॊति ह
     समः सर्वेषु भूतेषु मैत्रायण गतिश चरेत
 28 शकुनीनाम इवाकाशे जले वारि चरस्य वा
     यथागतिर न दृश्येत तथा तस्य न संशयः
 29 गृहान उत्सृज्य यॊ राजन मॊक्षम एवाभिपद्यते
     लॊकास तेजॊमयास तस्य कल्पन्ते शाश्वतीः समाः
 30 संन्यस्य सर्वकर्माणि संन्यस्य विधिवत तपः
     संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह
 31 कामेषु चाप्य अनावृत्तः परसन्नात्मात्मविच छुचिः
     पराप्येह लॊके सत्कारं सवर्गं समभिपद्यते
 32 यच च पैतामहं सथानं बरह्मराशि समुद्भवम
     गुहायां पिहितं नित्यं तद दमेनाभिपद्यते
 33 जञानारामस्य बुद्धस्य सर्वभूताविरॊधिनः
     नावृत्ति भयम अस्तीह परलॊके भयं कुतः
 34 एक एव दमे दॊषॊ दवितीयॊ नॊपपद्यते
     यद एनं कषमया युक्तम अशक्तं मन्यते जनः
 35 एतस्य तु महाप्राज्ञ दॊषस्य सुमहान गुणः
     कषमायां विपुला लॊकाः सुलभा हि सहिष्णुना
 36 दान्तस्य किम अरण्येन तथादान्तस्य भारत
     यत्रैव हि वसेद दान्तस तद अरण्यं स आश्रमः
 37 [व]
     एतद भीष्मस्य वचनं शरुत्वा राजा युधिष्ठिरः
     अमृतेनेव संतृप्तः परहृष्टः समपद्यत
 38 पुनश च परिपप्रच्छ भीष्मं धर्मभृतां वरम
     तपः परति स चॊवाच तस्मै सर्वं कुरूद्वह
  1 [y]
      svādhyāyakṛtayatnasya brāhmaṇasya pitāmaha
      dharmakāmasya dharmātman kiṃ nu śreya ihocyate
  2 bahudhā dharśane loke śreyo yad iha manyase
      asmiṁl loke pare caiva tan me brūhi pitāmaha
  3 mahān ayaṃ dharmapatho bahuśākhaś ca bhārata
      kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam
  4 dharmasya mahato rājan bahuśākhasya tattvataḥ
      yan mūlaṃ paramaṃ tāta tat sarvaṃ brūhy atandritaḥ
  5 [bh]
      hanta te kathayiṣyāmi yena śreyaḥ prapatsyase
      pītvāmṛtam iva prājño jñānatṛpto bhaviṣyasi
  6 dharmasya vidhayo naike te te proktā maharṣibhiḥ
      svaṃ svaṃ vijñānam āśritya damas teṣāṃ parāyaṇam
  7 damaṃ niḥśreyasaṃ prāhur vṛddhā niścayadarśinaḥ
      brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ
  8 nādāntasya kriyā siddhir yathāvad upalabhyate
      damo dānaṃ tathā yajñān adhītaṃ cātivartate
  9 damas tejo vardhayati pavitraṃ ca damaḥ param
      vipāpmā tejasā yuktaḥ puruṣo vindate mahat
  10 damena sadṛśaṃ dharmaṃ nānyaṃ lokeṣu śuśruma
     damo hi paramo loke praśastaḥ sarvadharmiṇām
 11 pretya cāpi manuṣyendra paramaṃ vindate sukham
     damena hi samāyukto mahāntaṃ dharmam aśnute
 12 sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate
     sukhaṃ paryeti lokāṃś ca manaś cāsya prasīdati
 13 adāntaḥ puruṣaḥ kleśam abhīkṣṇaṃ pratipadyate
     anarthāṃś ca bahūn anyān prasṛjaty ātmadoṣajān
 14 āśrameṣu caturṣv āhur damam evottamaṃ vratam
     tasya liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ
 15 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam
     indriyāvajayo dākṣyaṃ mārdavaṃ hrīr acāpalam
 16 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ priyavāditā
     avivitsānasūyā cāpy eṣāṃ samudayo damaḥ
 17 guru pūjā ca kauravya dayā bhūteṣv apaiśunam
     janavādo 'mṛṣā vādaḥ stutinindā vivarjanam
 18 kāmaḥ krodhaś ca lobhaś ca darpaḥ stambho vikatthanam
     moha īrṣyāvamānaś cety etad dānto na sevate
 19 anindito hy akāmātmāthālpeccho 'thānasūyakaḥ
     samudrakalpaḥ sa naro na kadā cana pūryate
 20 ahaṃ tvayi mama tvaṃ ca mayi te teṣu cāpy aham
     pūrvasaṃbandhisaṃyogān naitad dānto niṣevate
 21 sarvā grāmyās tathāraṇyā yāś ca loke pravṛttayaḥ
     nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate
 22 maitro 'tha śīlasaṃpannaḥ susahāya paraś ca yaḥ
     muktaś ca vividhaiḥ saṅgais tasya pretya mahat phalam
 23 suvṛttaḥ śīlasaṃpannaḥ prasannātmātmavid budhaḥ
     prāpyeha loke satkāraṃ sugatiṃ pratipadyate
 24 karma yac chubham eveha sadbhir ācaritaṃ ca yat
     tad eva jñānayuktasya muner dharmo na hīyate
 25 niṣkramya vanam āsthāya jñānayukto jitendriyaḥ
     kālākāṅkṣī carann evaṃ brahmabhūyāya kalpate
 26 abhayaṃ yasya bhūtebhyo bhūtānām abhayaṃ yataḥ
     tasya dehād vimuktasya bhayaṃ nāsti kutaś cana
 27 avācinoti karmāṇi na ca saṃpracinoti ha
     samaḥ sarveṣu bhūteṣu maitrāyaṇa gatiś caret
 28 śakunīnām ivākāśe jale vāri carasya vā
     yathāgatir na dṛśyeta tathā tasya na saṃśayaḥ
 29 gṛhān utsṛjya yo rājan mokṣam evābhipadyate
     lokās tejomayās tasya kalpante śāśvatīḥ samāḥ
 30 saṃnyasya sarvakarmāṇi saṃnyasya vidhivat tapaḥ
     saṃnyasya vividhā vidyāḥ sarvaṃ saṃnyasya caiva ha
 31 kāmeṣu cāpy anāvṛttaḥ prasannātmātmavic chuciḥ
     prāpyeha loke satkāraṃ svargaṃ samabhipadyate
 32 yac ca paitāmahaṃ sthānaṃ brahmarāśi samudbhavam
     guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate
 33 jñānārāmasya buddhasya sarvabhūtāvirodhinaḥ
     nāvṛtti bhayam astīha paraloke bhayaṃ kutaḥ
 34 eka eva dame doṣo dvitīyo nopapadyate
     yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ
 35 etasya tu mahāprājña doṣasya sumahān guṇaḥ
     kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā
 36 dāntasya kim araṇyena tathādāntasya bhārata
     yatraiva hi vased dāntas tad araṇyaṃ sa āśramaḥ
 37 [v]
     etad bhīṣmasya vacanaṃ śrutvā rājā yudhiṣṭhiraḥ
     amṛteneva saṃtṛptaḥ prahṛṣṭaḥ samapadyata
 38 punaś ca paripapraccha bhīṣmaṃ dharmabhṛtāṃ varam
     tapaḥ prati sa covāca tasmai sarvaṃ kurūdvaha


Next: Chapter 155